HYMN XVII. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गर्णानैन्द्र |
वि यो धर्ष्णो वधिषो वज्रहस्त विश्वा वर्त्रममित्रिया शवोभिः ||

स ईं पाहि य रजीषी तरुत्रो यः शिप्रवान वर्षभो यो मतीनाम |
यो गोत्रभिद वज्रभ्र्द यो हरिष्ठाः स इन्द्र चित्रानभि तर्न्धि वाजान ||

एवा पाहि परत्नथा मन्दतु तवा शरुधि बरह्म वाव्र्धस्वोतगीर्भिः |
आविः सूर्यं कर्णुहि पीपिहीषो जहि शत्रून्रभि गा इन्द्र तर्न्धि ||

ते तवा मदा बर्हदिन्द्र सवधाव इमे पीता उक्षयन्त दयुमन्तम |
महामनूनं तवसं विभूतिं मत्सरासो जर्ह्र्षन्त परसाहम ||

येभिः सूर्यमुषसं मन्दसानो.अवासयो.अप दर्ल्हानि दर्द्रत |
महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस परि सवात ||

तव करत्वा तव तद दंसनाभिरामासु पक्वं शच्या नि दीधः |
और्णोर्दुर उस्रियाभ्यो वि दर्ळ्होदूर्वाद गा अस्र्जो अङगिरस्वान ||

पप्राथ कषां महि दण्सो वयुर्वीमुप दयां रष्वो बर्हदिन्द्र सतभायः |
अधारयो रोदसी देवपुत्रे परत्ने मातरा यह्वी रतस्य ||

अध तवा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय |
अदेवो यदभ्यौहिष्ट देवान सवर्षाता वर्णत इन्द्रमत्र ||

अध दयौश्चित ते अप सा नु वज्राद दवितानमद भियसा सवस्य मन्योः |
अहिं यदिन्द्रो अभ्योहसानं नि चिद विश्वायुः शयथे जघान ||

अध तवष्टा ते मह उग्र वज्रं सहस्रभ्र्ष्टिं वव्र्तच्छताश्रिम |
निकाममरमणसं येन नवन्तमहिं सं पिणग्र्जीषिन ||

वर्धान यं विश्वे मरुतः सजोषाः पचच्छतं महिषानिन्द्र तुभ्यम |
पूषा विष्णुस्त्रीणि सरांसि धावन वर्त्रहणं मदिरमंशुमस्मै ||

आ कषोदो महि वर्तं नदीनां परिष्ठितमस्र्ज ऊर्मिमपाम |
तासामनु परवत इन्द्र पन्थां परार्दयो नीचीरपसः समुद्रम ||

एवा ता विश्वा चक्र्वांसमिन्द्रं महामुग्रमजुर्यं सहोदाम |
सुवीरं तवा सवायुधं सुवज्रमा बरह्म नव्यमवसे वव्र्त्यात ||

स नो वाजाय शरवस इषे च राये धेहि दयुमत इन्द्र विप्रान |
भरद्वाजे नर्वत इन्द्र सूरीन दिवि च समैधि पार्ये न इन्द्र ||
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ||

pibā somamabhi yamughra tarda ūrvaṃ ghavyaṃ mahi ghṛṇānaindra |
vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhiḥ ||

sa īṃ pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām |
yo ghotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrānabhi tṛndhi vājān ||

evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvotaghīrbhiḥ |
āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūnrabhi ghā indra tṛndhi ||

te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam |
mahāmanūnaṃ tavasaṃ vibhūtiṃ matsarāso jarhṛṣanta prasāham ||

yebhiḥ sūryamuṣasaṃ mandasāno.avāsayo.apa dṛlhāni dardrat |
mahāmadriṃ pari ghā indra santaṃ nutthā acyutaṃ sadasas pari svāt ||

tava kratvā tava tad daṃsanābhirāmāsu pakvaṃ śacyā ni dīdhaḥ |
aurṇordura usriyābhyo vi dṛḷhodūrvād ghā asṛjo aṅghirasvān ||

paprātha kṣāṃ mahi daṇso vyurvīmupa dyāṃ ṛṣvo bṛhadindra stabhāyaḥ |
adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya ||

adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya |
adevo yadabhyauhiṣṭa devān svarṣātā vṛṇata indramatra ||

adha dyauścit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ |
ahiṃ yadindro abhyohasānaṃ ni cid viśvāyuḥ śayathe jaghāna ||

adha tvaṣṭā te maha ughra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim |
nikāmamaramaṇasaṃ yena navantamahiṃ saṃ piṇaghṛjīṣin ||

vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchataṃ mahiṣānindra tubhyam |
pūṣā viṣṇustrīṇi sarāṃsi dhāvan vṛtrahaṇaṃ madiramaṃśumasmai ||

ā kṣodo mahi vṛtaṃ nadīnāṃ pariṣṭhitamasṛja ūrmimapām |
tāsāmanu pravata indra panthāṃ prārdayo nīcīrapasaḥ samudram ||

evā tā viśvā cakṛvāṃsamindraṃ mahāmughramajuryaṃ sahodām |
suvīraṃ tvā svāyudhaṃ suvajramā brahma navyamavase vavṛtyāt ||

sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān |
bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra ||
ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. DRINK Soma, Mighty One, for which, when lauded, thou breakest through the cattle-stall, O Indra;
Thou who, O Bold One, armed with thunder smotest Vṛtra with might, and every hostile being.

2 Drink it thou God who art impetuous victor, Lord of our hymns, with beauteousjaws, the Hero,
Render of kine-stalls, car-borne, thunder-wielding, so pierce thy way to wondrous strength, O Indra.

3 Drink as of old, and let the draught delight thee. hear thou our prayer and let our songs exalt thee.
Make the Sun visible, make food abundant, slaughter the foes, pierce through and free the cattle.

4 These gladdening drops, O Indra, Self-sustainer, quaffed shall augment thee in thy mighty splendour.
Yea, let the cheering drops delight thee greatly, great, perfect, strong, powerful, all-subduing.

5 Gladdened whereby, bursting the firm enclosures, thou gavest splendour to the Sun and Morning.
The mighty rock that compassed in the cattle, ne’er moved, thou shookest from its seat, O Indra.

6 Thou with thy wisdom, power, and works of wonder, hast stored the ripe milk in the raw cows’ udders
Unbarred the firm doors for the kine of Morning, and, with the Aṅgirases, set free the cattle.

7 Thou hast spread out wide earth, a mighty marvel, and, high thyself, propped lofty heaven, O Indra.
Both worlds, whose Sons are Gods, thou hast supported, young, Mothers from old time ofholy Order.

8 Yea, Indra, all the Deities installed thee their one strong Champion in the van for battle.
What time the godless was the Gods’ assailant, Indra they chose to win the light of heaven.

9 Yea, e’en that heaven itself of old bent backward before thy bolt, in terror of its anger,
When Indra, life of every living creature, smote down within his lair the assailing Dragon.

10 Yea, Strong One! Tvaṣṭar turned for thee, the Mighty, the bolt with thousand spikes and hundred edges,
Eager and prompt at will, wherewith thou crushedst the boasting Dragon, O impetuous Hero.

11 He dressed a hundred buffaloes, O Indra, for thee whom all accordant Maruts strengthen.
He, Pūṣan Viṣṇu, poured forth three great vessels to him, the juice that cheers, that slaughters Vṛtra.

12 Thou settest free the rushing wave of waters, the floods’ great swell encompassed and obstructed.
Along steep slopes their course thou tumedst, Indra, directed downward, speeding to the ocean.

13 So may our new prayer bring thee to protect us, thee well-armed Hero with thy bolt of thunder,
Indra, who made these worlds, the Strong, the ty, who never groweth old, the victory-giver.

14 So, Indra, form us brilliant holy singers for strength, for glory, and for food and riches.
Give Bharadvāja hero patrons, Indra Indra, be ours upon the day of trial.

15 With this may we obtain strength God-appointed, and brave sons gladden us through a hundred winters.