HYMN XVII Indra – Rig Veda – Book 8

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम |
एदं बर्हिः सदो मम ||

आ तवा बरह्मयुजा हरी वहतामिन्द्र केशिना |
उप बरह्मणि नः शर्णु ||

बरह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः |
सुतावन्तो हवामहे ||

आ नो याहि सुतावतो.अस्माकं सुष्टुतीरुप |
पिबा सु शिप्रिन्नन्धसः ||

आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु |
गर्भाय जिह्वया मधु ||

सवादुष टे अस्तु संसुदे मधुमान तन्वे तव |
सोमः शमस्तु ते हर्दे ||

अयमु तवा विचर्षणे जनीरिवाभि संव्र्तः |
पर सोम इन्द्र सर्पतु ||

तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे |
इन्द्रो वर्त्राणि जिघ्नते ||

इन्द्र परेहि पुरस्त्वं विश्वस्येशान ओजसा |
वर्त्राणि वर्त्रहञ जहि ||

दीर्घस्ते अस्त्वङकुशो येना वसु परयछसि |
यजमानाय सुन्वते ||

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि |
एहीमस्य दरवापिब ||

शाचिगो शाचिपूजनायं रणाय ते सुतः |
आखण्डल पर हूयसे ||

यस्ते शर्ङगव्र्षो नपात परणपात कुण्डपाय्यः |
नयस्मिन दध्र आ मनः ||

वास्तोष पते धरुवा सथूणांसत्रं सोम्यानाम |
दरप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ||

पर्दाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः |
भूर्णिमश्वं नयत तुजा पुरो गर्भेन्द्रं सोमस्य पीतये ||

 

ā yāhi suṣumā hi ta indra somaṃ pibā imam |
edaṃ barhiḥ sado mama ||

ā tvā brahmayujā harī vahatāmindra keśinā |
upa brahmaṇi naḥ śṛṇu ||

brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ |
sutāvanto havāmahe ||

ā no yāhi sutāvato.asmākaṃ suṣṭutīrupa |
pibā su śiprinnandhasaḥ ||

ā te siñcāmi kukṣyoranu ghātrā vi dhāvatu |
ghṛbhāya jihvayā madhu ||

svāduṣ ṭe astu saṃsude madhumān tanve tava |
somaḥ śamastu te hṛde ||

ayamu tvā vicarṣaṇe janīrivābhi saṃvṛtaḥ |
pra soma indra sarpatu ||

tuvighrīvo vapodaraḥ subāhurandhaso made |
indro vṛtrāṇi jighnate ||

indra prehi purastvaṃ viśvasyeśāna ojasā |
vṛtrāṇi vṛtrahañ jahi ||

dīrghaste astvaṅkuśo yenā vasu prayachasi |
yajamānāya sunvate ||

ayaṃ ta indra somo nipūto adhi barhiṣi |
ehīmasya dravāpiba ||

śācigho śācipūjanāyaṃ raṇāya te sutaḥ |
ākhaṇḍala pra hūyase ||

yaste śṛṅghavṛṣo napāt praṇapāt kuṇḍapāyyaḥ |
nyasmin dadhra ā manaḥ ||

vāstoṣ pate dhruvā sthūṇāṃsatraṃ somyānām |
drapso bhettā purāṃ śaśvatīnāmindro munīnāṃ sakhā ||

pṛdākusānuryajato ghaveṣaṇa ekaḥ sannabhi bhūyasaḥ |
bhūrṇimaśvaṃ nayat tujā puro ghṛbhendraṃ somasya pītaye ||

English Translation

Translated by Ralph T.H. Griffith

1. COME, we have pressed the juice for thee; O Indra, drink this Soma here
Sit thou on this my sacred grass.

2 O Indra, let thy long-maned Bays, yoked by prayer, bring thee hitherward
Give car and listen to our prayers.

3 We Soma-bearing Brahmans call thee Soma-drinker with thy friend,
We, Indra, bringing Soma juice.

4 Come unto us who bring the juice, come unto this our eulogy,
Fair-visored! drink thou of the juice.

5 I pour it down within thee, so through all thy members let it spread:
Take with. thy tongue the pleasant drink.

6 Sweet to thy body let it be, delicious be the savoury juice:
Sweet be the Soma to thine heart.

7 Like women, let this Soma-draught, invested with its robe, approach,
O active Indra, close to thee.

8 Indra, transported with the juice, vast in his bulk, strong in his neck
And stout arms, smites the Vṛtras down.

9 O Indra, go thou forward, thou who rulest over all by might:
Thou Vṛtra-slayer slay the fiends,

10 Long be thy grasping-hook wherewith thou givest ample wealth to him
Who sheds the juice and worships thee.

11 Here, Indra, is thy Soma-draught, made pure upon the sacred grass:
Run hither, come and drink thereof.

12 Famed for thy radiance, worshipped well this juice is shed for thy delight
Thou art invoked, Akhandala!

13 To Kundapayya, grandson’s son, grandson of Srngavrs! to thee,
To him have I addressed my thought.

14 Strong pillar thou, Lord of the home armour of Soma-offerers:
The drop of Soma breaketh all the strongholds down, and Indra is the Ṛṣis’ Friend.

15 Holy Prdikusanu, winner of the spoil, one eminent o’er many men,
Lead on the wild horse Indra with his vigorous grasp forward to drink the Soma juice.