HYMN XVII. Various Deities. – Rig Veda – Book 10

तवष्टा दुहित्रे वहतुं कर्णोतीतीदं विश्वं भुवनंसमेति |
यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाश ||

अपागूहन्नम्र्तां मर्त्येभ्यः कर्त्वी सवर्णामददुर्विवस्वते |
उताश्विनावभरद यत तदसीदजहादु दवामिथुना सरण्यूः ||

पूषा तवेतश्च्यावयतु पर विद्वाननष्टपशुर्भुवनस्य गोपाः |
स तवैतेभ्यः परि ददत पित्र्भ्यो.अग्निर्देवेभ्यः सुविदत्रियेभ्यः ||

आयुर्विश्वायुः परि पासति तवा पूषा तवा पातु परपथेपुरस्तात |
यत्रसते सुक्र्तो यत्र ते ययुस्तत्र तवादेवः सविता दधातु ||

पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत |
सवस्तिदा आघ्र्णिः सर्ववीरो.अप्रयुछन पुर एतुप्रजानन ||

परपथे पथमजनिष्ट पूषा परपथे दिवः परपथेप्र्थिव्याः |
उभे अभि परियतमे सधस्थे आ च परा चचरति परजानन ||

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने |
सरस्वतीं सुक्र्तो अह्वयन्त सरस्वती दाशुषे वार्यं दात ||

सरस्वति या सरथं ययथ सवधाभिर्देवि पित्र्भिर्मदन्ती |
आसद्यास्मिन बर्हिषि मादयस्वानमीवा इष आधेह्यस्मे ||

सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः |
सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ||

अपो अस्मान मातरः शुन्धयन्तु घर्तेन नो घर्तप्वः पुनन्तु |
विश्वं हि रिप्रं परवहन्ति देविरुदिदाभ्यः शुचिरापूत एमि ||

दरप्सश्चस्कन्द परथमाननु दयूनिमं च योनिमनु यश्च पुर्वः |
समानं योनिमनु संचरन्तं दरप्सं जुहोम्यनु सप्त होत्राः ||

यस्ते दरप्स सकन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाुपस्थात |
अध्वर्योर्वा परि वा यः पवित्रात तं ते जुहोमिमनसा वषट्क्र्तम ||

यस्ते दरप्स सकन्नो यस्ते अंशुरवश्च यः परःस्रुचा |
अयं देवो बर्हस्पतिः सं तं सिञ्चतु राधसे ||

पयस्वतीरोषधयः पयस्वन मामकं वचः |
अपाम्पयस्वदित पयस्तेन मा सह शुन्धत ||

tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvaṃ bhuvanaṃsameti |
yamasya mātā paryuhyamānā maho jāyā vivasvatonanāśa ||

apāghūhannamṛtāṃ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate |
utāśvināvabharad yat tadasīdajahādu dvāmithunā saraṇyūḥ ||

pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya ghopāḥ |
sa tvaitebhyaḥ pari dadat pitṛbhyo.aghnirdevebhyaḥ suvidatriyebhyaḥ ||

āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathepurastāt |
yatrasate sukṛto yatra te yayustatra tvādevaḥ savitā dadhātu ||

pūṣemā āśā anu veda sarvāḥ so asmānabhayatamenaneṣat |
svastidā āghṛṇiḥ sarvavīro.aprayuchan pura etuprajānan ||

prapathe pathamajaniṣṭa pūṣā prapathe divaḥ prapathepṛthivyāḥ |
ubhe abhi priyatame sadhasthe ā ca parā cacarati prajānan ||

sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne |
sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt ||

sarasvati yā sarathaṃ yayatha svadhābhirdevi pitṛbhirmadantī |
āsadyāsmin barhiṣi mādayasvānamīvā iṣa ādhehyasme ||

sarasvatīṃ yāṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ |
sahasrārghamiḷo atra bhāghaṃ rāyaspoṣaṃ yajamāneṣu dhehi ||

apo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu |
viśvaṃ hi ripraṃ pravahanti devirudidābhyaḥ śucirāpūta emi ||

drapsaścaskanda prathamānanu dyūnimaṃ ca yonimanu yaśca purvaḥ |
samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ ||

yaste drapsa skandati yaste aṃśurbāhucyuto dhiṣaṇāyāupasthāt |
adhvaryorvā pari vā yaḥ pavitrāt taṃ te juhomimanasā vaṣaṭkṛtam ||

yaste drapsa skanno yaste aṃśuravaśca yaḥ paraḥsrucā |
ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase ||

payasvatīroṣadhayaḥ payasvan māmakaṃ vacaḥ |
apāmpayasvadit payastena mā saha śundhata ||

English Translation

Translated by Ralph T.H. Griffith

1. TVASTAR prepares the bridal of his Daughter: all the world hears the tidings and assembles.
But Yama’s Mother, Spouse of great Vivasvān, vanished as she was carried to her dwelling.

2 From mortal men they hid the Immortal Lady, made one like her and gave her to Vivasvān.
Saranyu brought to him the Aśvin brothers, and then deserted both twinned pairs of children.

3 Guard of the world, whose cattle ne’er are injured, may Pūṣan bear thee hence, for he hath knowledge.
May he consign thee to these Fathers’ keeping, and to the gracious Gods let Agni give thee.

4 May Āyu, giver of all life, protect thee, and bear thee forward on the distant pathway.
Thither let Savitar the God transport thee, where dwell the pious who have passed-before thee.

5 Pūṣan knows all these realms: may he conduct us by ways that are most free from fear and danger.
Giver of blessings, glowing, all-heroic, may he, thewise and watchful, go before us.

6 Pūṣan was born to move on distant pathways, on the road far from earth and far from heaven.
To both most wonted places of assembly he travels and returns with perfect knowledge.

7 The pious call Sarasvatī, they worship Sarasvatī while sacrifice proceedeth.
The pious called Sarasvatī aforetime. Sarasvatī send bliss to him who giveth.

8 Sarasvatī, who camest with the Fathers, with them rejoicing thee in our oblations,
Seated upon this sacred grass be joyful, and give us strengthening food that brings no sickness.

9 Thou, called on as Sarasvatī by Fathers who come right forward to our solemn service,
Give food and wealth to present sacrificers, a portion, worth a thousand, of refreshment.

10 The Mother Floods shall make us bright and shining, cleansers of holy oil, with oil shall cleanse us:
For, Goddesses, they bear off all defilement: I, rise up from them purified and brightened.

11 Through days of earliest date the Drop descended on this place and on that which was before it.
I offer up, throughout the seven oblations, the Drop which still to one same place is moving.

12 The Drop that falls, thy stalk which arms have shaken, which from the bosom of the press hath fallen,
Or from the Adhvaryu’s purifying filter, I offer thee with heart and cry of Vaṣaṭ!

13 That fallen Drop of thine, the stalk which from the ladle fell away,
This present God Bṛhaspati shall pour it forth to make us rich.

14 The plants of earth are rich in milk, and rich in milk is this my speech;
And rich in milk the essence of the Waters: make me pure therewith.