HYMN XVIII. Indra : Rig Veda – Book 7

तवे ह यत पितरश्चिन न इन्द्र विश्वा वामा जरितारो असन्वन |
तवे गावः सुदुघास्त्वे हयश्वास्त्वं वसु देवयतेवनिष्ठः ||

राजेव हि जनिभिः कषेष्येवाव दयुभिरभि विदुष कविः सन |
पिशा गिरो मघवन गोभिरश्वैस्त्वायतः शिशीहिराये अस्मान ||

इमा उ तवा पस्प्र्धानासो अत्र मन्द्रा गिरो देवयन्तीरुप सथुः |
अर्वाची ते पथ्या राय एतु सयाम ते सुमताविन्द्र शर्मन ||

धेनुं न तवा सूयवसे दुदुक्षन्नुप बरह्माणि सस्र्जे वसिष्ठः |
तवामिन मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वछ ||

अर्णांसि चित पप्रथाना सुदास इन्द्रो गाधान्यक्र्णोत सुपारा |
शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामक्र्णोदशस्तीः ||

पुरोळा इत तुर्वशो यक्षुरासीद राये मत्स्यासो निशिता अपीव |
शरुष्टिं चक्रुर्भ्र्गवो दरुह्यवश्च सखा सखायमतरद विषूचोः ||

आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः |
आ यो.अनयत सधमा आर्यस्य गव्या तर्त्सुभ्यो अजगन युधा नर्न ||

दुराध्यो अदितिं सरेवयन्तो.अचेतसो वि जग्र्भ्रे परुष्णीम |
मह्नाविव्यक पर्थिवीं पत्यमानः पशुष कविरशयच्चायमानः ||

ईयुरर्थं न नयर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम |
सुदास इन्द्रः सुतुकानमित्रानरन्धयन मानुषे वध्रिवाचः ||

ईयुर्गावो न यवसादगोपा यथाक्र्तमभि मित्रं चितासः |
पर्श्निगावः पर्श्निनिप्रेषितासः शरुष्टिं चक्रुर्नियुतो रन्तयश्च ||

एकं च यो विंशतिं च शरवस्या वैकर्णयोर्जनान राजा नयस्तः |
दस्मो न सद्मन नि शिशाति बर्हिः शूरः सर्गमक्र्णोदिन्द्र एषाम ||

अध शरुतं कवषं वर्द्धमप्स्वनु दरुह्युं नि वर्णग वज्रबाहुः |
वर्णाना अत्र सख्याय सख्यं तवायन्तो ये अमदन्ननु तवा ||

वि सद्यो विश्वा दरंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः |
वयानवस्य तर्त्सवे गयं भाग जेष्म पूरुं विदथे मर्ध्रवाचम ||

नि गव्यवो.अनवो दरुह्यवश्च षष्टिः शता सुषुपुः षट सहस्रा |
षष्टिर्वीरासो अधि षड दुवोयु विश्वेदिन्द्रस्य वीर्या कर्तानि ||

इन्द्रेणैते तर्त्सवो वेविषाणा आपो न सर्ष्टा अधवन्त नीचीः |
दुर्मित्रासः परकलविन मिमाना जहुर्विश्वानि भोजना सुदासे ||

अर्धं वीरस्य शर्तपामनिन्द्रं परा शर्धन्तं नुनुदे अभि कषाम |
इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिम्पत्यमानः ||

आध्रेण चित तद वेकं चकार सिंह्यं चित पेत्वेना जघान |
अव सरक्तीर्वेश्याव्र्श्चदिन्द्रः परायछद विश्वा भोजना सुदासे ||

शश्वन्तो हि शत्रवो रारधुष टे भेदस्य चिच्छर्धतो विन्द रन्धिम |
मर्तानेन सतुवतो यः कर्णोति तिग्मं तस्मिन नि जहि वज्रमिन्द्र ||

आवदिन्द्रं यमुना तर्त्सवश्च परात्र भेदं सर्वतातामुषायत |
अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ||

न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः |
देवकं चिन मान्यमानं जघन्थाव तमना बर्हतः शम्बरं भेत ||

पर ये गर्हादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः |
न ते भोजस्य सख्यं मर्षन्ताधा सूरिभ्यः सुदिना वयुछान ||

दवे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः |
अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन ||

चत्वारो मा पैजवनस्य दानाः समद्दिष्टयः कर्शनिनो निरेके |
रज्रासो मा पर्थिविष्ठाः सुदासस्तोकं तोकाय शरवसे वहन्ति ||

यस्य शरवो रोदसी अन्तरुर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता |
सप्तेदिन्द्रं न सरवतो गर्णन्ति नि युध्यामधिमशिशादभीके ||

इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः |
अविष्टना पैजवनस्य केतं दूणाशं कषत्रमजरं दुवोयु ||

 

tve ha yat pitaraścin na indra viśvā vāmā jaritāro asanvan |
tve ghāvaḥ sudughāstve hyaśvāstvaṃ vasu devayatevaniṣṭhaḥ ||

rājeva hi janibhiḥ kṣeṣyevāva dyubhirabhi viduṣ kaviḥ san |
piśā ghiro maghavan ghobhiraśvaistvāyataḥ śiśīhirāye asmān ||

imā u tvā paspṛdhānāso atra mandrā ghiro devayantīrupa sthuḥ |
arvācī te pathyā rāya etu syāma te sumatāvindra śarman ||

dhenuṃ na tvā sūyavase dudukṣannupa brahmāṇi sasṛje vasiṣṭhaḥ |
tvāmin me ghopatiṃ viśva āhā na indraḥ sumatiṃ ghantvacha ||

arṇāṃsi cit paprathānā sudāsa indro ghādhānyakṛṇot supārā |
śardhantaṃ śimyumucathasya navyaḥ śāpaṃ sindhūnāmakṛṇodaśastīḥ ||

puroḷā it turvaśo yakṣurāsīd rāye matsyāso niśitā apīva |
śruṣṭiṃ cakrurbhṛghavo druhyavaśca sakhā sakhāyamatarad viṣūcoḥ ||

ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ |
ā yo.anayat sadhamā āryasya ghavyā tṛtsubhyo ajaghan yudhā nṛn ||

durādhyo aditiṃ srevayanto.acetaso vi jaghṛbhre paruṣṇīm |
mahnāvivyak pṛthivīṃ patyamānaḥ paśuṣ kaviraśayaccāyamānaḥ ||

īyurarthaṃ na nyarthaṃ paruṣṇīmāśuścanedabhipitvaṃ jaghāma |
sudāsa indraḥ sutukānamitrānarandhayan mānuṣe vadhrivācaḥ ||

īyurghāvo na yavasādaghopā yathākṛtamabhi mitraṃ citāsaḥ |
pṛśnighāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrurniyuto rantayaśca ||

ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayorjanān rājā nyastaḥ |
dasmo na sadman ni śiśāti barhiḥ śūraḥ sarghamakṛṇodindra eṣām ||

adha śrutaṃ kavaṣaṃ vṛddhamapsvanu druhyuṃ ni vṛṇagh vajrabāhuḥ |
vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadannanu tvā ||

vi sadyo viśvā dṛṃhitānyeṣāmindraḥ puraḥ sahasā sapta dardaḥ |
vyānavasya tṛtsave ghayaṃ bhāgh jeṣma pūruṃ vidathe mṛdhravācam ||

ni ghavyavo.anavo druhyavaśca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā |
ṣaṣṭirvīrāso adhi ṣaḍ duvoyu viśvedindrasya vīryā kṛtāni ||

indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ |
durmitrāsaḥ prakalavin mimānā jahurviśvāni bhojanā sudāse ||

ardhaṃ vīrasya śṛtapāmanindraṃ parā śardhantaṃ nunude abhi kṣām |
indro manyuṃ manyumyo mimāya bheje patho vartanimpatyamānaḥ ||

ādhreṇa cit tad vekaṃ cakāra siṃhyaṃ cit petvenā jaghāna |
ava sraktīrveśyāvṛścadindraḥ prāyachad viśvā bhojanā sudāse ||

śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim |
martānena stuvato yaḥ kṛṇoti tighmaṃ tasmin ni jahi vajramindra ||

āvadindraṃ yamunā tṛtsavaśca prātra bhedaṃ sarvatātāmuṣāyat |
ajāsaśca śighravo yakṣavaśca baliṃ śīrṣāṇi jabhruraśvyāni ||

na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ |
devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaraṃ bhet ||

pra ye ghṛhādamamadustvāyā parāśaraḥ śatayāturvasiṣṭhaḥ |
na te bhojasya sakhyaṃ mṛṣantādhā sūribhyaḥ sudinā vyuchān ||

dve napturdevavataḥ śate ghordvā rathā vadhūmantā sudāsaḥ |
arhannaghne paijavanasya dānaṃ hoteva sadma paryemi rebhan ||

catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke |
ṛjrāso mā pṛthiviṣṭhāḥ sudāsastokaṃ tokāya śravase vahanti ||

yasya śravo rodasī antarurvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā |
saptedindraṃ na sravato ghṛṇanti ni yudhyāmadhimaśiśādabhīke ||

imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ |
aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatramajaraṃ duvoyu ||

English Translation

Translated by Ralph T.H. Griffith

1. ALL is with thee, O Indra, all the treasures which erst our fathers won who sang thy praises.
With thee are milch-kine good to milk, and horses: best winner thou of riches for the pious.

2 For like a King among his wives thou dwellest: with glories, as a Sage, surround and help us.
Make us, thy servants, strong for wealth, and honour our songs wirth kine and steeds and decoration.

3 Here these our holy hymns with joy and gladness in pious emulation have approached thee.
Hitherward come thy path that leads to riches: may we find shelter in thy favour, Indra.

4 Vasiṣṭha hath poured forth his prayers, desiring to milk thee like a cow in goodly pasture.
All these my people call thee Lord of cattle: may Indra. come unto the prayer we offer.

5 What though the floods spread widely, Indra made them shallow and easy for Sudās to traverse.
He, worthy of our praises, caused the Simyu, foe of our hymn, to curse the rivers’ fury.

6 Eager for spoil was Turvaśa Purodas, fain to win wealth, like fishes urged by hunger.
The Bhṛgus and the Druhyus quickly listened: friend rescued friend mid the two distant peoples.

7 Together came the Pakthas, the Bhalanas, the Alinas, the Sivas, the Visanins.
Yet to the Trtsus came the Ārya’s Comrade, through love of spoil and heroes’ war, to lead them.

8 Fools, in their folly fain to waste her waters, they parted inexhaustible Paruṣṇī.
Lord of the Earth, he with his might repressed them: still lay the herd and the affrighted herdsman.

9 As to their goal they sped to their destruetion: they sought Paruṣṇī; e’en the swift returned not.
Indra abandoned, to Sudās the manly, the swiftly flying foes, unmanly babblers.

10 They went like kine unherded from the pasture, each clinging to a friend as chance directed.
They who drive spotted steeds, sent down by Pṛśni, gave ear, the Warriors and the harnessed horses.

11 The King who scattered one-and-twenty people of both Vaikarna tribes through lust of glory-
As the skilled priest clips grass within the chamber, so hath the Hero Indra, wrought their downfall.

12 Thou, thunder-armed, o’erwhelmedst in the waters famed ancient Kavasa and then the Druhyu.
Others here claiming friendship to their friendship, devoted unto thee, in thee were joyful.

13 Indra at once with conquering might demolished all their strong places and their seven castles.
The goods of Anu’s son he gave to Trtsu. May we in sacrifice conquer scorned Pūru.

14 The Anavas and Druhyus, seeking booty, have slept, the sixty hundred, yea, six thousand,
And six-and-sixty heroes. For the pious were all these mighty exploits done by Indra.

15 These Trtsus under Indra’s careful guidance came speeding like loosed waters rushing downward.
The foemen, measuring exceeding closely, abandoned to Sudās all their provisions.

16 The hero’s side who drank the dressed oblation, Indra’s denier, far o’er earth he scattered.
Indra brought down the fierce destroyer’s fury. He gave them various roads, the path’s Controller.

17 E’en with the weak he wrought this matchless exploit: e’en with a goat he did to death a lion.
He pared the pillar’s angles with a needle. Thus to Sudās Indra gave all provisions.

18 To thee have all thine enemies submitted: e’en the fierce Bheda hast thou made thy subject.
Cast down thy sharpened thunderbolt, O Indra, on him who harms the men who sing thy praises.

19 Yamuna and the Trtsus aided Indra. There he stripped Bheda bare of all his treasures.
The Ajas and the Sigrus and the Yaksus brought in to him as tribute heads of horses.

20 Not to be scorned, but like Dawns past and recent, O Indra, are thy favours and thy riches.
Devaka, Mānyamana’s son, thou slewest, and smotest Śambara from the lofty mountain.

21 They who, from home, have gladdened thee, thy servants Parasara, Vasiṣṭha, Satayatu,
Will not forget thy friendship, liberal Giver. So shall the days dawn prosperous for the princes.

22 Priest-like, with praise, I move around the altar, earning Paijavana’s reward, O Agni,
Two hundred cows from Devavan’s descendant, two chariots from Sudās with mares to draw them.

23 Gift of Paijavana, four horses bear me in foremost place, trained steeds with pearl to deck them.
Sudās’s brown steeds, firmly-stepping, carry me and my son for progeny and glory.

24 Him whose fame spreads between wide earth and heaven, who, as dispenser, gives each chief his portion,
Seven flowing Rivers glorify like Indra. He slew Yudhyamadhi in close encounter.

25 Attend on him O ye heroic Maruts as on Sudās’s father Divodāsa.
Further Paijavana’s desire with favour. Guard faithfully his lasting firm dominion.