HYMN XX Agni: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः |
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ||

अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः |
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन ||

अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम |
याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो ||

अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा |
स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम ||

ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम |
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ||

aghnimuṣasamaśvinā dadhikrāṃ vyuṣṭiṣu havate vahnirukthaiḥ |
sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ ||

aghne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ |
tisra u te tanvo devavātāstābhirnaḥ pāhi ghiro aprayuchan ||

aghne bhūrīṇi tava jātavedo deva svadhāvo.amṛtasya nāma |
yāśca māyā māyināṃ viśvaminva tve pūrvīḥ sandadhuḥpṛṣṭabandho ||

aghnirnetā bhagha iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā |
sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā ghṛṇantam ||

dadahikrāmaghnimuṣasaṃ ca devīṃ bṛhaspatiṃ savitāraṃ cadevam |
aśvinā mitrāvaruṇā bhaghaṃ ca vasūn rudrānādityāniha huve ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH lauds at break of morn the priest invoketh Agni, Dawn, Dadhikrās, and both the Aśvins.
With one consent the Gods whose light is splendid, longing to taste our sacrifice, shall hear us.

2 Three are thy powers, O Agni, three thy stations, three are thy tongues, yea, many, Child of Order!
Three bodies hast thou which the Gods delight in: with these protect our hymns with care unceasing.

3 O Agni, many are the names thou bearest, immortal, God, Divine, and Jātavedas.
And many charms of charmers, All-Inspirer! have they laid in thee, Lord of true attendants!

4 Agni, like Bhaga, leads the godly people, he who is true to Law and guards the seasons.
Ancient, all-knowing, he the Vṛtra-slayer shall bear the singer safe through every trouble.

5 I call on Savitar the God, on Morning, Bṛhaspati, and Dadhikrās, and Agni,
On Varuṇa and Mitra, on the Aśvins, Bhaga, the Vasus, Rudras and Ādityas.