HYMN XX. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

दयौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पर्त्सु जनान |
तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वर्त्रतुरम ||

दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम |
अहिं यद वर्त्रमपो वव्रिवांसं हन्न्र्जीषिन विष्णुनासचानः ||

तूर्वन्नोजीयान तवसस्तवीयान कर्तब्रह्मेन्द्रो वर्द्धमहाः |
राजाभवन मधुनः सोम्यस्य विश्वासां यत पुरां दर्त्नुमावत ||

शतैरपद्रन पणय इन्द्रात्र दशोणये कवये.अर्कसातौ |
वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत किंचन पर ||

महो दरुहो अप विश्वायु धायि वज्रस्य यत पतने पादि शुष्णः |
उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ||

पर शयेनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन |
परावन नमीं साप्यं ससन्तं पर्णग राया समिषा सं सवस्ति ||

वि पिप्रोरहिमायस्य दर्ळ्हाः पुरो वज्रिञ्छवसा न दर्दः |
सुदामन तद रेक्णो अप्रम्र्ष्यं रजिश्वने दात्रं दाशुषे दाः ||

स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः सवभिष्टिसुम्नः |
आ तुग्रं शश्वदिभं दयोतनाय मातुर्न सीमुप सर्जा इयध्यै ||

स ईं सप्र्धो वनते अप्रतीतो बिभ्रद वज्रं वर्त्रहणं गभस्तौ |
तिष्ठद धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रं रष्वम ||

सनेम ते.अवसा नव्य इन्द्र पर पूरव सतवन्त एना यज्ञैः |
सप्त यत पुरः शर्म शारदीर्दर्द धन दासीः पुरुकुत्साय शिक्षन ||

तवं वर्ध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय |
परा नववास्त्वमनुदेयं महे पित्रे ददाथ सवं नपातम ||
तवं धुनिरिन्द्र … ||

तव ह तयदिन्द्र विष्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप |
दीदयदित तुभ्यं सोमेभिः सुन्वन दभीतिरिध्मभ्र्तिः पक्थ्यर्कैः ||

dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān |
taṃ naḥ sahasrabharamurvarāsāṃ daddhi sūno sahaso vṛtraturam ||

divo na tubhyamanvindra satrāsuryaṃ devebhirdhāyi viśvam |
ahiṃ yad vṛtramapo vavrivāṃsaṃ hannṛjīṣin viṣṇunāsacānaḥ ||

tūrvannojīyān tavasastavīyān kṛtabrahmendro vṛddhamahāḥ |
rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnumāvat ||

śatairapadran paṇaya indrātra daśoṇaye kavaye.arkasātau |
vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra ||

maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ |
uru ṣa sarathaṃ sārathaye karindraḥ kutsāya sūryasya sātau ||

pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan |
prāvan namīṃ sāpyaṃ sasantaṃ pṛṇagh rāyā samiṣā saṃ svasti ||

vi piprorahimāyasya dṛḷhāḥ puro vajriñchavasā na dardaḥ |
sudāman tad rekṇo apramṛṣyaṃ ṛjiśvane dātraṃ dāśuṣe dāḥ ||

sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujimindraḥ svabhiṣṭisumnaḥ |
ā tughraṃ śaśvadibhaṃ dyotanāya māturna sīmupa sṛjā iyadhyai ||

sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ ghabhastau |
tiṣṭhad dharī adhyasteva gharte vacoyujā vahata indraṃ ṛṣvam ||

sanema te.avasā navya indra pra pūrava stavanta enā yajñaiḥ |
sapta yat puraḥ śarma śāradīrdard dhan dāsīḥ purukutsāya śikṣan ||

tvaṃ vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya |
parā navavāstvamanudeyaṃ mahe pitre dadātha svaṃ napātam ||
tvaṃ dhunirindra … ||

tava ha tyadindra viṣvamājau sasto dhunīcumurī yā ha siṣvap |
dīdayadit tubhyaṃ somebhiḥ sunvan dabhītiridhmabhṛtiḥ pakthyarkaiḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. GIVE us wealth, Indra, that with might, as heaven o’ertops the earth, o’ercomes our foes in battle
Wealth that brings thousands and that wins the corn-lands, wealth, Son of Strength! that vanquishes the foeman.

2 Even as the power of Dyaus, to thee, O Indra, all Asura sway was by the Gods entrusted,
When thou, Impetuous! leagued with Viṣṇu, slewest Vṛtra the Dragon who enclosed the waters.

3 Indra, Strong, Victor, Mightier than the mighty, addressed with prayer and perfect in his splendour,
Lord of the bolt that breaketh forts in pieces, became the King of the sweet juice of Soma..

4 There, Indra, while the light was won, the Paṇis f1ed, ‘neath a hundred blows, for wise Dasoni,
And greedy Śuṣṇa’s magical devices nor left he any of their food remaining.

5 What time the thunder fell and Śuṣṇa perished, all life’s support from the great Druh was taken.
Indra made room for his car-drivcr Kutsa who sate beside him, when he gained the sunlight.

6 As the Hawk rent for him the stalk that gladdens, he wrenched the head from Namuci the Dāsa.
He guarded Nam, Sayya’s son, in slumber, and sated him with food, success, and riches.

7 Thou, thunder-armed, with thy great might hast shattered Pipru’s strong forts who knew the wiles of serpents.
Thou gavest to thy worshipper Ṛjiśvan imperishable Wealth, O Bounteous Giver.

8 The crafty Vetasu, the swift Dasni, and Tugra speedily with all his servants,
Hath Indra, gladdening with strong assistance, forced near as ’twere to glorify the Mother.

9 Resistless, with the hosts he battles, bearing in both his arms the Vṛtra-slaying thunder.
He mounts his Bays, as the car-seat an archer: yoked at a word they bear the lofty Indra.

10 May we, O Indra, gain by thy new favour: so Parus laud thee, with their sacrifices,
That thou hast wrecked seven autumn forts, their shelter, slain Dāsa tribes and aided Purukutsa.

11 Favouring Uśanā the son of Kavi, thou wast his ancient strengthener, O Indra.
Thou gavest Navavāstva. as a present, to the great father gavest back his grandson.

12 Thou, roaring Indra, drovest on the waters that made a roaring sound like rushing rivers,
What time, O Hero, o’er the sea thou broughtest, in safety broughtest Turvaśa and Yadu.

13 This Indra, was thy work in war: thou sentest Dhuni and Cumuri to sleep and slumber.
Dabhīti lit the flame for thee, and worshipped with fuel, hymns, poured Soma, dressed oblations.