HYMN XXII. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

य एक इद धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः |
यः पत्यते वर्षभो वर्ष्ण्यावान सत्यः सत्वा पुरुमायः सहस्वान ||

तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः |
नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम ||

तमीमह इन्द्रमस्य रायः पुरुवीरस्य नर्वतः पुरुक्षोः |
यो अस्क्र्धोयुरजरः सवर्वान तमा भर हरिवो मादयध्यै ||

तन नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र |
कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो.असुरघ्नः ||

तं पर्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरीयस्य नू गीः |
तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ ||

अया ह तयं मायया वाव्र्धानं मनोजुवा सवतवः पर्वतेन |
अच्युता चिद वीळिता सवोजो रुजो वि दर्ळ्हा धर्षता विरप्शिन ||

तं वो धिया नव्यस्या शविष्ठं परत्नं परत्नवत परितंसयध्यै |
स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यतिदुर्गहाणि ||

आ जनाय दरुह्वणे पार्थिवानि दिव्यानि दीपयो.अन्तरिक्षा |
तपा वर्षन विश्वतः शोचिषा तान बरह्मद्विषे शोचय कषामपश्च ||

भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसन्द्र्क |
धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ||

आ संयतमिन्द्र णः सवस्तिं शत्रुतूर्याय बर्हतीमम्र्ध्राम |
यया दासान्यार्याणि वर्त्रा करो वज्रिन सुतुका नाहुषाणि ||

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि परयज्यो |
न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक ||

ya eka id dhavyaścarṣaṇīnāmindraṃ taṃ ghīrbhirabhyarca ābhiḥ |
yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||

tamu naḥ pūrve pitaro navaghvāḥ sapta viprāso abhi vājayantaḥ |
nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham ||

tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
yo askṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai ||

tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra |
kaste bhāghaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso.asuraghnaḥ ||

taṃ pṛchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarīyasya nū ghīḥ |
tuvighrābhaṃ tuvikūrmiṃ rabhodāṃ ghātumiṣe nakṣate tumramacha ||

ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena |
acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin ||

taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavat paritaṃsayadhyai |
sa no vakṣadanimānaḥ suvahmendro viśvānyatidurghahāṇi ||

ā janāya druhvaṇe pārthivāni divyāni dīpayo.antarikṣā |
tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca ||

bhuvo janasya divyasya rājā pārthivasya jaghatastveṣasandṛk |
dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||

ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām |
yayā dāsānyāryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi ||

sa no niyudbhiḥ puruhūta vedho viśvavārābhirā ghahi prayajyo |
na yā adevo varate na deva ābhiryāhi tūyamā madryadrik ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH these my hymns I glorify that Indra who is alone to be invoked by mortals,
The Lord, the Mighty One, of manly vigour, victorious, Hero, true, and full of wisdom.

2 Our sires of old,. Navagvas, sages seven, while urging him to show his might, extolled him,
Dwelling on heights, swift, smiting down opponents, guileless in word, and in his thoughts most mighty.

3 We seek that Indra to obtain his riches that bring much food, and men, and store of heroes.
Bring us, Lord of Bay Steeds, to make us joyful, celestial wealth, abundant, undecaying.

4 Tell thou us this, if at thy hand aforetime the earlier singers have obtained good fortune,
What is thy share and portion, Strong Subduer, Asura-slayer, rich, invoked of many?

5 He who for car-borne Indra, armed with thunder, hath a hymn, craving, deeply-piercing, fluent,
Who sends a song effectual, firmly-grasping, and strength-bestowing, he comes near the mighty.

6 Strong of thyself, thou by this art hast shattered, with thought-swift Parvata, him who waxed against thee,
And, Mightiest! roaring! boldly rent in pieces things that were firmly fixed and never shaken.

7 Him will we fit for you with new devotion, the strongest Ancient One, in ancient manner.
So may that Indra, boundless, faithful Leader, conduct us o’er all places hard to traverse.

8 Thou for the people who oppress hast kindled the earthly firmament and that of heaven.
With heat, O Bull, on every side consume them: heat earth and flood for him who hates devotion.

9 Of all the Heavenly Folk, of earthly creatures thou art the King, O God of splendid aspect.
In thy right hand, O Indra, grasp die thunder: Eternal! thou destroyest all enchantments.

10 Give us confirmed prosperity, O Indra, vast and exhaustless for the foe’s subduing.
Strengthen therewith the Ārya’s hate and Dāsa’s, and let the arms of Nahusas be mighty.

11 Come with thy team which brings all blessings hither, Disposer, much-invoked, exceeding holy.
Thou whom no fiend, no God can stay or hinder, come swittly with these Steeds in my direction.