HYMN XXII Indra – Rig Veda – Book 7

पिबा सोममिन्द्र मन्दतु तवा यं ते सुषाव हर्यश्वाद्रिः |
सोतुर्बाहुभ्यां सुयतो नार्वा ||

यस्ते मदो युज्यश्चारुरस्ति येन वर्त्राणि हर्यश्व हंसि |
स तवामिन्द्र परभूवसो ममत्तु ||

बोधा सु मे मघवन वाचमेमां यां ते वसिष्ठो अर्चतिप्रशस्तिम |
इमा बरह्म सधमादे जुषस्व ||

शरुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम |
कर्ष्वा दुवांस्यन्तमा सचेमा ||

न ते गिरो अपि मर्ष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान |
सदा ते नाम सवयशो विवक्मि ||

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते तवामित |
मारे अस्मन मघवञ जयोक कः ||

तुभ्येदिमा सवना शूर विश्वा तुभ्यं बरह्माणि वर्धना कर्णोमि |
तवं नर्भिर्हव्यो विश्वधासि ||

नू चिन नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र |
न वीर्यमिन्द्र ते न राधः ||

ये च पूर्व रषयो ये च नूत्ना इन्द्र बरह्माणि जनयन्त विप्राः |
अस्मे ते सन्तु सख्या शिवानि यूयं पात … ||

pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ |
soturbāhubhyāṃ suyato nārvā ||

yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi |
sa tvāmindra prabhūvaso mamattu ||

bodhā su me maghavan vācamemāṃ yāṃ te vasiṣṭho arcatipraśastim |
imā brahma sadhamāde juṣasva ||

śrudhī havaṃ vipipānasyādrerbodhā viprasyārcato manīṣām |
kṛṣvā duvāṃsyantamā sacemā ||

na te ghiro api mṛṣye turasya na suṣṭutimasuryasya vidvān |
sadā te nāma svayaśo vivakmi ||

bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit |
māre asman maghavañ jyok kaḥ ||

tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi |
tvaṃ nṛbhirhavyo viśvadhāsi ||

nū cin nu te manyamānasya dasmodaśnuvanti mahimānamughra |
na vīryamindra te na rādhaḥ ||

ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ |
asme te santu sakhyā śivāni yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. DRINK Soma, Lord of Bays, and let it cheer thee: Indra, the stone, like a well guided courser,
Directed by the presser’s arms hath pressed it.

2 So let the draught of joy, thy dear companion, by which, O Lord of Bays, thou slayest foemen,
Delight thee, Indra, Lord of princely treasures.

3 Mark closely, Maghavan, the words I utter, this eulogy recited by Vasiṣṭha:
Accept the prayers I offer at thy banquet.

4 Hear thou the call of the juice-drinking press-stone: hear thou the Brahman’s hymn who sings and lauds thee.
Take to thine inmost self these adorations.

5 I know and ne’er forget the hymns and praises of thee, the Conqueror, and thy strength immortal.
Thy name I ever utter. Self-Refulgent

6 Among mankind many are thy libations, and many a time the pious sageinvokes thee.
O Maghavan, be not long distant from us.

7 All these libations are for thee, O Hero: to thee I offer these my prayers. that strengthen.
Ever, in every place, must men invoke thee.

8 Never do men attain, O Wonder-Worker, thy greatness, Mighty One, who must be lauded,
Nor, Indra, thine heroic power and bounty.

9 Among all Ṛṣis, Indra, old and recent, who have engendered hymns as sacred singers,
Even with us be thine auspicious friendships. Ye Gods, preserve us evermore with blessings.