HYMN XXIII. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

सुत इत तवं निमिश्ल इन्द्र सोमे सतोमे बरह्मणि शस्यमानौक्थे |
यद वा युक्ताभ्यां मघवन हरिभ्यां बिभ्रद वज्रम्बाह्वोरिन्द्र यासि ||

यद वा दिवि पार्ये सुष्विमिन्द्र वर्त्रहत्ये.अवसि शूरसातौ |
यद वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून ||

पाता सुतमिन्द्रो अस्तु सोमं परणेनीरुग्रो जरितारमूती |
कर्ता वीराय सुष्वय उ लोकं दाता वसु सतुवते कीरये चित ||

गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः |
कर्ता वीरं नर्यं सर्ववीरं शरोता हवंग्र्णत सतोमवाहाः ||

अस्मै वयं यद वावान तद विविष्म इन्द्राय यो नः परदिवो अपस कः |
सुते सोमे सतुमसि शंसदुक्थेन्द्राय बरह्म वर्धनं यथासत ||

बरह्माणि हि चक्र्षे वर्धनानि तावत त इन्द्र मतिभिर्विविष्मः |
सुते सोमे सुतपाः शन्तमानि रान्द्र्या करियास्म वक्षणानि यज्ञैः ||

स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोर्जीकमिन्द्र |
एदं बर्हिर्यजमानस्य सीदोरुं कर्धि तवायत उ लोकम ||

स मन्दस्वा हयनु जोषमुग्र पर तवा यज्ञास इमे अश्नुवन्तु |
परेमे हवासः पुरुहूतमस्मे आ तवेयं धीरवस इन्द्र यम्याः ||

तं वः सखायः सं यथा सुतेषु सोमेभिरीं पर्णता भोजमिन्द्रम |
कुवित तस्मा असति नो भराय न सुष्विमिन्द्रो.अवसे मर्धाति ||

एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु कषयदिन मघोनः |
असद यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ||

suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamānaukthe |
yad vā yuktābhyāṃ maghavan haribhyāṃ bibhrad vajrambāhvorindra yāsi ||

yad vā divi pārye suṣvimindra vṛtrahatye.avasi śūrasātau |
yad vā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn ||

pātā sutamindro astu somaṃ praṇenīrughro jaritāramūtī |
kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit ||

ghanteyānti savanā haribhyāṃ babhrirvajraṃ papiḥ somaṃ dadirghāḥ |
kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃghṛṇata stomavāhāḥ ||

asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ |
sute some stumasi śaṃsadukthendrāya brahma vardhanaṃ yathāsat ||

brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhirviviṣmaḥ |
sute some sutapāḥ śantamāni rāndryā kriyāsma vakṣaṇāni yajñaiḥ ||

sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ ghoṛjīkamindra |
edaṃ barhiryajamānasya sīdoruṃ kṛdhi tvāyata u lokam ||

sa mandasvā hyanu joṣamughra pra tvā yajñāsa ime aśnuvantu |
preme havāsaḥ puruhūtamasme ā tveyaṃ dhīravasa indra yamyāḥ ||

taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhirīṃ pṛṇatā bhojamindram |
kuvit tasmā asati no bharāya na suṣvimindro.avase mṛdhāti ||

evedindraḥ sute astāvi some bharadvājeṣu kṣayadin maghonaḥ |
asad yathā jaritra uta sūririndro rāyo viśvavārasya dātā ||

English Translation

Translated by Ralph T.H. Griffith

1. THOU art attached to pressed-out Soma, Indra, at laud, at prayer, and when the hymn is chanted;
Or when with yoked Bays, Maghavan, thou comest, O Indra, bearing in thine arms the thunder.

2 Or when on that decisive day thou holpest the presser of the juice at Vṛtra’s slaughter;
Or when thou, while the strong one feared, undaunted, gavest to death, Indra, the daring Dasyus.

3 Let Indra drink the pressed-out Soma, Helper and mighty Guide of him who sings his praises.
He gives the hero room who pours oblations, and treasure even to the lowly singer.

4 E’en humble rites with his Bay steeds he visits: he wields the bolt, drinks Soma, gives us cattle.
He makes the valiant rich in store of heroes, accepts our praise and hears the singer’s calling.

5 What he hath longed for we have brought to Indra, who from the days of old hath done us service.
While Soma flows we will sing hymn, and laud him, so that our prayer may streng. then Indra’s vigour.

6 Thou hast made prayer the means of thine exalting, therefore we wait on thee with hymns, O Indra.
May we, by the pressed Soma, Somadrinker! bring thee, with sacrifice, blissful sweet refreshment.

7 Mark well our sacrificial cake, delighted Indra, drink Soma and the milk commingled.
Here on the sacrificer’s grass be seated: give ample room to thy devoted servant.

8 O Mighty One, be joyful as thou willest. Let these our sacrifices reach and find thee;
And may this hymn and these our invocations turn thee, whom many men invoke, to help us.

9 Friends, when thejuices flow, replenish duly your own, your bounteous Indra with the Soma.
Will it not aid him to support us? Indra. spares him who sheds the juice to win his favour.

10 While Soma flowed, thus Indra hath been lauded, Ruler of nobles, mid the Bharadvājas,
That Indra may become the singer’s patron and give him wealth in every kind of treasure.