HYMN XXVI. Agni: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम |
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे ||

तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम |
बर्हस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिं रघुष्यदम ||

अश्वो न करन्दञ जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे |
स नो अग्निः सुवीर्यं सवश्व्यं दधातु रत्नमम्र्तेषु जाग्र्विः ||

पर यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पर्षतीरयुक्षत |
बर्हदुक्षो मरुतो विश्ववेदसः पर वेपयन्तिपर्वतानदाभ्याः ||

अग्निश्रियो मरुतो विश्वक्र्ष्टय आ तवेषमुग्रमव ईमहे वयम |
ते सवानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ||

वरातं-वरातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे |
पर्षदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ||

अग्निरस्मि जन्मना जातवेदा घर्तं मे चक्षुरम्र्तं म आसन |
अर्कस्त्रिधातू रजसो विमानो.अजस्रो घर्मो हविरस्मि नाम ||

तरिभिः पवित्रैरपुपोद धयर्कं हर्दा मतिं जयोतिरनु परजानन |
वर्षिष्ठं रत्नमक्र्त सवधाभिरादिद दयावाप्र्थिवी पर्यपश्यत ||

शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम |
मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तं सत्यवाचम ||

 

vaiśvānaraṃ manasāghniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam |
sudānuṃ devaṃ rathiraṃ vasūyavo ghīrbhī raṇvaṃkuśikāso havāmahe ||

taṃ śubhramaghnimavase havāmahe vaiśvānaraṃ mātariśvānamukthyam |
bṛhaspatiṃ manuṣo devatātaye vipraṃ śrotāramatithiṃ raghuṣyadam ||

aśvo na krandañ janibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryughe-yughe |
sa no aghniḥ suvīryaṃ svaśvyaṃ dadhātu ratnamamṛteṣu jāghṛviḥ ||

pra yantu vājāstaviṣībhiraghnayaḥ śubhe sammiṣlāḥ pṛṣatīrayukṣata |
bṛhadukṣo maruto viśvavedasaḥ pra vepayantiparvatānadābhyāḥ ||

aghniśriyo maruto viśvakṛṣṭaya ā tveṣamughramava īmahe vayam |
te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ ||

vrātaṃ-vrātaṃ ghaṇaṃ-ghaṇaṃ suśastibhiraghnerbhāmaṃ marutāmoja īmahe |
pṛṣadaśvāso anavabhrarādhaso ghantāro yajñaṃ vidatheṣu dhīrāḥ ||

aghnirasmi janmanā jātavedā ghṛtaṃ me cakṣuramṛtaṃ ma āsan |
arkastridhātū rajaso vimāno.ajasro gharmo havirasmi nāma ||

tribhiḥ pavitrairapupod dhyarkaṃ hṛdā matiṃ jyotiranu prajānan |
varṣiṣṭhaṃ ratnamakṛta svadhābhirādid dyāvāpṛthivī paryapaśyat ||

śatadhāramutsamakṣīyamāṇaṃ vipaścitaṃ pitaraṃ vaktvānām |
meḷiṃ madantaṃ pitrorupasthe taṃ rodasī pipṛtaṃ satyavācam ||

English Translation

Translated by Ralph T.H. Griffith

1. REVERING in our heart Agni Vaiśvānara, the finder of the light, whose promises are true,
The liberal, gladsome, car-borne God we Kuśikas invoke him with oblation, seeking wealth with songs.

2 That Agni, bright, Vaiśvānara, we invoke for help, and Mātariśvan worthy of the song of praise;
Bṛhaspati for man’s observance of the Gods, the Singer prompt to hear, the swiftly-moving guest.

3 Age after age Vaiśvānara, neighing like a horse, is kindled with the women by the Kuśikas.
May Agni, he who wakes among Immortal Gods, grant us heroic strength and wealth in noble steeds.

4 Let them go forth, the strong, as flames of fire with might. Gathered for victory they have yoked their spotted deer.
Pourers of floods, the Maruts, Masters of all wealth, they who can ne’er be conquered, make the mountains shake.

5 The Maruts, Friends of men, are glorious as the fire: their mighty and resplendent succour we implore.
Those storming Sons of Rudra clothed in robes of rain, boon-givers of good gifts, roar as the lions roar.

6 We, band on band and troop following troop, entreat with fair lauds Agni’s splendour and the Maruts’ might,
With spotted deer for steeds, with wealth that never fails, they, wise Ones, come to sacrifice at our gatherings.

7 Agni am I who know, by birth, all creatures. Mine eye is butter, in my mouth is nectar.
I am light threefold, measurer of the region exhaustless heat am I, named burnt-oblation.

8 Bearing in mind a thought with light accordant, he purified the Sun with three refinings;
By his own nature gained the highest treasure, and looked abroad over the earth and heaven.

9 The Spring that fails not with a hundred streamlets, Father inspired of prayers that men should utter,
The Sparkler, joyous in his Parents’ bosorn, -him, the Truth-speaker, sate ye, Earth and Heaven.