HYMN XXVI. Indra – Rig Veda – Book 7

न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः |
तस्मा उक्थं जनये यज्जुजोषन नर्वन नवीयः शर्णवद यथा नः ||

उक्थ-उक्थे सोम इन्द्रं ममाद नीथे-नीथे मघवानं सुतासः |
यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ||

चकार ता कर्णवन नूनमन्या यानि बरुवन्ति वेधसः सुतेषु |
जनीरिव पतिरेकः समानो नि माम्र्जे पुर इन्द्रःसु सर्वाः ||

एवा तमाहुरुत शर्ण्व इन्द्र एको विभक्ता तरणिर्मघानाम |
मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चतप्रियाणि ||

एवा वसिष्ठ इन्द्रमूतये नॄन कर्ष्टीनां वर्षभं सुते गर्णाति |
सहस्रिण उप नो माहि वाजान यूयं पात … ||

na soma indramasuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ |
tasmā ukthaṃ janaye yajjujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ ||

uktha-ukthe soma indraṃ mamāda nīthe-nīthe maghavānaṃ sutāsaḥ |
yadīṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante ||

cakāra tā kṛṇavan nūnamanyā yāni bruvanti vedhasaḥ suteṣu |
janīriva patirekaḥ samāno ni māmṛje pura indraḥsu sarvāḥ ||

evā tamāhuruta śṛṇva indra eko vibhaktā taraṇirmaghānām |
mithastura ūtayo yasya pūrvīrasme bhadrāṇi saścatapriyāṇi ||

evā vasiṣṭha indramūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute ghṛṇāti |
sahasriṇa upa no māhi vājān yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. SOMA unpressed ne’er gladdened liberal Indra, no juices pressed without a prayer have pleased him.
I generate a laud that shall delight him, new and heroic, so that he may hear us.

2 At every laud the Soma gladdens Indra: pressed juices please him as each psalm is chanted,
What time the priests with one united effort call him to aid, as sons invoke their father.

3 These deeds he did; let him achieve new exploits, such as the priests declare at their libations.
Indra hath taken and possessed all castles, like as one common husband doth his spouses.

4 Even thus have they declared him. Famed is Indra as Conqueror, sole distributer of treasures;
Whose many succours come in close succession. May dear delightful benefits attend us.

5 Thus, to bring help to men, Vasiṣṭha laudeth Indra, the peoples’ Hero, at libation.
Bestow upon us strength and wealth in thousands. Preserve us evermore, ye Gods, with blessings.