HYMN XXVI. Soma Pavamana. – Rig Veda – Book 9

तमम्र्क्षन्त वाजिनमुपस्थे अदितेरधि |
विप्रासो अण्व्याधिया ||

तं गावो अभ्यनूषत सहस्रधारमक्षितम |
इन्दुं धर्तारमा दिवः ||

तं वेधां मेधयाह्यन पवमानमधि दयवि |
धर्णसिं भूरिधायसम ||

तमह्यन भुरिजोर्धिया संवसानं विवस्वतः |
पतिं वाचो अदाभ्यम ||

तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः |
हर्यतम्भूरिचक्षसम ||

तं तवा हिन्वन्ति वेधसः पवमान गिराव्र्धम |
इन्दविन्द्राय मत्सरम ||

tamamṛkṣanta vājinamupasthe aditeradhi |
viprāso aṇvyādhiyā ||

taṃ ghāvo abhyanūṣata sahasradhāramakṣitam |
induṃ dhartāramā divaḥ ||

taṃ vedhāṃ medhayāhyan pavamānamadhi dyavi |
dharṇasiṃ bhūridhāyasam ||

tamahyan bhurijordhiyā saṃvasānaṃ vivasvataḥ |
patiṃ vāco adābhyam ||

taṃ sānāvadhi jāmayo hariṃ hinvantyadribhiḥ |
haryatambhūricakṣasam ||

taṃ tvā hinvanti vedhasaḥ pavamāna ghirāvṛdham |
indavindrāya matsaram ||

English Translation

Translated by Ralph T.H. Griffith

1. THE sages with the fingers’ art have dressed and decked that vigorous Steed
Upon the lap of Aditi,

2 The kine have called aloud to him exhaustless with a thousand streams,
To Indu who supporteth heaven.

3 Him, nourisher of many, Sage, creative Pavamana, they
Have sent, by wisdom, to the sky.

4 Him, dweller with Vivasvān, they with use of both arms have sent forth,
The Lord of Speech infallible.

5 Him, green, beloved, many eyed, the Sisters with prosing stones
Send down to ridges of the sieve.

6 O Pavamana, Indu, priests hurry thee on to Indra, thee
Who aidest song and cheerest him.