HYMN XXVII. Agni: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

अनस्वन्ता सत्पतिर मामहे मे गावा चेतिष्ठो असुरो मघोनः |
तरैव्र्ष्णो अग्ने दशभिः सहस्रैर वैश्वानर तर्यरुणश चिकेत ||

यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति |
वैश्वानर सुष्टुतो वाव्र्धानो ऽगने यछ तर्यरुणाय शर्म ||

एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं तरसदस्युः |
यो मे गिरस तुविजातस्य पूर्वीर युक्तेनाभि तर्यरुणो गर्णाति ||

यो म इति परवोचत्य अश्वमेधाय सूरये |
ददद रचा सनिं यते ददन मेधाम रतायते ||

यस्य मा परुषाः शतम उद्धर्षयन्त्य उक्षणः |
अश्वमेधस्य दानाः सोमा इव तर्य्र्शिरः ||

इन्द्राग्नी शतदाव्न्य अश्वमेधे सुवीर्यम |
कषत्रं धारयतम बर्हद दिवि सूर्यम इवाजरम ||

anasvantā satpatir māmahe me ghāvā cetiṣṭho asuro maghonaḥ |
traivṛṣṇo aghne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa ||

yo me śatā ca viṃśatiṃ ca ghonāṃ harī ca yuktā sudhurā dadāti |
vaiśvānara suṣṭuto vāvṛdhāno ‘ghne yacha tryaruṇāya śarma ||

evā te aghne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ |
yo me ghiras tuvijātasya pūrvīr yuktenābhi tryaruṇo ghṛṇāti ||

yo ma iti pravocaty aśvamedhāya sūraye |
dadad ṛcā saniṃ yate dadan medhām ṛtāyate ||

yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ |
aśvamedhasya dānāḥ somā iva tryṛśiraḥ ||

indrāghnī śatadāvny aśvamedhe suvīryam |
kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram ||

English Translation

Translated by Ralph T.H. Griffith

1. THE Godlike hero, famousest of nobles, hath granted me two oxen with a wagon.
Trvrsan’s son Tryaruna hath distinguished himself, Vaiśvānara Agni! with ten thousands.

2 Protect Tryaruna, as thou art waxing strong and art highly praised, Vaiśvānara Agni!
Who granteth me a hundred kine and twenty, and two bay horses, good at draught, and harnessed.

3 So Trasadasyu served thee, God Most Youthful, craving thy favour for the ninth time, Agni;
Tryaruya who with attentive spirit accepteth many a song from me the mighty.

4 He who declares his wish to me, to Asvamedha, to the Prince,
Pays him who with his verse seeks gain, gives power to him who keeps the Law.

5 From whom a hundred oxen, all of speckled hue, delight my heart,
The gifts of Asvamedha, like thrice-mingled draughts of Soma juice.

6 To Asvamedha who bestows a hundred gifts grant hero power,
O Indra-Agni! lofty rule like the unwasting Sun in heaven.