HYMN XXVII. Viśvedevas – Rig Veda – Book 8

अग्निरुक्थे पुरोहितो गरावाणो बर्हिरध्वरे |
रचा यामि मरुतो बरह्मणस पतिं देवानवो वरेण्यम ||

आ पशुं गासि पर्थिवीं वनस्पतीनुषासा नक्तमोषधीः |
विश्वे च नो वसवो विश्ववेदसो धीनां भूत परावितारः ||

पर सू न एत्वध्वरो.अग्ना देवेषु पूर्व्यः |
आदित्येषु पर वरुणे धर्तव्रते मरुत्सु विश्वभानुषु ||

विश्वे हि षमा मनवे विश्ववेदसो भुवन वर्धे रिशादसः |
अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नो.अव्र्कं छर्दिः ||

आ नो अद्य समनसो गन्ता विश्वे सजोषसः |
रचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ||

अभि परिया मरुतो या वो अश्व्या हव्या मित्र परयाथन |
आबर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासो सदन्तु नः ||

वयं वो वर्क्तबर्हिषो हितप्रयस आनुषक |
सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ||

आ पर यात मरुतो विष्णो अश्विना पूषन माकीनया धिया |
इन्द्र आ यातु परथमः सनिष्युभिर्व्र्षा यो वर्त्रहा गर्णे ||

वि नो देवासो अद्रुहो.अछिद्रं शर्म यछत |
न यद दूराद वसवो नू चिदन्तितो वरूथमादधर्षति ||

अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम |
पर णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ||

इदा हि व उपस्तुतिमिदा वामस्य भक्तये |
उप वो विश्ववेदसो नमस्युरानस्र्क्ष्यन्यामिव ||

उदु षय वः सविता सुप्रणीतयो.अस्थादूर्ध्वो वरेण्यः |
नि दविपादश्चतुष्पादो अर्थिनो.अविश्रन पतयिष्णवः ||

देवं-देवं वो.अवसे देवं-देवमभिष्टये |
देवं-देवं हुवेम वाजसातये गर्णन्तो देव्या धिया ||

देवासो हि षमा मनवे समन्यवो विश्वे साकं सरातयः |
ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ||

पर वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम |
न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्यो.अविधत ||

पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति |
पर परजाभिर्जायते धर्मणस पर्यरिष्टः सर्व एधते ||

रते स विन्दते युधः सुगेभिर्यात्यध्वनः |
अर्यमा मित्रोवरुणः सरातयो यं तरायन्ते सजोषसः ||

अज्रे चिदस्मै कर्णुथा नयञ्चनं दुर्गे चिदा सुसरणम |
एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ||

यदद्य सूर्य उद्यति परियक्षत्रा रतं दध |
यन निम्रुचि परबुधि विश्ववेदसो यद वा मध्यन्दिने दिवः ||

यद वाभिपित्वे असुरा रतं यते छर्दिर्येम वि दाशुषे |
वयं तद वो वसवो विश्ववेदस उप सथेयाम मध्य आ ||

यदद्य सूर उदिते यन मध्यन्दिन आतुचि |
वामं धत्थ मनवे विश्ववेदसो जुह्वानाय परचेतसे ||

वयं तद वः सम्राज आ वर्णीमहे पुत्रो न बहुपाय्यम |
अश्याम तदादित्या जुह्वतो हविर्येन वस्यो.अनशामहै ||

 

aghnirukthe purohito ghrāvāṇo barhiradhvare |
ṛcā yāmi maruto brahmaṇas patiṃ devānavo vareṇyam ||

ā paśuṃ ghāsi pṛthivīṃ vanaspatīnuṣāsā naktamoṣadhīḥ |
viśve ca no vasavo viśvavedaso dhīnāṃ bhūta prāvitāraḥ ||

pra sū na etvadhvaro.aghnā deveṣu pūrvyaḥ |
ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu ||

viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ |
ariṣṭebhiḥ pāyubhirviśvavedaso yantā no.avṛkaṃ chardiḥ ||

ā no adya samanaso ghantā viśve sajoṣasaḥ |
ṛcā ghirā maruto devyadite sadane pastye mahi ||

abhi priyā maruto yā vo aśvyā havyā mitra prayāthana |
ābarhirindro varuṇasturā nara ādityāso sadantu naḥ ||

vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak |
sutasomāso varuṇa havāmahe manuṣvadiddhāghnayaḥ ||

ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā |
indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā ghṛṇe ||

vi no devāso adruho.achidraṃ śarma yachata |
na yad dūrād vasavo nū cidantito varūthamādadharṣati ||

asti hi vaḥ sajātyaṃ riśādaso devāso astyāpyam |
pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase ||

idā hi va upastutimidā vāmasya bhaktaye |
upa vo viśvavedaso namasyurānasṛkṣyanyāmiva ||

udu ṣya vaḥ savitā supraṇītayo.asthādūrdhvo vareṇyaḥ |
ni dvipādaścatuṣpādo arthino.aviśran patayiṣṇavaḥ ||

devaṃ-devaṃ vo.avase devaṃ-devamabhiṣṭaye |
devaṃ-devaṃ huvema vājasātaye ghṛṇanto devyā dhiyā ||

devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ |
te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ ||

pra vaḥ śaṃsāmyadruhaḥ saṃstha upastutīnām |
na taṃ dhūrtirvaruṇa mitra martyaṃ yo vo dhāmabhyo.avidhat ||

pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati |
pra prajābhirjāyate dharmaṇas paryariṣṭaḥ sarva edhate ||

ṛte sa vindate yudhaḥ sughebhiryātyadhvanaḥ |
aryamā mitrovaruṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ ||

ajre cidasmai kṛṇuthā nyañcanaṃ durghe cidā susaraṇam |
eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu ||

yadadya sūrya udyati priyakṣatrā ṛtaṃ dadha |
yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ ||

yad vābhipitve asurā ṛtaṃ yate chardiryema vi dāśuṣe |
vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā ||

yadadya sūra udite yan madhyandina ātuci |
vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase ||

vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam |
aśyāma tadādityā juhvato haviryena vasyo.anaśāmahai ||

English Translation

Translated by Ralph T.H. Griffith

1. CHEIF Priest is Agni at the laud, as stones and grass at sacrifice:
With song I seek the Maruts, Brahmaṇaspati, Gods for help much to be desired.

2 I sing to cattle and to Earth, to trees, to Dawns, to Night, to plants.
O all ye Vasus, ye possessors of all wealth, be ye the furtherers of our thoughts.

3 Forth go, with Agni, to the Gods our sacrifice of ancient use,
To the Ādityas, Varuṇa whose Law stands fast, and the all-lightening Marut troop.

4 Lords of all wealth, may they be strengtheners of man, destroyers of his enemies.
Lords of all wealth, do ye, with guards which none may harm, preserve our dwelling free from foes.

5 Come to us with one mind to-day, come to us all with one accord,
Maruts with holy song, and, Goddess Aditi, Mighty One, to our house and home.

6 Send us delightful things, ye Maruts, on your steeds: come ye, O Mitra, to our gifts.
Let Indra, Varuṇa, and the Ādityas sit, swift Heroes, on our sacred grass.

7 We who have trimmed the grass for you, and set the banquet in array,
And pressed the Soma, call you, Varuina, like men, with sacrificial fires aflame.

8 O Maruts, Visinu, Aśvins, Pūṣan, haste away with minds turned hitherward to Me.
Let the Strong Indra, famed as Vṛtra’s slayer, come first with the winners of the spoil.

9 Ye Guileless Gods, bestow on us a refuge strong on every side,
A sure protection, Vasus, unassailable from near at hand or from afar.

10 Kinship have I with you, and close alliance O ye Gods, destroyers of our foes.
Call us to our prosperity of former days, and soon to new klicity.

11 For now have I sent forth to you, that I may win a fair reward,
Lords of all wealth, with homage, this my song of praise. like a milch-cow that faileth not.

12 Excellent Savitar hath mounted up on high for you, ye sure and careful Guides.
Bipeds and quadrupeds, with several hopes and aims, and birds have settled to their tasks.

13 Singing their praise with God-like thought let us invoke each God for grace,
Each God to bring you help, each God to strengthen you.

14 For of one spirit are the Gods with mortal man, co-sharers all of gracious gifts.
May they increase our strength hereafter and to-day, providing case and ample room.

15 I laud you, O ye Guileless Gods, here where we meet to render praise.
None, Varuṇa and Mitra, harins the mortal, man who honours and obeys your laws.

16 He makes his house endure, he gathers plenteous food who pays obedience to your will.
Born in his sons anew he spreads as Law commands, and prospers every way unharmed.

17 E’en without war he gathers wealth, and goes hisway on pleasant paths,
Whom Mitra, Varuṇa and Aryaman protect, sharing the gift,of one accord.

18 E’en on the plain for him ye make a sloping path, an easy way where road is none:
And far away from him the ineffectual shaft must vanish, shot at him in vain.

19 If ye appoint the rite to-day, kind Rulers, when the Sun ascends,
Lords of all wealth, at sunset or at wakingtime, or be it at the noon of day,

20 Or, Asuras, when ye have sheltered the worshipper who goes to sacrifice, at eve
may we, O Vasus, ye possessors of all wealth, come then into the midst of You.

21 If ye to-day at sunrise, or at noon, or in the gloom of eve,
Lords of all riches, give fair treasure to the man, the wise man who hath sacrificed,

22 Then we, imperial Rulers, claim of you this boon, your wide protection, as a son.
May we, Ādityas, offering holy gifts, obtain that which shall bring us greater bliss.