HYMN XXVIII. Agni: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः |
परातःसावेधियावसो ||

पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः |
तं जुषस्व यविष्ठ्य ||

अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम |
सहसः सूनुरस्यध्वरे हितः ||

माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व |
अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः ||

अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम |
अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम ||

अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः |
जुषस्व तिरोह्न्यम ||

aghne juṣasva no haviḥ puroḷāśaṃ jātavedaḥ |
prātaḥsāvedhiyāvaso ||

puroḷā aghne pacatastubhyaṃ vā ghā pariṣkṛtaḥ |
taṃ juṣasva yaviṣṭhya ||

aghne vīhi puroḷāṣamāhutaṃ tiroahnyam |
sahasaḥ sūnurasyadhvare hitaḥ ||

mādhyandine savane jātavedaḥ puroḷāśamiha kave juṣasva |
aghne yahvasya tava bhāghadheyaṃ na pra minanti vidatheṣu dhīrāḥ ||

aghne tṛtīye savane hi kāniṣaḥ puroḷāśaṃ sahasaḥ sūnavāhutam |
athā deveṣvadhvaraṃ vipanyayā dhā ratnavantamamṛteṣu jāghṛvim ||

aghne vṛdhāna āhutiṃ puroḷāśaṃ jātavedaḥ |
juṣasva tiroahnyam ||

English Translation

Translated by Ralph T.H. Griffith

1. AGNI who knowest all, accept our offering and the cake of meal,
At dawn’s libation, rich in prayer!

2 Agni, the sacrificial cake hath been prepared and dressed for thee:
Accept it, O Most Youthful God.

3 Agni, enjoy the cake of meal and our oblation three days old:
Thou, Son of Strength, art stablished at our sacrifice.

4 Here at the midday sacrifice enjoy thou the sacrificial cake, wise, Jātavedas!
Agni, the sages in assemblies never minish the portion due to thee the Mighty.

5 O Agni, at the third libation takewith joy the offered cake of sacrifice, thou, Son of Strength.
Through skill in song bear to the Gods our sacrifice, watchful and fraught with riches, to Immortal God.

6 O waxing Agni, knower, thou, of all, accept our gifts, the cake,
And that prepared ere yesterday.