HYMN XXVIII. Soma Pavamana. – Rig Veda – Book 9

एष वाजी हितो नर्भिर्विश्वविन मनसस पतिः |
अव्यो वारं वि धावति ||

एष पवित्रे अक्षरत सोमो देवेभ्यः सुतः |
विश्वा धामान्याविशन ||

एष देवः शुभायते.अधि योनावमर्त्यः |
वर्त्रहा देववीतमः ||

एष वर्षा कनिक्रदद दशभिर्जामिभिर्यतः |
अभि दरोणानि धावति ||

एष सूर्यमरोचयत पवमानो विचर्षणिः |
विश्वा धामानि विश्ववित ||

एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति |
देवावीरघशंसहा ||

eṣa vājī hito nṛbhirviśvavin manasas patiḥ |
avyo vāraṃ vi dhāvati ||

eṣa pavitre akṣarat somo devebhyaḥ sutaḥ |
viśvā dhāmānyāviśan ||

eṣa devaḥ śubhāyate.adhi yonāvamartyaḥ |
vṛtrahā devavītamaḥ ||

eṣa vṛṣā kanikradad daśabhirjāmibhiryataḥ |
abhi droṇāni dhāvati ||

eṣa sūryamarocayat pavamāno vicarṣaṇiḥ |
viśvā dhāmāni viśvavit ||

eṣa śuṣmyadābhyaḥ somaḥ punāno arṣati |
devāvīraghaśaṃsahā ||

English Translation

Translated by Ralph T.H. Griffith

1. URGED by the men, this vigorous Steed, Lord of the mind, Omniscient,
Runs to the woollen straining-cloth.

2 Within the filter hath he flowed, this Soma for the Gods effused,
Entering all their essences.

3 He shines in beauty there, this God Immortal in his dwelling-place,
Foe-slayer, dearest to the Gods.

4 Directed by the Sisters ten, bellowing on his way this Steer
Runs onward to the wooden vats.

5 This Pavamana, swiftand strong, Omniscient, gave spleudour to
The Sun and all his forms of light.

6 This Soma being purified, flows mighty and infallible,
Slayer of sinners, dear toGods.