HYMN XXX. Indra: Rig Veda – Book 2 – Ralph T.H. Griffith, Translator

रतं देवाय कर्ण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः |
अहर-अहर्यात्यक्तुरपां कियात्या परथमः सर्ग आसाम ||

यो वर्त्राय सिनमत्राभरिष्यत पर तं जनित्री विदुष उवाच |
पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम ||

ऊर्ध्वो हयस्थादध्यन्तरिक्षे.अधा वर्त्राय पर वधंजभार |
मिहं वसान उप हीमदुद्रोत तिग्मायुधो अजयच्छत्रुमिन्द्रः ||

बर्हस्पते तपुषाश्नेव विध्य वर्कद्वरसो असुरस्य वीरान |
यथा जघन्थ धर्षता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ||

अव कषिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः |
तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कर्णुतादिन्द्र गोनाम ||

पर हि करतुं वर्हथो यं वनुथो रध्रस्य सथो यजमानस्य चोदौ |
इन्द्रासोमा युवमस्मानविष्टमस्मिन भयस्थे कर्णुतमु लोकम ||

न मा तमन न शरमन नोत तन्द्रन न वोचाम मा सुनोतेति सोमम |
यो मे पर्णाद यो ददद यो निबोधाद यो मा सुन्वन्तमुप गोभिरायत ||

सरस्वति तवमस्मानविड्ढि मरुत्वती धर्षती जेषि शत्रून |
तयं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वर्षभं शण्डिकानाम ||

यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य |
बर्हस्पत आयुधैर्जेषि शत्रून दरुहे रीषन्तं परि धेहि राजन ||

अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कर्धि यानि ते कर्त्वानि |
जयोगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि ||

तं वः शर्धं मारुतं सुम्नयुर्गिरोप बरुवे नमसा दैव्यं जनम |
यथा रयिं सर्ववीरं नशामहा अपत्यसाचं शरुत्यं दिवे-दिवे ||

 

ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ |
ahar-aharyātyakturapāṃ kiyātyā prathamaḥ sargha āsām ||

yo vṛtrāya sinamatrābhariṣyat pra taṃ janitrī viduṣa uvāca |
patho radantīranu joṣamasmai dive-dive dhunayo yantyartham ||

ūrdhvo hyasthādadhyantarikṣe.adhā vṛtrāya pra vadhaṃjabhāra |
mihaṃ vasāna upa hīmadudrot tighmāyudho ajayacchatrumindraḥ ||

bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān |
yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra ||

ava kṣipa divo aśmānamuccā yena śatruṃ mandasāno nijūrvāḥ |
tokasya sātau tanayasya bhūrerasmānardhaṃ kṛṇutādindra ghonām ||

pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau |
indrāsomā yuvamasmānaviṣṭamasmin bhayasthe kṛṇutamu lokam ||

na mā taman na śraman nota tandran na vocāma mā sunoteti somam |
yo me pṛṇād yo dadad yo nibodhād yo mā sunvantamupa ghobhirāyat ||

sarasvati tvamasmānaviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn |
tyaṃ cicchardhantaṃ taviṣīyamāṇamindro hanti vṛṣabhaṃ śaṇḍikānām ||

yo naḥ sanutya uta vā jighatnurabhikhyāya taṃ tighitena vidhya |
bṛhaspata āyudhairjeṣi śatrūn druhe rīṣantaṃ pari dhehi rājan ||

asmākebhiḥ satvabhiḥ śūra śūrairvīrya kṛdhi yāni te kartvāni |
jyoghabhūvannanudhūpitāso hatvī teśāmā bharāno vasūni ||

taṃ vaḥ śardhaṃ mārutaṃ sumnayurghiropa bruve namasā daivyaṃ janam |
yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive ||

English Translation

Translated by Ralph T.H. Griffith

1. THE streams unceasing flow to Indra, slayer of Ahi, Savitar, God, Law’s fulfiller,
Day after day goes on the sheen of waters. What time hath past since they were first set flowing?

2 His Mother—for she knew—spake and proclaimed him who was about to cast his bolt at Vṛtra.
Cutting their paths according to his pleasure day after day flow to their goal the rivers.

3 Aloft he stood above the airy region, and against Vṛtra shot his deadly missile.
Enveloped in a cloud he rushed upon him. Indra subdued the foe with sharpened weapons.

4 As with a bolt, Bṛhaspati, fiercely flaming, pierce thou Vṛkadvaras’, the Asura’s, heroes.
Even as in time of old with might thou slewest, so slay even now our enemy, O Indra.

5 Cast down from heaven on high thy bolt of thunder wherewith in joy thou smitest dead the foeman.
For gain of children make us thine, O Indra, of many children’s children and of cattle.

6 Whomso ye love, his power ye aid and strengthen; ye Twain are the rich worshipper’s advancers.
Graciously favour us, Indra and Soma; give us firm standing in this time of danger.

7 Let it not vex me, tire me, make me slothful, and never let us say, Press not the Soma;
For him who cares for me, gives gifts, supports me, who comes with kine to me who pour libations.

8 Sarasvatī, protect us: with the Maruts allied thou boldly conquerest our foemen,
While Indra does to death the daring chieftain of Śaṇḍikas exulting in his prowess.

9 Him who waylays, yea, him who would destroy us,—aim at him, pierce him with thy sharpened weapon.
Bṛhaspati, with arms thou slayest foemen O King, give up the spoiler to destruction.

10 Perform, O Hero, with our valiant heroes the deeds heroic which thou hast to finish.
Long have they been inflated with presumption: slay them, and bring us hither their possessions.

11 I craving joy address with hymn and homage your heavenly host, the company of Maruts,
That we may gain wealth with full store of heroes, each day more famous, and with troops of children.