HYMN XXXI. Indra: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

कया नश चित्र आ भुवद ऊती सदाव्र्धः सखा |
कया शचिष्ठया वर्ता ||

कस तवा सत्यो मदानाम मंहिष्ठो मत्सद अन्धसः |
दर्ळ्हा चिद आरुजे वसु ||

अभी षु णः सखीनाम अविता जरित्णाम |
शतम भवास्य ऊतिभिः ||

अभी न आ वव्र्त्स्व चक्रं न वर्त्तम अर्वतः |
नियुद्भिश चर्षणीनाम ||

परवता हि करतूनाम आ हा पदेव गछसि |
अभक्षि सूर्ये सचा ||

सं यत त इन्द्र मन्यवः सं चक्राणि दधन्विरे |
अध तवे अध सूर्ये ||

उत समा हि तवाम आहुर इन मघवानं शचीपते |
दातारम अविदीधयुम ||

उत समा सद्य इत परि शशमानाय सुन्वते |
पुरू चिन मंहसे वसु ||

नहि षमा ते शतं चन राधो वरन्त आमुरः |
न चयौत्नानि करिष्यतः ||

अस्मां अवन्तु ते शतम अस्मान सहस्रम ऊतयः |
अस्मान विश्वा अभिष्टयः ||

अस्मां इहा वर्णीष्व सख्याय सवस्तये |
महो राये दिवित्मते ||

अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा |
अस्मान विश्वाभिर ऊतिभिः ||

अस्मभ्यं तां अपा वर्धि वरजां अस्तेव गोमतः |
नवाभिर इन्द्रोतिभिः ||

अस्माकं धर्ष्णुया रथो दयुमां इन्द्रानपच्युतः |
गव्युर अश्वयुर ईयते ||

अस्माकम उत्तमं कर्धि शरवो देवेषु सूर्य |
वर्षिष्ठं दयाम इवोपरि ||

kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā |
kayā śaciṣṭhayā vṛtā ||

kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ |
dṛḷhā cid āruje vasu ||

abhī ṣu ṇaḥ sakhīnām avitā jaritṇām |
śatam bhavāsy ūtibhiḥ ||

abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ |
niyudbhiś carṣaṇīnām ||

pravatā hi kratūnām ā hā padeva ghachasi |
abhakṣi sūrye sacā ||

saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire |
adha tve adha sūrye ||

uta smā hi tvām āhur in maghavānaṃ śacīpate |
dātāram avidīdhayum ||

uta smā sadya it pari śaśamānāya sunvate |
purū cin maṃhase vasu ||

nahi ṣmā te śataṃ cana rādho varanta āmuraḥ |
na cyautnāni kariṣyataḥ ||

asmāṃ avantu te śatam asmān sahasram ūtayaḥ |
asmān viśvā abhiṣṭayaḥ ||

asmāṃ ihā vṛṇīṣva sakhyāya svastaye |
maho rāye divitmate ||

asmāṃ aviḍḍhi viśvahendra rāyā parīṇasā |
asmān viśvābhir ūtibhiḥ ||

asmabhyaṃ tāṃ apā vṛdhi vrajāṃ asteva ghomataḥ |
navābhir indrotibhiḥ ||

asmākaṃ dhṛṣṇuyā ratho dyumāṃ indrānapacyutaḥ |
ghavyur aśvayur īyate ||

asmākam uttamaṃ kṛdhi śravo deveṣu sūrya |
varṣiṣṭhaṃ dyām ivopari ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH what help will he come to us, wonderful, ever-waxing Friend;
With what most mighty company?

2 What genuine and most liberal draught will spirit thee with juice to burst
Open e’en strongly-guarded wealth?

3 Do thou who art Protector of us thy friends who praise thee
With hundred aids approach us.

4 Like as a courser’s circling wheel, so turn thee hitherward to us,
Attracted by the hymns of men.

5 Thou seekest as it were thine own stations with swift descent of powers:
I share thee even with the Sun.

6 What time thy courage and his wheels together, Indra, run their course
With thee and with the Sun alike,

7 So even, Lord of Power and Might, the people call thee Maghavan,
Giver, who pauses not to think.

8 And verily to him who toils and presses Soma juice for thee
Thou quickly givest ample wealth.

9 No, not a hundred hinderers can check thy gracious bounty’s flow,
Nor thy great deeds when thou wilt act.

10 May thine assistance keep us safe, thy hundred and thy thousand aids:
May all thy favours strengthen us.

11 Do thou elect us this place for friendship and prosperity,
And great celestial opulence.

12 Favour us, Indra, evermore with overflowing store of wealth:
With all thy succours aid thou us.

13 With new protections, Indra, like an archer, open thou for us
The stables that are filled with kine.

14 Our chariot, Indra, boldly moves endued with splendour, ne’er repulsed,
Winning for us both kine and steeds.

15 O Sūrya, make our fame to be most excellent among the Gods,
Most lofty as the heaven on high.