HYMN XXXIII. Soma Pavamana. – Rig Veda – Book 9

पर सोमासो विपश्चितो.अपां न यन्त्यूर्मयः |
वनानि महिषा इव ||

अभि दरोणानि बभ्रवः शुक्रा रतस्य धारया |
वाजं गोमन्तमक्षरन ||

सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमा अर्षन्ति विष्णवे ||

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः |
हरिरेति कनिक्रदत ||

अभि बरह्मीरनूषत यह्वीरतस्य मातरः |
मर्म्र्ज्यन्ते दिवः शिशुम ||

रायः समुद्रांश्चतुरो.अस्मभ्यं सोम विश्वतः |
आ पवस्व सहस्रिणः ||

pra somāso vipaścito.apāṃ na yantyūrmayaḥ |
vanāni mahiṣā iva ||

abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā |
vājaṃ ghomantamakṣaran ||

sutā indrāya vāyave varuṇāya marudbhyaḥ |
somā arṣanti viṣṇave ||

tisro vāca udīrate ghāvo mimanti dhenavaḥ |
harireti kanikradat ||

abhi brahmīranūṣata yahvīrtasya mātaraḥ |
marmṛjyante divaḥ śiśum ||

rāyaḥ samudrāṃścaturo.asmabhyaṃ soma viśvataḥ |
ā pavasva sahasriṇaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. LIKE waves of waters, skilled in song the juices of the Soma speed
Onward, as buffaloes to woods.

2 With stream of sacrifice the brown bright drops have flowed with strength in store
Of kine into the wooden vats.

3 To Indra, Vāyu, Varuṇa, to Viṣṇu, and the Maruts, flow
The drops of Soma juice effused.

4 Three several words are uttered: kine are ]owing, cows who give their milk:
The Tawny-hued goes bellowing on.

5 The young and sacred mothers of the holy rite have uttered praise:
They decorate the Child of Heaven.

6 From every side, O Soma, for our profit, pour thou forth four seas
Filled full of riches thousandfold.