HYMN XXXIII. Various Deities. – Rig Veda – Book 10

पर मा युयुज्रे परयुजो जनानां वहामि सम पुषणमन्तरेण |
विश्वे देवासो अध मामरक्षन दुःशासुरागादिति घोष आसीत ||

सं मा तपन्त्यभितः सपत्नीरिव पर्शवः |
नि बाधतेमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ||

मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो |
सक्र्त सु नो मघवन्निन्द्र मर्ळयाधा पितेव नो भव ||

कुरुश्रवणमाव्र्णि राजानं तरासदस्यवम |
मंहिष्ठंवाघतां रषिः ||

यस्य मा हरितो रथे तिस्रो वहन्ति साधुया |
सतवैसहस्रदक्षिणे ||

यस्य परस्वादसो गिर उपमश्रवसः पितुः |
कषेत्रं नरण्वमूचुषे ||

अधि पुत्रोपमश्रवो नपान मित्रातिथेरिहि |
पितुष टे अस्मिवन्दिता ||

यदीशीयाम्र्तानामुत वा मर्त्यानाम |
जीवेदिन्मघवा मम ||

न देवानामति वरतं शतात्मा चन जीवति |
तथायुजा वि वाव्र्ते ||

pra mā yuyujre prayujo janānāṃ vahāmi sma puṣaṇamantareṇa |
viśve devāso adha māmarakṣan duḥśāsurāghāditi ghoṣa āsīt ||

saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ |
ni bādhateamatirnaghnatā jasurverna vevīyate matiḥ ||

mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato |
sakṛt su no maghavannindra mṛḷayādhā piteva no bhava ||

kuruśravaṇamāvṛṇi rājānaṃ trāsadasyavam |
maṃhiṣṭhaṃvāghatāṃ ṛṣiḥ ||

yasya mā harito rathe tisro vahanti sādhuyā |
stavaisahasradakṣiṇe ||

yasya prasvādaso ghira upamaśravasaḥ pituḥ |
kṣetraṃ naraṇvamūcuṣe ||

adhi putropamaśravo napān mitrātitherihi |
pituṣ ṭe asmivanditā ||

yadīśīyāmṛtānāmuta vā martyānām |
jīvedinmaghavā mama ||

na devānāmati vrataṃ śatātmā cana jīvati |
tathāyujā vi vāvṛte ||

English Translation

Translated by Ralph T.H. Griffith

1. THE urgings of the people have impelled me, and by,the nearest way I bring you Pūṣan.
The Universal Gods have brought me safely. The cry was heard, Behold, Dubsasu cometh!

2 The ribs that compass me give pain and trouble me like rival wives.
Indigence, nakedness, exhaustion press me sore: my mind is fluttering like a bird’s.

3 As rats eat weavers’ threads, cares are consuming me, thy singer, gatakratu, me.
Have mercy on us once, O Indra, Bounteous Lord: be thou a Father unto us.

4 I the priests’ Ṛṣi chose as prince most liberal Kurusravana,
The son of Trasadasyu’s son,

5 Whose three bays harnessed to the car bear me straight onward: I will laud
The giver of a thousand meeds,

6 The sire of Upamasravas, even him whose words were passing sweet,
As a fair field is to its lord.

7 Mark, Upamasravas, his son, mark, grandson of Mitratithi:
I am thy father’s eulogist.

8 If I controlled Immortal Gods, yea, even were I Lord of men,
My liberal prince were living still.

9 None lives, even had he hundred lives, beyond the statute of the Gods
So am I parted from my friend.