HYMN XXXIV. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

सं च तवे जग्मुर्गिर इन्द्र पूर्वीर्वि च तवद यन्ति विभ्वोमनीषाः |
पूरा नूनं च सतुतय रषीणां पस्प्र्ध्र इन्द्रे अध्युक्थार्का ||

पुरुहूतो यः पुरुगूर्त रभ्वानेकः पुरुप्रशस्तो अस्ति यज्ञैः |
रथो न महे शवसे युजानो.अस्माभिरिन्द्रो अनुमाद्यो भूत ||

न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः |
यदि सतोतारः शतं यत सहस्रं गर्णन्ति गिर्वणसं शं तदस्मै ||

अस्मा एतद दिव्यर्चेव मासा मिमिक्ष इन्द्रे नययामि सोमः |
जनं न धन्वन्नभि सं यदापः सत्रा वाव्र्धुर्हवनानि यज्ञैः ||

अस्मा एतन मह्याङगूषमस्मा इन्द्राय सतोत्रं मतिभिरवाचि |
असद यथा महति वर्त्रतूर्य इन्द्रो विश्वायुरविता वर्धश्च ||

saṃ ca tve jaghmurghira indra pūrvīrvi ca tvad yanti vibhvomanīṣāḥ |
pūrā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhra indre adhyukthārkā ||

puruhūto yaḥ purughūrta ṛbhvānekaḥ purupraśasto asti yajñaiḥ |
ratho na mahe śavase yujāno.asmābhirindro anumādyo bhūt ||

na yaṃ hiṃsanti dhītayo na vāṇīrindraṃ nakṣantīdabhi vardhayantīḥ |
yadi stotāraḥ śataṃ yat sahasraṃ ghṛṇanti ghirvaṇasaṃ śaṃ tadasmai ||

asmā etad divyarceva māsā mimikṣa indre nyayāmi somaḥ |
janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ ||

asmā etan mahyāṅghūṣamasmā indrāya stotraṃ matibhiravāci |
asad yathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca ||

English Translation

Translated by Ralph T.H. Griffith

1. FULL Many songs have met in thee, O Indra, and many a noble thought from thee proceedeth.
Now and of old the eulogies of sages, their holy hymns and lauds, have yearned for Indra.

2 He, praised of many, bold, invoked of many, alone is glorified at sacrifices.
Like a car harnessed for some great achievement, Indra must be the cause of our rejoicing.

3 They make their way to Indra and exalt him, bim whom no prayers and no laudations trouble;
For when a hundred or a thousand singers. laud him who loves the song their praise delights him.

4 As brightness mingles with the Moon in heaven, the offered Soma yearns to mix with Indra.
Like water brought to men in desert places, our gifts at sacrifice have still refreshed him.

5 To him this mighty eulogy, to Indra hath this our laud been uttered by the poets,
That in the great encounter with the foemen, Loved of all life, Indra may guard and help us.