HYMN XXXIX Maruts: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

पर यद इत्था परावतः शोचिर न मानम अस्यथ |
कस्य करत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ||

सथिरा वः सन्त्व आयुधा पराणुदे वीळू उत परतिष्कभे |
युष्माकम अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ||

परा ह यत सथिरं हथ नरो वर्तयथा गुरु |
वि याथन वनिनः पर्थिव्या वय आशाः पर्वतानाम ||

नहि वः शत्रुर विविदे अधि दयवि न भूम्यां रिशादसः |
युष्माकम अस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे ||

पर वेपयन्ति पर्वतान वि विञ्चन्ति वनस्पतीन |
परो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ||

उपो रथेषु पर्षतीर अयुग्ध्वम परष्टिर वहति रोहितः |
आ वो यामाय पर्थिवी चिद अश्रोद अबीभयन्त मानुषाः ||

आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहे |
गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ||

युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते |
वि तं युयोत शवसा वय ओजसा वि युष्माकाभिर ऊतिभिः ||

असामि हि परयज्यवः कण्वं दद परचेतसः |
असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिं न विद्युतः ||

असाम्योजो बिभ्र्था सुदानवो.असामि धूतयः शवः |
रषिद्विषे मरुतः परिमन्यव इषुं न सर्जत दविषम ||

 

pra yad itthā parāvataḥ śocir na mānam asyatha |
kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ ||

sthirā vaḥ santv āyudhā parāṇude vīḷū uta pratiṣkabhe |
yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ ||

parā ha yat sthiraṃ hatha naro vartayathā ghuru |
vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām ||

nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ |
yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe ||

pra vepayanti parvatān vi viñcanti vanaspatīn |
pro ārata maruto durmadā iva devāsaḥ sarvayā viśā ||

upo ratheṣu pṛṣatīr ayughdhvam praṣṭir vahati rohitaḥ |
ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ ||

ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe |
ghantā nūnaṃ no ‘vasā yathā puretthā kaṇvāya bibhyuṣe ||

yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate |
vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ ||

asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ |
asāmibhirmaruta ā na ūtibhirghantā vṛṣtiṃ na vidyutaḥ ||

asāmyojo bibhṛthā sudānavo.asāmi dhūtayaḥ śavaḥ |
ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam ||

English Translation

Translated by Ralph T.H. Griffith

1 WHEN thus, like flame, from far away, Maruts, ye cast your measure forth,
To whom go Ye, to whom, O shakers of the earth, moved by whose wisdom, whose design?

2 Strong let your weapons be to drive away your foes, firm for resistance let them be.
Yea, passing glorious must be your warrior might, not as a guileful mortal’s strength.

3 When what is strong ye overthrow, and whirl about each ponderous thing,
Heroes, your course is through the forest trees of earth, and through the fissures of the rocks.

4 Consumers of your foes, no enemy of yours is found in heaven or on the earth:
Ye Rudras, may the strength, held in this bond, be yours, to bid defiance even now.

5 They make the mountains rock and reel, they rend the forest-kings apart.
Onward, ye Maruts, drive, like creatures drunk with wine, ye, Gods with all your company.

6 Ye to your chariot have yoked the spotted deer: a red deer, as a leader, draws.
Even the Earth herself listened as ye came near, and men were sorely terrified.

7 O Rudras, quickly we desire your succour for this work of ours.
Come to us with your aid as in the days of old, so now for frightened Kaṇva’s sake.

8 Should any monstrous foe, O Maruts, sent by you or sent by mortals threaten us,
Tear ye him from us with your power and with your might, and with the succours that are yours.

9 For ye, the worshipful and wise, have guarded Kaṇva perfectly.
O Maruts, come to us with full protecting help, as lightning flashes seek the rain.

10 Whole strength have ye, O Bounteous Ones; perfect, earth-shakers, is your might.
Maruts, against the poet’s wrathful enemy send ye an enemy like a dart.