HYMN XXXV. Savitar: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे |
हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये ||

आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च |
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ||

याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम |
आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ||

अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम |
आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः ||

वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः |
शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ||

तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट |
आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत ||

वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः |
कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान ||

अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून |
हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि ||

हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते |
अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति ||

हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां |
अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः ||

ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे |
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव ||

 

hvayāmy aghnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase |
hvayāmi rātrīṃ jaghato niveśanīṃ hvayāmi devaṃ savitāram ūtaye ||

ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca |
hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||

yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām |
ā devo yāti savitā parāvato ‘pa viśvā duritā bādhamānaḥ ||

abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam |
āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ ||

vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraraughaṃ vahantaḥ |
śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ ||

tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ |
āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||

vi suparṇo antarikṣāṇy akhyad ghabhīravepā asuraḥ sunīthaḥ |
kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna ||

aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn |
hiraṇyākṣaḥ savitā deva āghād dadhad ratnā dāśuṣe vāryāṇi ||

hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate |
apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti ||

hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavān yātvarvāṃ |
apasedhan rakṣaso yātudhānānasthād devaḥ pratidoṣaṃ ghṛṇānaḥ ||

ye te panthāḥ savitaḥ pūrvyāso.areṇavaḥ sukṛtā antarikṣe |
tebhirno adya pathibhiḥ sughebhī rakṣā ca no adhi ca brūhi deva ||

English Translation

Translated by Ralph T.H. Griffith

1 AGNI I first invoke for our prosperity; I call on Mitra, Varuṇa, to aid us here.
I call on Night who gives rest to all moving life; I call on Savitar the God to lend us help.

2 Throughout the dusky firmament advancing, laying to rest the immortal and the mortal,
Borne in his golden chariot he cometh, Savitar, God who looks on every creature.

3 The God moves by the upward path, the downward; with two bright Bays, adorable, he journeys.
Savitar comes, the God from the far distance, and chases from us all distress and sorrow.

4 His chariot decked with pearl, of various colours, lofty, with golden pole, the God hath mounted,
The many-rayed One, Savitar the holy, bound, bearing power and might, for darksome regions.

5 Drawing the gold-yoked car his Bays, white-footed, have manifested light to all the peoples.
Held in the lap of Savitar, divine One, all men, all beings have their place for ever.

6 Three heavens there are; two Savitar’s, adjacent: in Yama’s world is one, the home of heroes,
As on a linch-pin, firm, rest things immortal: he who hath known it let him here declare it.

7 He, strong of wing, hath lightened up the regions, deep-quivering Asura, the gentle Leader.
Where now is Sūrya, where is one to tell us to what celestial sphere his ray hath wandered?

8 The earth’s eight points his brightness hath illumined, three desert regions and the Seven Rivers.
God Savitar the gold-eyed hath come hither, giving choice treasures unto him who worships.

9 The golden-handed Savitar, far-seeing, goes on his way between the earth and heaven,
Drives away sickness, bids the Sun approach us, and spreads the bright sky through the darksome region.

10 May he, gold-handed Asura, kind Leader, come hither to us with his help and favour.
Driving off Rākṣasas and Yātudhānas, the God is present, praised in hymns at evening.

11 O Savitar, thine ancient dustless pathways are well established in the air’s mid-region:
O God, come by those paths so fair to travel, preserve thou us from harm this day, and bless us.