HYMN XXXVI. Indra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

सत्रा मदासस्तव विश्वजन्याः सत्रा रायो.अध ये पार्थिवासः |
सत्रा वाजानामभवो विभक्ता यद देवेषु धारयथा असुर्यम ||

अनु पर येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय |
सयूमग्र्भे दुधये.अर्वते च करतुं वर्ञ्जन्त्यपि वर्त्रहत्ये ||

तं सध्रीचीरूतयो वर्ष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम |
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरा विशन्ति ||

स रायस खामुप सर्जा गर्णानः पुरुश्चन्द्रस्य तवमिन्द्रवस्वः |
पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ||

स तु शरुधि शरुत्या यो दुवोयुर्द्यौर्न भूमाभि रायोर्यः |
असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ||

satrā madāsastava viśvajanyāḥ satrā rāyo.adha ye pārthivāsaḥ |
satrā vājānāmabhavo vibhaktā yad deveṣu dhārayathā asuryam ||

anu pra yeje jana ojo asya satrā dadhire anu vīryāya |
syūmaghṛbhe dudhaye.arvate ca kratuṃ vṛñjantyapi vṛtrahatye ||

taṃ sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram |
samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ ghiraā viśanti ||

sa rāyas khāmupa sṛjā ghṛṇānaḥ puruścandrasya tvamindravasvaḥ |
patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā ||

sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyoaryaḥ |
aso yathā naḥ śavasā cakāno yughe-yughe vayasā cekitānaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THY raptures ever were for all men’s profit: so evermore have been thine earthly riches.
Thou still hast been the dealer-forth of vigour, since among Gods thou hast had power and Godhead.

2 Men have obtained his strength by sacrificing, and ever urged him, on to hero valour.
For the rein-seizing, the impetuous Charger they furnished power even for Vṛtra’s slaughter.

3 Associate with him, as teams of horses, help, manly might, and vigour follow Indra.
As rivers reach the sea, so, strong with praises, our holy songs reach him the Comprehensive.

4 Lauded by us, let flow the spring, O Indra, of excellent and brightly-shining riches.
For thou art Lord of men, without an equal: of all the world thou art the only Sovran.

5 Hear what thou mayst hear, thou who, fain for worship, as heaven girds earth, guardest thy servant’s treasure;
Tlat thou mayst be our own, joying in power, famed through thy might in every generation.