HYMN XXXVII. Soma Pavamana. – Rig Veda – Book 9

सुतः पीतये वर्षा सोमः पवित्रे अर्षति |
विघ्नन रक्षांसि देवयुः ||

स पवित्रे विचक्षणो हरिरर्षति धर्णसिः |
अभि योनिंकनिक्रदत ||

स वाजी रोचना दिवः पवमानो वि धावति |
रक्षोहा वारमव्ययम ||

स तरितस्याधि सानवि पवमानो अरोचयत |
जामिभिः सूर्यं सह ||

स वर्त्रहा वर्षा सुतो वरिवोविददाभ्यः |
सोमो वाजमिवासरत ||

स देवः कविनेषितो.अभि दरोणानि धावति |
इन्दुरिन्द्रायमंहना ||

sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati |
vighnan rakṣāṃsi devayuḥ ||

sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ |
abhi yoniṃkanikradat ||

sa vājī rocanā divaḥ pavamāno vi dhāvati |
rakṣohā vāramavyayam ||

sa tritasyādhi sānavi pavamāno arocayat |
jāmibhiḥ sūryaṃ saha ||

sa vṛtrahā vṛṣā suto varivovidadābhyaḥ |
somo vājamivāsarat ||

sa devaḥ kavineṣito.abhi droṇāni dhāvati |
indurindrāyamaṃhanā ||

English Translation

Translated by Ralph T.H. Griffith

1. SOMA, the Steer, effused for draught, flows to the purifying sieve,
Slaying the fiends, loving the Gods.

2 Far-sighted, tawny-coloured, he flows to the sieve, intelligent,
Bellowing, to his place of rest.

3 This vigorous Pavamana runs forth to the luminous realm of heaven,
Fiend-slayer, through the fleecy sieve.

4 This Payamana up above Trita’s high ridge hath made the Sun,
Together with the Sisters, shine.

5 This Vṛtra-slaying Steer, effused, Soma room-giver, ne’er deceived,
Hath gone, as ’twere, to win the spoil.

6 Urged onward by the sage, the God speeds forward to the casks of wood,
Indu to Indra willingly.