HYMN XXXVII. Viśvedevas – Rig Veda – Book 7

आ वो वाहिष्ठो वहतु सतवध्यै रथो वाजा रभुक्षणो अम्र्क्तः |
अभि तरिप्र्ष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पर्णध्वम ||

यूयं ह रत्नं मघवत्सु धत्थ सवर्द्र्श रभुक्षणो अम्र्क्तम |
सं यज्ञेषु सवधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम ||

उवोचिथ हि मघवन देष्णं महो अर्भस्य वसुनो विभागे |
उभा ते पूर्णा वसुना गभस्ती न सून्र्ता नि यमते वसव्या ||

तवमिन्द्र सवयशा रभुक्षा वाजो न साधुरस्तमेष्य रक्वा |
वयं नु ते दाश्वांसः सयाम बरह्म कर्ण्वन्तो हरिवो वसिष्ठाः ||

सनितासि परवतो दाशुषे चिद याभिर्विवेषो हर्यश्व धीभिः |
ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ||

वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः |
अस्तं तात्या धिया रयिं सुवीरं पर्क्षो नो अर्वा नयुहीत वाजी ||

अभि यं देवी निरतिश्चिदीशे नक्षन्त इन्द्रं शरदःसुप्र्क्षः |
उप तरिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कर्णवन्त मर्ताः ||

आ नो राधांसि सवितः सतवध्या आ रायो यन्तु पर्वतस्यरातौ |
सदा नो दिव्यः पायुः सिषक्तु यूयं पात … ||

ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ |
abhi tripṛṣṭhaiḥ savaneṣu somairmade suśiprā mahabhiḥ pṛṇadhvam ||

yūyaṃ ha ratnaṃ maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam |
saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhirdayadhvam ||

uvocitha hi maghavan deṣṇaṃ maho arbhasya vasuno vibhāghe |
ubhā te pūrṇā vasunā ghabhastī na sūnṛtā ni yamate vasavyā ||

tvamindra svayaśā ṛbhukṣā vājo na sādhurastameṣy ṛkvā |
vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ ||

sanitāsi pravato dāśuṣe cid yābhirviveṣo haryaśva dhībhiḥ |
vavanmā nu te yujyābhirūtī kadā na indra rāya ā daśasyeḥ ||

vāsayasīva vedhasastvaṃ naḥ kadā na indra vacaso bubodhaḥ |
astaṃ tātyā dhiyā rayiṃ suvīraṃ pṛkṣo no arvā nyuhīta vājī ||

abhi yaṃ devī nirtiścidīśe nakṣanta indraṃ śaradaḥsupṛkṣaḥ |
upa tribandhurjaradaṣṭimetyasvaveśaṃ yaṃ kṛṇavanta martāḥ ||

ā no rādhāṃsi savitaḥ stavadhyā ā rāyo yantu parvatasyarātau |
sadā no divyaḥ pāyuḥ siṣaktu yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. LET your best-bearing car that must be lauded, ne’er injured, bring you Vājas and Ṛbhukṣans.
Fill you, fair-helmeted! with mighty Soma, thrice-mixed, at our libations to delight you.

2 Ye who behold the light of heaven, Ṛbhukṣans, give our rich patrons unmolested riches.
Drink, heavenly-natured. at our sacrifices, and give us bounties for the hymns we sing you.

3 For thou, O Bounteous One, art used to giving, at parting treasure whether small or ample.
Filled full are both thine arms with great possessions: thy goodness keeps thee not from granting riches.

4 Indra, high-famed, as Vāja and Ṛbhukṣans, thou goest working, singing to the dwelling.
Lord of Bay Steeds, this day may we Vasisthas offer our prayers to thee and bring oblations.

5 Thou winnest swift advancement for thy servant, through hymns, Lord of Bay Steeds, which thou hast favoured.
For thee with friendly succour have we battled, and when, O Indra, wilt thou grant us riches?

6 To us thy priests a home, as ’twere, thou givest: when, Indra wilt thou recognize our praises?
May thy strong Steed, through our ancestral worship, bring food and wealth with heroes to our dwelling.

7 Though Nirrti the Goddess reigneth round him, Autumns with food in plenty come to Indra.
With three close Friends to length of days he cometh, he whom men let not rest at home in quiet.

8 Promise us gifts, O Savitar: may riches come unto us in Parvata’s full bounty.
May the Celestial Guardian still attend us. Preserve us evermore, ye Gods, with blessings.