HYMN XXXVIII. Savitar – Rig Veda – Book 7

उदु षय देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत |
नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ||

उदु तिष्ठ सवितः शरुध्यस्य हिरण्यपाणे परभ्र्ताव रतस्य |
वयुर्वीं पर्थ्वीममतिं सर्जान आ नर्भ्यो मर्तभोजनं सुवानः ||

अपि षटुतः सविता देवो अस्तु यमा चिद विश्वे वसवो गर्णन्ति |
स न सतोमान नमस्यश्चनो धाद विश्वेभिः पातु पायुभिर्नि सूरीन ||

अभि यं देव्यदितिर्ग्र्णाति सवं देवस्य सवितुर्जुषाणा |
अभि सम्राजो वरुणो गर्णन्त्यभि मित्रासो अर्यमा सजोषाः ||

अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पर्थिव्याः |
अहिर्बुध्न्य उत नः शर्णोतु वरूत्र्येकधेनुभिर्नि पातु ||

अनु तन नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः |
भगमुग्रो.अवसे जोहवीति भगमनुग्रो अध याति रत्नम ||

शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः सवर्काः |
जम्भयन्तो.अहिं वर्कं रक्षांसि सनेम्यस्मद युयवन्नमीवाः ||

वाजे-वाजे.अवत वाजिनो नो धनेषु विप्रा अम्र्ता रतज्ञाः |
अस्य मध्वः पिबत मादयध्वं तर्प्ता यात पथिभिर्देवयानैः ||

udu ṣya devaḥ savitā yayāma hiraṇyayīmamatiṃ yāmaśiśret |
nūnaṃ bhagho havyo mānuṣebhirvi yo ratnā purūvasurdadhāti ||

udu tiṣṭha savitaḥ śrudhyasya hiraṇyapāṇe prabhṛtāv ṛtasya |
vyurvīṃ pṛthvīmamatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ ||

api ṣṭutaḥ savitā devo astu yamā cid viśve vasavo ghṛṇanti |
sa na stomān namasyaścano dhād viśvebhiḥ pātu pāyubhirni sūrīn ||

abhi yaṃ devyaditirghṛṇāti savaṃ devasya saviturjuṣāṇā |
abhi samrājo varuṇo ghṛṇantyabhi mitrāso aryamā sajoṣāḥ ||

abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ |
ahirbudhnya uta naḥ śṛṇotu varūtryekadhenubhirni pātu ||

anu tan no jāspatirmaṃsīṣṭa ratnaṃ devasya savituriyānaḥ |
bhaghamughro.avase johavīti bhaghamanughro adha yāti ratnam ||

śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ |
jambhayanto.ahiṃ vṛkaṃ rakṣāṃsi sanemyasmad yuyavannamīvāḥ ||

vāje-vāje.avata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ |
asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhirdevayānaiḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. ON high hath Savitar, this God, extended the golden lustre which he spreads around him.
Now, now must Bhaga be invoked by mortals, Lord of great riches who distributes treasures.

2 Rise up, O Savitar whose hands are golden, and hear this man while sacrifice is offered,
Spreading afar thy broad and wide effulgence, and bringing mortal men the food that feeds them.

3 Let Savitar the God he hymned with praises, to whom the Vasus, even, all sing glory.
Sweet be our lauds to him whose due is worship: may he with all protection guard our princes.

4 Even he whom Aditi the Goddess praises, rejoicing in God Savitar’s incitement:
Even he who praise the high imperial Rulers, Varuṇa, Mitra, Aryaman, sing in concert.

5 They who come emulous to our oblation, dispensing bounty, from the earth and heaven.
May they and Ahibudhnya hear our calling: guard us Varūtrī with the Ekadhenus.

6 This may the Lord of Life, entreated, grant us,—the wealth which Savitar the God possesses.
The mighty calls on Bhaga for protection, on Bhaga calls the weak to give him riches.

7 Bless us the Vajins when we call, while slowly they move, strong Singers, to the Gods’ assembly.
Crushing the wolf, the serpent, and the demons, may they completely banish all affliction.

8 Deep-skilled in Law eternal, deathless, Singers, O Vajins, help us in each fray for booty.
Drink of this meath, he satisfied, be joyful: then go on paths which Gods are wont to travel.