नर्मदा, नर्मदाष्टकम्  नमामि देवि नर्मदे Lyrics | Bhajans | Bhakti Songs
नर्मदा, नर्मदाष्टकम् नमामि देवि नर्मदे Lyrics | Bhajans | Bhakti Songs

नर्मदाष्टकम् नमामि देवि नर्मदे Lyrics

नर्मदाष्टकम् नमामि देवि नर्मदे Lyrics (Hindi)

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
द्विषत्सु पापजातजातकारिवारिसंयुतम् ।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥१॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
कलौ मलौघभारहारि सर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥२॥

महागभीरनीरपूरपापधूतभूतलं
ध्वनत्समस्तपातकारिदारितापदाचलम् ।
जगल्लये महाभये मृकण्डसूनुहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥३॥

गतं तदैव मे भवं त्वदम्बुवीक्षितं यदा
मृकण्डसूनुशौनकासुरारिसेवि सर्वदा ।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥४॥

अलक्षलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।
वसिष्ठसिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥५॥

सनत्कुमारनाचिकेतकश्यपादिषट्पदैः_
धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं
ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।
विरञ्चिविष्णुशङ्करस्वकीयधामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥७॥

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडवेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारिसर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।
सुलभ्य देहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥९॥

नर्मदाष्टकम् नमामि देवि नर्मदे Lyrics Transliteration (English)

Sabindusindhususkhalattaraṅgabhaṅgarañjitaṁ
dviṣatsu pāpajātajātakārivārisanyutam.
Kr̥tāntadūtakālabhūtabhītihārivarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.1.

Tvadambulīnadīnamīnadivyasampradāyakaṁ
kalau malaughabhārahāri sarvatīrthanāyakam.
Sumacchakacchanakracakracakravākaśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.2.

Mahāgabhīranīrapūrapāpadhūtabhūtalaṁ
dhvanatsamastapātakāridāritāpadācalam.
Jagallayē mahābhayē mr̥kaṇḍasūnuharmyadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.3.

Gataṁ tadaiva mē bhavaṁ tvadambuvīkṣitaṁ yadā
mr̥kaṇḍasūnuśaunakāsurārisēvi sarvadā.
Punarbhavābdhijanmajaṁ bhavābdhiduḥkhavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.4.

Alakṣalakṣakinnarāmarāsurādipūjitaṁ
sulakṣanīratīradhīrapakṣilakṣakūjitam.
Vasiṣṭhasiṣṭapippalādikardamādiśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.5.

Sanatkumāranācikētakaśyapādiṣaṭpadaiḥ_
dhr̥taṁ svakīyamānasēṣu nāradādiṣaṭpadaiḥ.
Ravīndurantidēvadēvarājakarmaśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.6.

Alakṣalakṣalakṣapāpalakṣasārasāyudhaṁ
tatastu jīvajantutantubhuktimuktidāyakam.
Virañciviṣṇuśaṅkarasvakīyadhāmavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.7.

Ahō̕mr̥taṁ svanaṁ śrutaṁ mahēśakēśajātaṭē
kirātasūtavāḍavēṣu paṇḍitē śaṭhē naṭē.
Durantapāpatāpahārisarvajantuśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē.8.

Idaṁ tu narmadāṣṭakaṁ trikālamēva yē sadā
paṭhanti tē nirantaraṁ na yānti durgatiṁ kadā.
Sulabhya dēhadurlabhaṁ mahēśadhāmagauravaṁ
punarbhavā narā na vai vilōkayanti rauravam.9.

नर्मदाष्टकम् नमामि देवि नर्मदे Video

नर्मदाष्टकम् नमामि देवि नर्मदे Video

Browse Temples in India