शिवरक्षा स्तोत्रं हिंदी Lyrics, Video, Bhajan, Bhakti Songs
शिवरक्षा स्तोत्रं हिंदी Lyrics, Video, Bhajan, Bhakti Songs

शिवरक्षा स्तोत्रं हिंदी लिरिक्स

Shiv Raksha Stotram In Hindi

शिवरक्षा स्तोत्रं हिंदी लिरिक्स (हिन्दी)

शिवरक्षा स्तोत्रं,

चरितं देवदेवस्य महादेवस्य पावनम्।
अपारं परमोदारं चतुर्वर्गस्य साधनम्।।(१)

गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः।।(२)

गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः।
नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः।।(३)

घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः।
जिह्‍वां वागीश्‍वरः पातु कन्धरां शिति-कन्धरः।।(४)


श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्‍व-धुरन्धरः।
भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक्।।(५)

हृदयं शङ्करः पातु जठरं गिरिजापतिः।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः।।(६)

सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः।
ऊरू महेश्‍वरः पातु जानुनी जगदीश्‍वरः।।(७)

जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः।।(८)


एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत्।
स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात्।।(९)

ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये।
दूरादाशु पलायन्ते शिव-नामाभिरक्षणात्।।(१०)

अभयङ्कर-नामेदं कवचं पार्वतीपतेः।
भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम्।।(११)

इमां नारायणः स्‍वप्ने शिवरक्षां यथादिशत्।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत्।।(१२)

इति श्रीयाज्ञवल्क्य-प्रोक्तं शिवरक्षा स्तोत्रं सम्पूर्णम्।

शिवरक्षा स्तोत्रं हिंदी Video

शिवरक्षा स्तोत्रं हिंदी Video

Singer Varsha Shrivastava
Music Vijay Nanda

Browse all bhajans by Varsha Shrivastava
See also  कब दर्शन देंगे राम परम हितकारी Lyrics, Video, Bhajan, Bhakti Songs

Browse Temples in India

Recent Posts

आओ पधारो बाबोसा मन मन्दिर में बाबोसा Lyrics, Video, Bhajan, Bhakti Songs

आओ पधारो बाबोसा मन मन्दिर में बाबोसा लिरिक्स Aao Padharo Babosa Man Mandir Me Babosa आओ पधारो बाबोसा मन मन्दिर में बाबोसा लिरिक्स (हिन्दी) है दुखभंजन, बाबोसा भगवन, तुम्ही प्राण प्यारे, तुम हो जीवन, मन मे यही है कामना,…

NavaGraha Stotram

“Nava” means nine, and “Graha” refers to the planets. The NavaGraha Stotram is a revered hymn composed of nine verses, each dedicated to one of the nine celestial deities that comprise the Navagrahas. These are: Each verse of the…