श्री भीष्म स्तुति | Lyrics, Video | Krishna Bhajans
श्री भीष्म स्तुति | Lyrics, Video | Krishna Bhajans

श्री भीष्म स्तुति लिरिक्स

shri bheesam satuti

श्री भीष्म स्तुति लिरिक्स (हिन्दी)

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ १ ॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तुमेऽनवद्या ॥ २ ॥

युधि तुरगरजोविधूम्रविष्वक्-कचलुलितश्रमवार्यलङ्कृतास्ये । मम निशितशरैर्विभिध्यमान-त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३ ॥

सपदि सखि वचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ४ ॥

व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या । कुमतिमहरदात्मविद्यया यः चरणरतिः परमस्य तस्य मेऽस्तु ॥ ५ ॥

स्वनिगममपहाय मत्प्रतिज्ञा-मृतमधिकर्तुमवप्लुतो रथस्थः । धृतरथचरणोऽभ्ययाच्चलद्गु-र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ६ ॥

शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ७ ॥

ललितगतिविलासवल्गुहास-प्रणयनिरीक्षणकल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः ॥ ८ ॥

मुनिगणनृपवर्यसङ्कुलेऽन्तः-सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ९ ॥

तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूत भेदमोहः ॥ १० ॥

Download PDF (श्री भीष्म स्तुति)

श्री भीष्म स्तुति

Download PDF: श्री भीष्म स्तुति

श्री भीष्म स्तुति Lyrics Transliteration (English)

iti matirupakalpitA vitRRiShNA bhagavati sAtvatapu~Ngave vibhUmni | svasukhamupagate kvachidvihartuM prakRRitimupeyuShi yadbhavapravAhaH || 1 ||

tribhuvanakamanaM tamAlavarNaM ravikaragauravarAmbaraM dadhAne | vapuralakakulAvRRitAnanAbjaM vijayasakhe ratirastume.anavadyA || 2 ||

yudhi turagarajovidhUmraviShvak-kachalulitashramavAryala~NkRRitAsye | mama nishitasharairvibhidhyamAna-tvachi vilasatkavache.astu kRRiShNa AtmA || 3 ||

sapadi sakhi vacho nishamya madhye nijaparayorbalayo rathaM niveshya | sthitavati parasainikAyurakShNA hRRitavati pArthasakhe ratirmamAstu || 4 ||

vyavahitapRRitanAmukhaM nirIkShya svajanavadhAdvimukhasya doShabuddhyA | kumatimaharadAtmavidyayA yaH charaNaratiH paramasya tasya me.astu || 5 ||

svanigamamapahAya matpratij~nA-mRRitamadhikartumavapluto rathasthaH | dhRRitarathacharaNo.abhyayAchchaladgu-rhaririva hantumibhaM gatottarIyaH || 6 ||

shitavishikhahato vishIrNadaMshaH kShatajaparipluta AtatAyino me | prasabhamabhisasAra madvadhArthaM sa bhavatu me bhagavAn gatirmukundaH || 7 ||

lalitagativilAsavalguhAsa-praNayanirIkShaNakalpitorumAnAH | kRRitamanukRRitavatya unmadAndhAH prakRRitimagankila yasya gopavadhvaH || 8 ||

munigaNanRRipavaryasa~Nkule.antaH-sadasi yudhiShThirarAjasUya eShAm | arhaNamupapeda IkShaNIyo mama dRRishigochara eSha AvirAtmA || 9 ||

tamimamahamajaM sharIrabhAjAM hRRidi hRRidi dhiShThitamAtmakalpitAnAm | pratidRRishamiva naikadhArkamekaM samadhigato.asmi vidhUta bhedamohaH || 10 ||

श्री भीष्म स्तुति Video

श्री भीष्म स्तुति Video

Browse Temples in India