श्रीमद भागवद गीता नित्य स्तुति श्लोक Lyrics

श्रीमद भागवद गीता नित्य स्तुति श्लोक Lyrics (Hindi)

यदा यदा ही धर्मस्य ग्लानिर्भवति भारत I
अभ्युत्थानमधर्मस्य तदात्मानम सृज्याहम II

परित्राणाय साधूनां विनाशाय च दुष्कृताम I
धर्म संस्थापनार्थाय संभवामि युगे युगे II

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत:I
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन II

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः:I
बहवो ज्ञानतपसा पूता मद्भावमागताः॥

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: II

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥

श्रीमद भागवद गीता नित्य स्तुति श्लोक Lyrics Transliteration (English)

Yadā yadā hī dharmasya glānirbhavati bhārata I
abhyut’thānamadharmasya tadātmānama sr̥jyāhama II

paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tāma I
dharma sansthāpanārthāya sambhavāmi yugē yugē II

janma karma ca mē divyamēvaṁ yō vētti tattvata:I
tyaktvā dēhaṁ punarjanma naiti māmēti sō̕rjuna II

vītarāgabhayakrōdhā manmayā māmupāśritāḥ:I
bahavō jñānatapasā pūtā madbhāvamāgatāḥ.

Yē yathā māṁ prapadyantē tānstathaiva bhajāmyaham |
mama vartmānuvartantē manuṣyā: Pārtha sarvaśa: II

kāṅkṣantaḥ karmaṇāṁ sid’dhiṁ yajanta iha dēvatāḥ.
Kṣipraṁ hi mānuṣē lōkē sid’dhirbhavati karmajā.

Cāturvarṇyaṁ mayā sr̥ṣṭaṁ guṇakarmavibhāgaśaḥ.
Tasya kartāramapi māṁ vid’dhyakartāramavyayam.

Na māṁ karmāṇi limpanti na mē karmaphalē spr̥hā.
Iti māṁ yō̕bhijānāti karmabhirna sa badhyatē.

Ēvaṁ jñātvā kr̥taṁ karma pūrvairapi mumukṣubhiḥ.
Kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kr̥tam.

श्रीमद भागवद गीता नित्य स्तुति श्लोक Video

श्रीमद भागवद गीता नित्य स्तुति श्लोक Video

Browse all bhajans by Jyoti Jajodia

Browse Temples in India