“श्रीमद्भागवतम् – पञ्चमस्कन्धः
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चमस्कन्धः ॥
॥ प्रथमोऽध्यायः – १ ॥
राजोवाच
प्रियव्रतो भागवत आत्मारामः कथं मुने ।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १॥

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २॥

महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः ॥ ३॥

संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४॥

श्रीशुक उवाच
बाढमुक्तं भगवत उत्तमश्लोकस्य
श्रीमच्चरणारविन्दमकरन्दरस आवेशित-
चेतसो भागवत परमहंसदयितकथां
किञ्चिदन्तरायविहतां स्वां शिवतमां
पदवीं न प्रायेण हिन्वन्ति ॥ ५॥

यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः
परमभागवतो नारदस्य चरणोपसेवया-
ञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण
दीक्षिष्यमाणोऽवनितलपरिपालनाया-
म्नातप्रवरगुणगणैकान्तभाजनतया
स्वपित्रोपामन्त्रितो भगवति वासुदेव
एवाव्यवधानसमाधियोगेन समावेशित-
सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि
तदप्रत्याम्नातव्यं तदधिकरण आत्मनो-
ऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ॥ ६॥

अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य
परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय
आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः
स्वभवनादवततार ॥ ७॥

स तत्र तत्र गगनतल उडुपतिरिव विमाना-
वलिभिरनुपथममरपरिवृढैरभिपूज्यमानः
पथि पथि च वरूथशः सिद्धगन्धर्वसाध्य-
चारणमुनिगणैरुपगीयमानो गन्धमादन-
द्रोणीमवभासयन्नुपससर्प ॥ ८॥

तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं
भगवन्तं हिरण्यगर्भमुपलभमानः
सहसैवोत्थायार्हणेन सह पितापुत्राभ्या-
मवहिताञ्जलिरुपतस्थे ॥ ९॥

भगवानपि भारत तदुपनीतार्हणः
सूक्तवाकेनातितरामुदितगुणगणावतार-
सुजयः प्रियव्रतमादिपुरुषस्तं सदयहासा-
वलोक इति होवाच ॥ १०॥

श्रीभगवानुवाच
निबोध तातेदमृतं ब्रवीमि
मासूयितुं देवमर्हस्यप्रमेयम् ।
वयं भवस्ते तत एष महर्षि-
र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११॥

न तस्य कश्चित्तपसा विद्यया वा
न योगवीर्येण मनीषया वा ।
नैवार्थधर्मैः परतः स्वतो वा
कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२॥

भवाय नाशाय च कर्म कर्तुं
शोकाय मोहाय सदा भयाय ।
सुखाय दुःखाय च देहयोग-
मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३॥

यद्वाचि तन्त्यां गुणकर्मदामभिः
सुदुस्तरैर्वत्स वयं सुयोजिताः ।
सर्वे वहामो बलिमीश्वराय
प्रोता नसीव द्विपदे चतुष्पदः ॥ १४॥

ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग
दुःखं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय तत्तद्यदयुङ्क्त नाथ-
श्चक्षुष्मतान्धा इव नीयमानाः ॥ १५॥

मुक्तोऽपि तावद्बिभृयात्स्वदेह-
मारब्धमश्नन्नभिमानशून्यः ।
यथानुभूतं प्रतियातनिद्रः
किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६॥

भयं प्रमत्तस्य वनेष्वपि स्याद्यतः
स आस्ते सह षट्सपत्नः ।
जितेन्द्रियस्यात्मरतेर्बुधस्य
गृहाश्रमः किं नु करोत्यवद्यम् ॥ १७॥

यः षट्सपत्नान् विजिगीषमाणो
गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्गाश्रित ऊर्जितारीन्
क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८॥

त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-
दुर्गाश्रितो निर्जितषट्सपत्नः ।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्
विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९॥

श्रीशुक उवाच
इति समभिहितो महाभागवतो
भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो
लघुतयावनतशिरोधरो बाढमिति
सबहुमानमुवाह ॥ २०॥

भगवानपि मनुना यथावदुपकल्पिता-
पचितिः प्रियव्रतनारदयोरविषम-
मभिसमीक्षमाणयोरात्मसमवस्थान-
मवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१॥

मनुरपि परेणैवं प्रतिसन्धितमनोरथः
सुरर्षिवरानुमतेनात्मजमखिलधरामण्डल-
स्थितिगुप्तय आस्थाप्य स्वयमतिविषम-
विषयविषजलाशयाशाया उपरराम ॥ २२॥

इति ह वाव स जगतीपतिरीश्वरेच्छयाधि-
निवेशितकर्माधिकारोऽखिलजगद्बन्धध्वंसन-
परानुभावस्य भगवत आदिपुरुषस्याङ्घ्रि-
युगलानवरतध्यानानुभावेन परिरन्धित-
कषायाशयोऽवदातोऽपि मानवर्धनो
महतां महीतलमनुशशास ॥ २३॥

अथ च दुहितरं प्रजापतेर्विश्वकर्मण
उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव
आत्मजानात्मसमानशीलगुणकर्मरूप-
वीर्योदारान् दश भावयाम्बभूव कन्यां च
यवीयसीमूर्जस्वतीं नाम ॥ २४॥

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो-घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति
सर्व एवाग्निनामानः ॥ २५॥

एतेषां कविर्महावीरः सवन इति त्रय
आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भ-
भावादारभ्य कृतपरिचयाः पारमहंस्य-
मेवाश्रममभजन् ॥ २६॥

तस्मिन्नु ह वा उपशमशीलाः परमर्षयः
सकलजीवनिकायावासस्य भगवतो
वासुदेवस्य भीतानां शरणभूतस्य
श्रीमच्चरणारविन्दाविरतस्मरणा-
विगलितपरमभक्तियोगानुभावेन
परिभावितान्तर्हृदयाधिगते भगवति
सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवा-
त्मनस्तादात्म्यमविशेषेण समीयुः ॥ २७॥

अन्यस्यामपि जायायां त्रयः पुत्रा
आसन्नुत्तमस्तामसो रैवत इति
मन्वन्तराधिपतयः ॥ २८॥

एवमुपशमायनेषु स्वतनयेष्वथ
जगतीपतिर्जगतीमर्बुदान्येकादश-
परिवत्सराणामव्याहताखिलपुरुषकार-
सारसम्भृतदोर्दण्डयुगलापीडित-
मौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो
बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद-
प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोक-
रुचिरक्ष्वेल्यादिभिः पराभूयमानविवेक
इवानवबुध्यमान इव महामना बुभुजे ॥ २९॥

यावदवभासयति सुरगिरिमनुपरिक्रामन्
भगवानादित्यो वसुधातलमर्धेनैव
प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्त-
दनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन
रजनीमपि दिनं करिष्यामीति सप्तकृत्व-
स्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः ॥ ३०॥

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते
सप्तसिन्धव आसन् यत एव कृताः सप्त
भुवो द्वीपाः ॥ ३१॥

जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कर-
संज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर
उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः
समन्तत उपकॢप्ताः ॥ ३२॥

क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधि-
मण्डोदशुद्धोदाः सप्तजलधयः सप्तद्वीप-
परिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन
यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित
उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मती-
पतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्व-
यज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथि-
वीतिहोत्रसंज्ञान् यथासंख्येनैकैकस्मि-
न्नेकमेवाधिपतिं विदधे ॥ ३३॥

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छ-
द्यस्यामासीद्देवयानी नाम काव्यसुता ॥ ३४॥

नैवंविधः पुरुषकार उरुक्रमस्य
पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।
चित्रं विदूरविगतः सकृदाददीत
यन्नामधेयमधुना स जहाति बन्धम् ॥ ३४॥

स एवमपरिमितबलपराक्रम एकदा तु
देवर्षिचरणानुशयनानुपतितगुणविसर्ग-
संसर्गेणानिर्वृतमिवात्मानं मन्यमान
आत्मनिर्वेद इदमाह ॥ ३५॥

अहो असाध्वनुष्ठितं यदभिनिवेशितो-
ऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे
तदलमलममुष्या वनिताया विनोदमृगं मां
धिग्धिगिति गर्हयांचकार ॥ ३६॥

परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानु-
प्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य
भुक्तभोगां च महिषीं मृतकमिव सह महा-
विभूतिमपहाय स्वयं निहितनिर्वेदो हृदि
गृहीतहरिविहारानुभावो भगवतो नारदस्य
पदवीं पुनरेवानुससार ॥ ३७॥

तस्य ह वा एते श्लोकाः
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्तवारिधीन् ॥ ३८॥

भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ३९॥

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ ४०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥ १॥

॥ द्वितीयोऽध्ययः ॥
श्रीशुक उवाच
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान
आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मा-
वेक्षमाणः पर्यगोपायत् ॥ १॥

स च कदाचित्पितृलोककामः सुरवरवनिता-
क्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां
पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण
तपस्व्याराधयांबभूव ॥ २॥

तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं
पूर्वचित्तिं नामाप्सरसमभियापयामास ॥ ३॥

सा च तदाश्रमोपवनमतिरमणीयं विविध-
निबिडविटपिविटपनिकरसंश्लिष्टपुरटलता-
रूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः
प्रतिबोध्यमानसलिलकुक्कुटकारण्डव-
कलहंसादिभि र्विचित्रमुपकूजितामल-
जलाशयकमलाकरमुपबभ्राम ॥ ४॥

तस्याः सुललितगमनपदविन्यासगति-
विलासायाश्चानुपदं खणखणायमान-
रुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमारः समाधियोगेनामीलित-नयननलिनमुकुलयुगलमीषद्विकचय्य
व्यचष्ट ॥ ५॥

तामेवाविदूरे मधुकरीमिव सुमनस
उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाद-
दुघैर्गतिविहारव्रीडाविनयावलोकसुस्वरा-
क्षरावयवैर्मनसि नृणां कुसुमायुधस्य
विदधतीं विवरं निजमुखविगलिता-
मृतासवसहासभाषणामोदमदान्ध-
मधुकरनिकरोपरोधेन द्रुतपदविन्यासेन
वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं
तदवलोकनेन विवृतावसरस्य भगवतो
मकरध्वजस्य वशमुपनीतो जडवदिति
होवाच ॥ ६॥

का त्वं चिकीर्षसि च किं मुनिवर्य शैले
मायासि कापि भगवत्परदेवतायाः ।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे
किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७॥

बाणाविमौ भगवतः शतपत्रपत्रौ
शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः
क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८॥

शिष्या इमे भगवतः परितः पठन्ति
गायन्ति साम सरहस्यमजस्रमीशम् ।
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः
सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥ ९॥

वाचं परं चरणपञ्जरतित्तिरीणां
ब्रह्मन्नरूपमुखरां श‍ृणवाम तुभ्यम् ।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे
यस्यामलातपरिधिः क्व च वल्कलं ते ॥ १०॥

किं सम्भृतं रुचिरयोर्द्विज श‍ृङ्गयोस्ते
मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ।
पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्
येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११॥

लोकं प्रदर्शय सुहृत्तम तावकं मे
यत्रत्य इत्थमुरसावयवावपूर्वौ ।
अस्मद्विधस्य मन उन्नयनौ बिभर्ति
बह्वद्भुतं सरसराससुधादिवक्त्रे ॥ १२॥

का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति
विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-
रासन्नभृङ्गनिकरं सर उन्मुखं ते ॥ १३॥

योऽसौ त्वया करसरोजहतः पतङ्गो
दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे
मुक्तं न ते स्मरसि वक्रजटावरूथं
कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४॥

रूपं तपोधन तपश्चरतां तपोघ्नं
ह्येतत्तु केन तपसा भवतोपलब्धम् ।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं
किं वा प्रसीदति स वै भवभावनो मे ॥ १५॥

न त्वां त्यजामि दयितं द्विजदेवदत्तं
यस्मिन् मनो दृगपि नो न वियाति लग्नम् ।
मां चारुश‍ृङ्ग्यर्हसि नेतुमनुव्रतं ते
चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६॥

श्रीशुक उवाच
इति ललनानुनयातिविशारदो ग्राम्य-
वैदग्ध्यया परिभाषया तां विबुधवधूं
विबुधमतिरधिसभाजयामास ॥ १७॥

सा च ततस्तस्य वीरयूथपतेर्बुद्धिशील-
रूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन
सहायुतायुतपरिवत्सरोपलक्षणं कालं
जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ॥ १८॥

तस्यामु ह वा आत्मजान् स राजवर
आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृत-
रम्यकहिरण्मयकुरुभद्राश्वकेतुमाल-
संज्ञान् नव पुत्रानजनयत् ॥ १९॥

सा सूत्वाथ सुतान् नवानुवत्सरं गृह
एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २०॥

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव
संहननबलोपेताः पित्रा विभक्ता आत्मतुल्य-
नामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१॥

आग्नीध्रो राजातृप्तः कामानामप्सरस-
मेवानुदिनमधिमन्यमानस्तस्याः सलोकतां
श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते ॥ २२॥

सम्परेते पितरि नव भ्रातरो मेरुदुहितॄ-
र्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां
श्यामां नारीं भद्रां देववीतिमिति संज्ञा
नवोदवहन् ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥

॥ तृतीयोऽध्यायः ॥
श्रीशुक उवाच
नाभिरपत्यकामोऽप्रजया मेरुदेव्या
भगवन्तं यज्ञपुरुषमवहितात्मायजत ॥ १॥

तस्य ह वाव श्रद्धया विशुद्धभावेन
यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकाल-
मन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या
दुरधिगमोऽपि भगवान् भागवत-
वात्सल्यतया सुप्रतीक आत्मान-
मपराजितं निजजनाभिप्रेतार्थ-
विधित्सया गृहीतहृदयो हृदयङ्गमं
मनोनयनानन्दनावयवाभिराम-
माविश्चकार ॥ २॥

अथ ह तमाविष्कृतभुजयुगलद्वयं
हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बर-
धरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणि-
गदादिभिरुपलक्षितं स्फुटकिरण-
प्रवरमुकुटकुण्डलकटककटिसूत्र-
हारकेयूरनूपुराद्यङ्गभूषणविभूषित-
मृत्विक्सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमान-
मर्हणेनावनतशीर्षाण उपतस्थुः ॥ ३॥

ऋत्विज ऊचुः
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां
नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति
पुमान् प्रकृतिगुणव्यतिकरमतिरनीश
ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभि-
र्नामरूपाकृतिभी रूपनिरूपणम् ॥ ४॥

सकलजननिकायवृजिननिरसनशिवतम-
प्रवरगुणगणैकदेशकथनादृते ॥ ५॥

परिजनानुरागविरचितशबलसंशब्द-
सलिलसितकिसलयतुलसिकादूर्वाङ्कुरैरपि
सम्भृतया सपर्यया किल परम परितुष्यसि ॥ ६॥

अथानयापि न भवत इज्ययोरुभारभरया
समुचितमर्थमिहोपलभामहे ॥ ७॥

आत्मन एवानुसवनमञ्जसाव्यतिरेकेण
बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु
नाथाशिष आशासानानामेतदभिसंराधन-
मात्रं भवितुमर्हति ॥ ८॥

तद्यथा बालिशानां स्वयमात्मनः श्रेयः
पर-मविदुषां परम परमपुरुष प्रकर्षकरुणया
स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन्
स्वयं नापचित एवेतरवदिहोपलक्षितः ॥ ९॥

अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि
राजर्षेर्वरदर्षभो भवान् निजपुरुषेक्षणविषय
आसीत् ॥ १०॥

असङ्गनिशितज्ञानानलविधूताशेषमलानां
भवत्स्वभावानामात्मारामाणां मुनीना-
मनवरतपरिगुणितगुणगणपरममङ्गला-
यनगुणगणकथनोऽसि ॥ ११॥

अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भण-
दुरवस्थानादिषु विवशानां नः स्मरणाय
ज्वरमरणदशायामपि सकलकश्मल-
निरसनानि तव गुणकृतनामधेयानि
वचनगोचराणि भवन्तु ॥ १२॥

किञ्चायं राजर्षिरपत्यकामः प्रजां
भवादृशीमाशासान ईश्वरमाशिषां
स्वर्गापवर्गयोरपि भवन्तमुपधावति
प्रजायामर्थप्रत्ययो धनदमिवाधनः
फलीकरणम् ॥ १३॥

को वा इह तेऽपराजितोऽपराजितया
माययानवसितपदव्यानावृतमतिर्विषय-
विषरयानावृतप्रकृतिरनुपासितमहच्चरणः ॥ १४॥

यदु ह वाव तव पुनरदभ्रकर्तरिह
समाहूतस्तत्रार्थधियां मन्दानां
नस्तद्यद्देवहेलनं देवदेवार्हसि साम्येन
सर्वान् प्रतिवोढुमविदुषाम् ॥ १५॥

श्रीशुक उवाच
इति निगदेनाभिष्टूयमानो भगवा-
ननिमिषर्षभो वर्षधराभिवादिताभिवन्दित-
चरणः सदयमिदमाह ॥ १६॥

श्रीभगवानुवाच
अहो बताहमृषयो भवद्भिरवितथगीर्भि-
र्वरमसुलभमभियाचितो यदमुष्यात्मजो
मया सदृशो भूयादिति ममाहमेवाभिरूपः
कैवल्यादथापि ब्रह्मवादो न मृषा भवितु-
मर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १७॥

तत आग्नीध्रीयेंऽशकलयावतरिष्या-
म्यात्मतुल्यमनुपलभमानः ॥ १८॥

श्रीशुक उवाच
इति निशामयन्त्या मेरुदेव्याः
पतिमभिधायान्तर्दधे भगवान् ॥ १९॥

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान्
परमर्षिभिः प्रसादितो नाभेः प्रिय-
चिकीर्षया तदवरोधायने मेरुदेव्यां
धर्मान् दर्शयितुकामो वातरशनानां
श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार ॥ ॥ २०॥
स गो ना सं गो गो
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः ॥ ३॥

॥ चतुर्थोऽध्यायः ॥
श्रीशुक उवाच
अथ ह तमुत्पत्त्यैवाभिव्यज्यमान-
भगवल्लक्षणं साम्योपशमवैराग्यैश्वर्य-
महाविभूतिभिरनुदिनमेधमानानुभावं
प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितल-
समवनायातितरां जगृधुः ॥ १॥

तस्य ह वा इत्थं वर्ष्मणा वरीयसा
बृहच्छ्लोकेन चौजसा बलेन श्रिया
यशसा वीर्यशौर्याभ्यां च पिता ऋषभ
इतीदं नाम चकार ॥ २॥

तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे
न ववर्ष तदवधार्य भगवान् ऋषभदेवो
योगेश्वरः प्रहस्यात्मयोगमायया
स्ववर्षमजनाभं नामाभ्यवर्षत् ॥ ३॥

नाभिस्तु यथाभिलषितं सुप्रजस्त्व-
मवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया
गिरा स्वैरं गृहीतनरलोकसधर्मं भगवन्तं
पुराणपुरुषं मायाविलसितमतिर्वत्स
तातेति सानुरागमुपलालयन् परां
निर्वृतिमुपगतः ॥ ४॥

विदितानुरागमापौरप्रकृतिजनपदो
राजा नाभिरात्मजं समयसेतुरक्षाया-
मभिषिच्य ब्राह्मणेषूपनिधाय सह
मेरुदेव्या विशालायां प्रसन्ननिपुणेन
तपसा समाधियोगेन नरनारायणाख्यं
भगवन्तं वासुदेवमुपासीनः कालेन
तन्महिमानमवाप ॥ ५॥

यस्य ह पाण्डवेय श्लोकावुदाहरन्ति –
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।
अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ६॥

ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः ।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७॥

अथ ह भगवान् ऋषभदेवः स्ववर्षं
कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवासो
लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां
धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्ताया-
मुभयलक्षणं कर्म समाम्नायाम्नातमभियुञ्ज-
न्नात्मजानामात्मसमानानां शतं जनयामास ॥ ८॥

येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण
आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९॥

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः
केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव
नवतिप्रधानाः ॥ १०॥

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११॥

इति भागवतधर्मदर्शना नव महाभागवता-
स्तेषां सुचरितं भगवन् महिमोपबृंहितं
वसुदेवनारदसंवादमुपशमायनमुपरिष्टा-
द्वर्णयिष्यामः ॥ १२॥

यवीयांस एकाशीतिर्जायन्तेयाः
पितुरादेशकरा महाशालीना महाश्रोत्रिया
यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः ॥ १३॥

भगवान् ऋषभसंज्ञ आत्मतन्त्रः स्वयं
नित्यनिवृत्तानर्थपरम्परः केवलानन्दानुभव
ईश्वर एव विपरीतवत्कर्माण्यारभमाणः
कालेनानुगतं धर्ममाचरणेनोपशिक्षय-
न्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन
गृहेषु लोकं नियमयत् ॥ १४॥

यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः ॥ १५॥

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं
ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायै-
र्जनतामनुशशास ॥ १६॥

द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशो-
पचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व
इयाज ॥ १७॥

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे
न कश्चन पुरुषो वाञ्छत्यविद्यमानमिवा-
त्मनोऽन्यस्मात् कथञ्चन किमपि कर्हिचि-
दवेक्षते भर्तर्यनुसवनं विजृम्भितस्नेहातिशय-
मन्तरेण ॥ १८॥

स कदाचिदटमानो भगवान् ऋषभो
ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां
निशामयन्तीनामात्मजानवहितात्मनः
प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति
होवाच ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४॥

॥ पञ्चमोऽध्यायः ॥
ऋषभ उवाच
नायं देहो देहभाजां नृलोके
कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥

महत्सेवां द्वारमाहुर्विमुक्ते-
स्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ॥ २॥

ये वा मयीशे कृतसौहृदार्था
जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायाऽऽत्मजरातिमत्सु
न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३॥

नूनं प्रमत्तः कुरुते विकर्म
यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽय-
मसन्नपि क्लेशद आस देहः ॥ ४॥

पराभवस्तावदबोधजातो
यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै
कर्मात्मकं येन शरीरबन्धः ॥ ५॥

एवं मनः कर्मवशं प्रयुङ्क्ते
अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे
न मुच्यते देहयोगेन तावत् ॥ ६॥

यदा न पश्यत्ययथा गुणेहां
स्वार्थे प्रमत्तः सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापा-
नासाद्य मैथुन्यमगारमज्ञः ॥ ७॥

पुंसः स्त्रिया मिथुनीभावमेतं
तयोर्मिथो हृदयग्रन्थिमाहुः ।
अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य
मोहोऽयमहं ममेति ॥ ८॥

यदा मनो हृदयग्रन्थिरस्य
कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्मान्मुक्तः
परं यात्यतिहाय हेतुम् ॥ ९॥

हंसे गुरौ मयि भक्त्यानुवृत्या
वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या
जिज्ञासया तपसेहा निवृत्त्या ॥ १०॥

मत्कर्मभिर्मत्कथया च नित्यं
मद्देवसङ्गाद्गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा
जिहासया देहगेहात्मबुद्धेः ॥ ११॥

अध्यात्मयोगेन विविक्तसेवया
प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्व-
दसम्प्रमादेन यमेन वाचाम् ॥ १२॥

सर्वत्र मद्भावविचक्षणेन
ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो
लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३॥

कर्माशयं हृदयग्रन्थिबन्ध-
मविद्ययासादितमप्रमत्तः ।
अनेन योगेन यथोपदेशं
सम्यग्व्यपोह्योपरमेत योगात् ॥ १४॥
पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा
मल्लोककामो मदनुग्रहार्थः ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्
न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन् मनुजोऽर्थं लभेत
निपातयन् नष्टदृशं हि गर्ते ॥ १५॥

लोकः स्वयं श्रेयसि नष्टदृष्टि-
र्योऽर्थान् समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतो-
रनन्तदुःखं च न वेद मूढः ॥ १६॥

कस्तं स्वयं तदभिज्ञो विपश्चि-
दविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं
प्रयोजयेदुत्पथगं यथान्धम् ॥ १७॥

गुरुर्न स स्यात्स्वजनो न स स्यात्पिता
न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्यान्न
मोचयेद्यः समुपेतमृत्युम् ॥ १८॥

इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यदधर्म आरादतो
हि मामृषभं प्राहुरार्याः ॥ १९॥

तस्माद्भवन्तो हृदयेन जाताः
सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं
शुश्रूषणं तद्भरणं प्रजानाम् ॥ २०॥

भूतेषु वीरुद्भ्य उदुत्तमा ये
सरीसृपास्तेषु सबोधनिष्ठाः ।
ततो मनुष्याः प्रमथास्ततोऽपि
गन्धर्वसिद्धा विबुधानुगा ये ॥ २१॥

देवासुरेभ्यो मघवत्प्रधाना
दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भवः परः सोऽथ विरिञ्चवीर्यः
स मत्परोऽहं द्विजदेवदेवः ॥ २२॥

न ब्राह्मणैस्तुलये भूतमन्य-
त्पश्यामि विप्राः किमतः परं तु ।
यस्मिन् नृभिः प्रहुतं श्रद्धयाह-
मश्नामि कामं न तथाग्निहोत्रे ॥ २३॥

धृता तनूरुशती मे पुराणी
येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यमनुग्रहश्च
तपस्तितिक्षानुभवश्च यत्र ॥ २४॥

मत्तोऽप्यनन्तात्परतः परस्मा-
त्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषा-
मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५॥

सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि
भूतानि सुताध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो
विविक्तदृग्भिस्तदु हार्हणं मे ॥ २६॥

मनो वचो दृक्करणेहितस्य
साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान् येन महाविमोहा-
त्कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७॥

श्रीशुक उवाच
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि
लोकानुशासनार्थं महानुभावःपरमसुहृ-
द्भगवान् ऋषभापदेश उपशमशीलाना-
मुपरतकर्मणां महामुनीनां भक्तिज्ञान-
वैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः
स्वतनयशतज्येष्ठं परमभागवतं
भगवज्जनपरायणं भरतं धरणिपालनाया-
भिषिच्य स्वयं भवन एवोर्वरितशरीरमात्र-
परिग्रह उन्मत्त इव गगनपरिधानः
प्रकीर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥ २८॥

जडान्धमूकबधिरपिशाचोन्मादकव-
दवधूतवेषोऽभिभाष्यमाणोऽपि जनानां
गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९॥

तत्र तत्र पुरग्रामाकरखेटवाटखर्वट-
शिबिरव्रजघोषसार्थगिरिवनाश्रमादि-
ष्वनुपथमवनिचरापसदैः परिभूयमानो
मक्षिकाभिरिव वनगजस्तर्जनताडना-
वमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेपपूतिवात-
दुरुक्तैस्तदविगणयन्नेवासत्संस्थान
एतस्मिन् देहोपलक्षणे सदपदेश
उभयानुभवस्वरूपेण स्वमहिमा-
वस्थानेनासमारोपिताहंममा-
भिमानत्वादविखण्डितमनाः
पृथिवीमेकचरः परिबभ्राम ॥ ३०॥

अतिसुकुमारकरचरणोरःस्थलविपुल-
बाह्वंसगलवदनाद्यवयवविन्यासः प्रकृति-
सुन्दरस्वभावहाससुमुखो नवनलिनदलाय-
मानशिशिरतारारुणायतनयनरुचिरः
सदृशसुभगकपोलकर्णकण्ठनासो
विगूढस्मितवदनमहोत्सवेन पुरवनितानां
मनसि कुसुमशरासनमुपदधानः
परागवलम्बमानकुटिलजटिलकपिश-
केशभूरिभारोऽवधूतमलिननिजशरीरेण
ग्रहगृहीत इवादृश्यत ॥ ३१॥

यर्हि वाव स भगवान् लोकमिमं
योगस्याद्धा प्रतीपमिवाचक्षाण-
स्तत्प्रतिक्रियाकर्म बीभत्सितमिति
व्रतमाजगरमास्थितः शयान एवाश्नाति
पिबति खादत्यवमेहति हदति स्म
चेष्टमान उच्चरित आदिग्धोद्देशः ॥ ३२॥

तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं
दशयोजनं समन्तात्सुरभिं चकार ॥ ३३॥

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः
काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४॥

इति नानायोगचर्याचरणो भगवान् कैवल्य-
पतिरृषभोऽविरतपरममहानन्दानुभव
आत्मनि सर्वेषां भूतानामात्मभूते भगवति
वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन
सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायस-
मनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि
यदृच्छयोपगतानि नाञ्जसा नृपहृदयेनाभ्यनन्दत् ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः ॥ ५॥

॥ षष्ठोऽध्यायः ॥
राजोवाच
न नूनं भगव आत्मारामाणां योगसमीरित-
ज्ञानावभर्जितकर्मबीजानां ऐश्वर्याणि पुनः
क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥ १॥

ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा
विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २॥

तथा चोक्तम्
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३॥

नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४॥

कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५॥

अथैवमखिललोकपालललामोऽपि
विलक्षणैर्जडवदवधूतवेषभाषाचरितै-
रविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहित-
मनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥ ६॥

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत
ऋषभस्य योगमायावासनया देह इमां
जगतीमभिमानाभासेन सङ्क्रममाणः
कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान्
देशान् यदृच्छयोपगतः कुटकाचलोपवन
आस्यकृताश्मकवल उन्माद इव
मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७॥

अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-
दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८॥

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्क-
कुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म
उत्कृष्यमाणे भवितव्येन विमोहितः
स्वधर्मपथमकुतोभयमपहाय कुपथ-
पाखण्डमसमञ्जसं निजमनीषया मन्दः
सम्प्रवर्तयिष्यते ॥ ९॥

येन ह वाव कलौ मनुजापसदा देवमाया-
मोहिताः स्वविधिनियोगशौचचारित्रविहीना
देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना
अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि
कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मण-
यज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ १०॥

ते च ह्यर्वाक्तनया निजलोकयात्रयान्ध-
परम्परयाश्वस्तास्तमस्यन्धे स्वयमेव
प्रपतिष्यन्ति ॥ ११॥

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२॥

तस्यानुगुणान् श्लोकान् गायन्ति –
अहो भुवः सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः
कर्माणि भद्राण्यवतारवन्ति ॥ १३॥

अहो नु वंशो यशसावदातः
प्रैयव्रतो यत्र पुमान् पुराणः ।
कृतावतारः पुरुषः स आद्यश्चचार
धर्मं यदकर्महेतुम् ॥ १४॥

को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ता
ह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धा-
चरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं
परममहामङ्गलायनमिदमनुश्रद्धयोपचितया-
नुश‍ृणोत्याश्रावयति वावहितो भगवति
तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि
समनुवर्तते ॥ १६॥

यस्यामेव कवय आत्मानमविरतं विविध-
वृजिनसंसारपरितापोपतप्यमानमनुसवनं
स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्ग-
मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं
नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्थाः ॥ १७॥

राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८॥

नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।
लोकस्य यः करुणयाभयमात्मलोक-
माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥ ६॥

॥ सप्तमोऽध्यायः ॥
श्रीशुक उवाच
भरतस्तु महाभागवतो यदा भगवता-
वनितलपरिपालनाय सञ्चिन्तितस्तदनु-
शासनपरः पञ्चजनीं विश्वरूपदुहितर-
मुपयेमे ॥ १॥

तस्यामु ह वा आत्मजान् कार्त्स्न्येना-
नुरूपानात्मनः पञ्च जनयामास भूतादिरिव
भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शन-
मावरणं धूम्रकेतुमिति ॥ २॥

अजनाभं नामैतद्वर्षं भारतमिति यत
आरभ्य व्यपदिशन्ति ॥ ३॥

स बहुविन्महीपतिः पितृपितामहवदुरु-
वत्सलतया स्वे स्वे कर्मणि वर्तमानाः
प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत् ॥ ४॥

ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभि-
रुच्चावचैः श्रद्धयाऽऽहृताग्निहोत्रदर्श-
पूर्णमासचातुर्मास्यपशुसोमानां प्रकृति-
विकृतिभिरनुसवनं चातुर्होत्रविधिना ॥ ५॥

सम्प्रचरत्सु नानायागेषु विरचिताङ्ग-
क्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे
ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां
मन्त्राणामर्थनियामकतया साक्षात्कर्तरि
परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो
हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो
यज्ञभाजो देवांस्तान् पुरुषावयवेष्व-
भ्यध्यायत् ॥ ६॥

एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्या-
न्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति
वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्स-
कौस्तुभवनमालादरगदादिभिरुपलक्षिते
निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण
विरोचमान उच्चैस्तरां भक्तिमनुदिन-
मेधमानरजयाजायत ॥ ७॥

एवं वर्षायुतसहस्रपर्यन्तावसितकर्म-
निर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो
रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं
सकलसम्पन्निकेतात्पुलहाश्रमं प्रवव्राज ॥ ८॥

यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां
निजजनानां वात्सल्येन सन्निधाप्यत
इच्छारूपेण ॥ ९॥

यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रै-
श्चक्रनदी नाम सरित्प्रवरा सर्वतः
पवित्रीकरोति ॥ १०॥

तस्मिन् वाव किल स एकलः पुलहाश्रमो-
पवने विविधकुसुमकिसलयतुलसिकाम्बुभिः
कन्दमूलफलोपहारैश्च समीहमानो भगवत
आराधनं विविक्त उपरतविषयाभिलाष
उपभृतोपशमः परां निर्वृतिमवाप ॥ ११॥

तयेत्थमविरतपुरुषपरिचर्यया भगवति
प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः
प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलकौ-
त्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन
एवं निजरमणारुणचरणारविन्दानुध्यान-
परिचितभक्तियोगेन परिप्लुतपरमाह्लाद-
गम्भीरहृदयह्रदावगाढधिषणस्तामपि
क्रियमाणां भगवत्सपर्यां न सस्मार ॥ १२॥

इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससा-
नुसवनाभिषेकार्द्रकपिशकुटिलजटा-
कलापेन च विरोचमानः सूर्यर्चा
भगवन्तं हिरण्मयं पुरुषमुज्जिहाने
सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच ॥ १३॥

परो रजः सवितुर्जातवेदो
देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनराविश्य चष्टे
हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥ १४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः ॥ ७॥

॥ अष्टमोऽध्यायः ॥
श्रीशुक उवाच
एकदा तु महानद्यां कृताभिषेकनैयमिका-
वश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रय-
मुदकान्त उपविवेश ॥ १॥

तत्र तदा राजन् हरिणी पिपासया
जलाशयाभ्याशमेकैवोपजगाम ॥ २॥

तया पेपीयमान उदके तावदेवाविदूरेण
नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥ ३॥

तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा
चकितनिरीक्षणा सुतरामपि हरिभया-
भिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा
भयात्सहसैवोच्चक्राम ॥ ४॥

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयाव-
गलितो योनिनिर्गतो गर्भः स्रोतसि निपपात ॥ ५॥

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन
वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती
निपपाताथ च ममार ॥ ६॥

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभि-
वीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षि-
र्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ॥ ७॥

तस्य ह वा एणकुणक उच्चैरेतस्मिन्
कृतनिजाभिमानस्याहरहस्तत्पोषणपालन-
लालनप्रीणनानुध्यानेनात्मनियमाः सह
यमाः पुरुषपरिचर्यादय एकैकशः
कतिपयेनाहर्गणेन वियुज्यमानाः किल
सर्व एवोदवसन् ॥ ८॥

अहो बतायं हरिणकुणकः कृपण
ईश्वररथचरणपरिभ्रमणरयेण स्वगण-
सुहृद्बन्धुभ्यः परिवर्जितः शरणं च
मोपसादितो मामेव मातापितरौ
भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं
कञ्चन वेद मय्यतिविस्रब्धश्चात एव मया
मत्परायणस्य पोषणपालनप्रीणनलालन-
मनसूयुनानुष्ठेयं शरण्योपेक्षा दोषविदुषा ॥ ९॥

नूनं ह्यार्याः साधव उपशमशीलाः कृपण-
सुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १०॥

ति कृतानुषङ्ग आसनशयनाटनस्नाना-
शनादिषु सह मृगजहुना स्नेहानुबद्धहृदय
आसीत् ॥ ११॥

कुशकुसुमसमित्पलाशफलमूलोदका-
न्याहरिष्यमाणो वृकसालावृकादिभ्यो
भयमाशंसमानो यदा सह हरिणकुणकेन
वनं समाविशति ॥ १२॥

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमति-
प्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति
एवमुत्सङ्ग उरसि चाधायोपलालयन् मुदं
परमामवाप ॥ १३॥

क्रियायां निर्वर्त्यमानायामन्तराले-
ऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि
वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा
आशिष आशास्ते स्वस्ति स्ताद्वत्स
ते सर्वत इति ॥ १४॥

अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव
कृपणः सकरुणमतितर्षेण हरिणकुणक-
विरहविह्वलहृदयसन्तापस्तमेवानुशोचन्
किल कश्मलं महदभिरम्भित इति होवाच ॥ १५॥

अपि बत स वै कृपण एणबालको
मृतहरिणीसुतोऽहो ममानार्यस्य
शठकिरातमतेरकृतसुकृतस्य कृतविस्रम्भ
आत्मप्रत्ययेन तदविगणयन् सुजन
इवागमिष्यति ॥ १६॥

अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि
चरन्तं देवगुप्तं द्रक्ष्यामि ॥ १७॥

अपि च न वृकः सालावृकोऽन्यतमो वा
नैकचर एकचरो वा भक्षयति ॥ १८॥

निम्लोचति ह भगवान् सकलजगत्क्षेमोदय-
स्त्रय्यात्माद्यापि मम न मृगवधून्यास
आगच्छति ॥ १९॥

अपि स्विदकृतसुकृतमागत्य मां
सुखयिष्यति हरिणराजकुमारो विविध-
रुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं
स्वानामपनुदन् ॥ २०॥

क्ष्वेलिकायां मां मृषा समाधिनाऽऽमीलित-
दृशं प्रेमसंरम्भेण चकित चकित आगत्य
पृषदपरुषविषाणाग्रेण लुठति ॥ २१॥

आसादितहविषि बर्हिषि दूषिते मयोपा-
लब्धो भीतभीतः सपद्युपरतरास ऋषि-
कुमारवदवहितकरणकलाप आस्ते ॥ २२॥

किं वा अरे आचरितं तपस्तपस्विन्यानया
यदियमवनिः सविनयकृष्णसारतनय-
तनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभि-
र्द्रविणविधुरातुरस्य कृपणस्य मम द्रविण-
पदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं
द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ २३॥

अपि स्विदसौ भगवानुडुपतिरेनं मृगपति-
भयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्ट-
मनुकम्पया कृपणजनवत्सलः परिपाति ॥ २४॥

किं वाऽऽत्मजविश्लेषज्वरदवदहन-
शिखाभिरुपतप्यमानहृदयस्थलनलिनीकं
मामुपसृतमृगीतनयं शिशिरशान्तानुराग-
गुणितनिजवदनसलिलामृतमयगभस्तिभिः
स्वधयतीति च ॥ २५॥

एवमघटमानमनोरथाकुलहृदयो
मृगदारकाभासेन स्वारब्धकर्मणा
योगारम्भणतो विभ्रंशितः स योगतापसो
भगवदाराधनलक्षणाच्च कथमितरथा
जात्यन्तर एणकुणक आसङ्गः साक्षान्निः-
श्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यज-
हृदयाभिजातस्य तस्यैवमन्तरायविहत-
योगारम्भणस्य राजर्षेर्भरतस्य
तावन्मृगार्भकपोषणपालनप्रीणनलालना-
नुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं
दुरतिक्रमः कालः करालरभस आपद्यत ॥ २६॥

तदानीमपि पार्श्ववर्तिनमात्मजमिवानु-
शोचन्तमभिवीक्षमाणो मृग एवाभि-
निवेशितमना विसृज्य लोकमिमं सह मृगेण
कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितर-
वन्मृगशरीरमवाप ॥ २७॥

तत्रापि ह वा आत्मनो मृगत्वकारणं भगव-
दाराधनसमीहानुभावेनानुस्मृत्य भृशमनु-
तप्यमान आह ॥ २८॥

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथा-
द्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्य-
शरणस्यात्मवत आत्मनि सर्वेषामात्मनां
भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तना-
राधनानुस्मरणाभियोगेनाशून्यसकलयामेन
कालेन समावेशितं समाहितं कार्त्स्न्येन
मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु
परिसुस्राव ॥ २९॥

इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं
पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं
शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरा-
त्प्रत्याजगाम ॥ ३०॥

तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च
भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृण-
वीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव
गणयन् मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतचरिते अष्टमोऽध्यायः ॥ ८॥

॥ नवमोऽध्यायः ॥
श्रीशुक उवाच
अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य
शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोष-
तितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्द-
युक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्य-
गुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं च
यवीयस्यां भार्यायाम् ॥ १॥

यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं
भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं
गतमाहुः ॥ २॥

तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो
भगवतः कर्मबन्धविध्वंसनश्रवणस्मरण-
गुणविवरण चरणारविन्दयुगलं मनसा
विदधदात्मनः प्रतिघातमाशङ्कमानो
भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलि-
रात्मानमुन्मत्तजडान्धबधिरस्वरूपेण
दर्शयामास लोकस्य ॥ ३॥

तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहा-
नुबद्धमना आ समावर्तनात्संस्कारान्
यथोपदेशं विदधान उपनीतस्य च पुनः
शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि
समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ ४॥

स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव
स्म करोति छन्दांस्यध्यापयिष्यन् सह
व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं
ग्रैष्मवासन्तिकान् मासानधीयानमप्य-
समवेतरूपं ग्राहयामास ॥ ५॥

एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः
शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौप-
कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं
तावदनधिगतमनोरथः कालेनाप्रमत्तेन
स्वयं गृह एव प्रमत्त उपसंहृतः ॥ ६॥

अथ यवीयसी द्विजसती स्वगर्भजातं
मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया
पतिलोकमगात् ॥ ७॥

पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां
विद्यायामेव पर्यवसितमतयो न परविद्यायां
जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८॥

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूके-
त्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते
कर्माणि च स कार्यमाणः परेच्छया करोति
विष्टितो वेतनतो वा याच्ञया यदृच्छया
वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति
परं नेन्द्रियप्रीतिनिमित्तं । नित्यनिवृत्तनिमित्त –
स्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः
सुखदुःखयोर्द्वन्द्वनिमित्तयोरसंभावितदेहाभिमानः ॥ ९॥

शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः
संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जन-
रजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजाति-
रिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो
विचचार ॥ १०॥

यदा तु परत आहारं कर्मवेतनत ईहमानः
स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि
करोति किन्तु न समं विषमं न्यूनमधिकमिति
वेद कणपिण्याकफलीकरणकुल्माषस्थाली-
पुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११॥

अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुष-
पशुमालभतापत्यकामः ॥ १२॥

तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः
परिधावन्तो निशि निशीथसमये तमसा-
वृतायामनधिगतपशव आकस्मिकेन विधिना
केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् ॥ १३॥

अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म-
निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-
गृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४॥

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन
वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभि-
रुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाज-
किसलयाङ्कुरफलोपहारोपेतया वैशस-
संस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण
च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५॥

अथ वृषलराजपणिः पुरुषपशोरसृगासवेन
देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसि-
मतिकरालनिशितमुपाददे ॥ १६॥

इति तेषां वृषलानां रजस्तमःप्रकृतीनां
धनमदरज उत्सिक्तमनसां भगवत्कला-
वीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां
हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य
साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य
ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा
सहसोच्चचाट सैव देवी भद्रकाली ॥ ॥ १७॥

स गो ना सं गो गो
भृशममर्षरोषावेशरभसविलसितभ्रुकुटि-
विटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानक-
वदना हन्तुकामेवेदं महाट्टहासमति-
संरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां
दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां
गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः
सह जगौ ननर्त च विजहार च शिरः
कन्दुकलीलया ॥ १८॥

एवमेव खलु महदभिचारातिक्रमः
कार्त्स्न्येनात्मने फलति ॥ १९॥

न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः
स्वशिरश्च्छेदन आपतितेऽपि विमुक्तदेहा-
द्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्व-
सुहृदात्मनां निर्वैराणां साक्षाद्भगवता-
निमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः
परिरक्ष्यमाणानां तत्पादमूलमकुतश्चि-
द्भयमुपसृतानां भागवतपरमहंसानाम् ॥ २०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥ ९॥

॥ दशमोऽध्यायः ॥
श्रीशुक उवाच
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिबिका-
वाहपुरुषान्वेषणसमये दैवेनोपसादितः
स द्विजवर उपलब्ध एष पीवा युवा
संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह
उवाह शिबिकां स महानुभावः ॥ १॥

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न
समाहिता पुरुषगतिस्तदा विषमगतां
स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत
आह हे वोढारः साध्वतिक्रमत किमिति
विषममुह्यते यानमिति ॥ २॥

अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्यो-
पायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥

न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः
साध्वेव वहामः अयमधुनैव नियुक्तोऽपि
न द्रुतं व्रजति नानेन सह वोढुमु ह वयं
पारयाम इति ॥ ४॥

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां
सांसर्गिकाणां भवितुमर्हतीति निश्चित्य
निशम्य कृपणवचो राजा रहूगण उपासित-
वृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थित-
मन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव
रजसाऽऽवृतमतिराह ॥ ५॥

अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घ-
मध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा
न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे
नो एवापर एते सङ्घट्टिन इति बहु विप्रलब्धो-
ऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व-
चरमकलेवरेऽवस्तुनि संस्थानविशेषे-
ऽहंममेत्यनध्यारोपितमिथ्याप्रत्ययो
ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६॥

अथ पुनः स्वशिबिकायां विषमगतायां
प्रकुपित उवाच रहूगणः किमिदमरे त्वं
जीवन्मृतो मां कदर्थीकृत्य भर्तृशासन-
मतिचरसि प्रमत्तस्य च ते करोमि
चिकित्सां दण्डपाणिरिव जनताया
यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७॥

एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं
रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-
भगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्
ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा
योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान
इव विगतस्मय इदमाह ॥ ८॥

ब्राह्मण उवाच
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः ॥ ९॥

स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड्भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहं मदः शुचो
देहेन जातस्य हि मे न सन्ति ॥ १०॥

जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥

विशेषबुद्धेर्विवरं मनाक्च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते ॥ १२॥

उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥

श्रीशुक उवाच
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर
उपशमशील उपरतानात्म्यनिमित्त उपभोगेन
कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४॥

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-
जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार-
स्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहु
योगग्रन्थसम्मतं त्वरयावरुह्य शिरसा
पादमूलमुपसृतः क्षमापयन् विगत-
नृपदेवस्मय उवाच ॥ १५॥

कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय
नश्चेदसि नोत शुक्लः ॥ १६॥

नाहं विशङ्के सुरराजवज्रान्न
त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के
भृशं ब्रह्मकुलावमानात् ॥ १७॥

तद्ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो
न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥
अहं च योगेश्वरमात्मतत्त्वविदां
मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं तत्साक्षाद्धरिं
ज्ञानकलावतीर्णम् ॥ १९॥

स वै भवाँल्लोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपि स्वित् ।
योगेश्वराणां गतिमन्धबुद्धिः
कथं विचक्षीत गृहानुबन्धः ॥ २०॥

दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात्समूल
इष्टो व्यवहारमार्गः ॥ २१॥

स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसन्निकर्षा-
त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥

शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम् ॥ २३॥

तन्मे भवान् नरदेवाभिमानमदेन
तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्री दृशमार्तबन्धो
यथा तरे सदवध्यानमंहः ॥ २४॥

न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृ-
ङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे दशमोऽध्यायः ॥ १०॥

॥ एकादशोऽध्यायः ॥
ब्राह्मण उवाच
अकोविदः कोविदवादवादान्
वदस्यथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारमेनं
तत्त्वावमर्शेन सहामनन्ति ॥ १॥

तथैव राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धो नु चकास्ति साधुः ॥ २॥

न तस्य तत्त्वग्रहणाय साक्षा-
द्वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं
न यस्य हेयानुमितं स्वयं स्यात् ॥ ३॥

यावन्मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं कुशलं चेतरं वा ॥ ४॥

स वासनात्मा विषयोपरक्तो
गुणप्रवाहो विकृतः षोडशात्मा ।
बिभ्रत्पृथङ्नामभि रूपभेद-
मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५॥

दुःखं सुखं व्यतिरिक्तं च तीव्रं
कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा
स्वदेहिनं संसृतिचक्रकूटः ॥ ६॥

तावानयं व्यवहारः सदाविः
क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।
तस्मान्मनो लिङ्गमदो वदन्ति
गुणागुणत्वस्य परावरस्य ॥ ७॥

गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यमथो मनः स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखाः सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८॥

एकादशासन्मनसो हि वृत्तय
आकूतयः पञ्च धियोऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमीः ॥ ९॥

गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहुः ॥ १०॥

द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११॥

क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य
मायारचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२॥

क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयंज्योतिरजः परेशः ।
नारायणो भगवान्वासुदेवः
स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३॥

यथानिलः स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४॥

न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५॥

न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६॥

भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ॥ ११॥

॥ द्वादशोऽध्यायः ॥
रहूगण उवाच
नमो नमः कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूतद्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥ १॥

ज्वरामयार्तस्य यथागदं
सन्निदाघदग्धस्य यथा हिमाम्भः ।
कुदेहमानाहिविदष्टदृष्टे-
र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २॥

तस्माद्भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥ ३॥

यदाह योगेश्वर दृश्यमानं
क्रियाफलं सद्व्यवहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे ॥ ४॥

ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः ॥ ५॥

अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्धः ॥ ६॥

शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन् निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्टः ॥ ७॥

यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद्व्यवहारमूलं
निरूप्यतां सत्क्रिययानुमेयम् ॥ ८॥

एवं निरुक्तं क्षितिशब्दवृत्त
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेषः ॥ ९॥

एवं कृशं स्थूलमणुर्बृहद्यदसच्च
सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥ १०॥

ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ ११॥

रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद्गृहाद्वा ।
न छन्दसा नैव जलाग्निसूर्यैर्विना
महत्पादरजोऽभिषेकम् ॥ १२॥

यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं
सतीं यच्छति वासुदेवे ॥ १३॥

अहं पुरा भरतो नाम राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४॥

सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥ १५॥

तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोहः ।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः ॥ १२॥

॥ त्रयोदशोऽध्यायः ॥
ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तमःसत्त्वविभक्तकर्मदृक् ।
स एष सार्थोऽर्थपरः परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥ १॥

यस्यामिमे षण्नरदेव दस्यवः
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृकाः ॥ २॥

प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुतः ।
क्वचित्तु गन्धर्वपुरं प्रपश्यति
क्वचित्क्वचिच्चाशु रयोल्मुकग्रहम् ॥ ३॥

निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम् ।
क्वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्षः ॥ ४॥

अदृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्वचित् ॥ ५॥

क्वचिद्वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिदग्नितप्तो
निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६॥

शूरैर्हृतस्वः क्व च निर्विण्णचेताः
शोचन्विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुरं प्रविष्टः
प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७॥

चलन् क्वचित्कण्टकशर्कराङ्घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८॥

क्वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९॥

कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमानः ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १०॥

क्वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन् यच्च किञ्चि-
द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीनः ।
याचन् परादप्रतिलब्धकामः
पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२॥

अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन् मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्नः ॥ १३॥

तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वनः पारमुपैति योगम् ॥ १४॥

मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन् न तु तद्व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५॥

प्रसज्जति क्वापि लता भुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रैः ॥ १६॥

तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रियः
परस्परोद्वीक्षणविस्मृतावधिः ॥ १७॥

द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवशः स्वबन्धने ।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८॥

अतः कथञ्चित्स विमुक्त आपदः
पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९॥

रहूगण त्वमपि ह्यध्वनोऽस्य
सन्न्यस्तदण्डः कृतभूतमैत्रः ।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥ २०॥

राजोवाच
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥ २१॥

न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२॥

नमो महद्भ्योऽस्तु नमः शिशुभ्यो
नमो युवभ्यो नम आवटुभ्यः ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३॥

श्रीशुक उवाच
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः
सिन्धुपतय आत्मसतत्त्वं विगणयतः
परानुभावः परमकारुणिकतयोपदिश्य
रहूगणेन सकरुणमभिवन्दितचरण
आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥ २४॥

सौवीरपतिरपि सुजनसमवगतपरमात्म-
सतत्त्व आत्मन्यविद्याध्यारोपितां च
देहात्ममतिं विससर्ज एवं हि नृप भगव-
दाश्रिताश्रितानुभावः ॥ २५॥

राजोवाच
यो ह वा इह बहुविदा महाभागवत
त्वयाभिहितः परोक्षेण वचसा जीवलोक-
भवाध्वा स ह्यार्य मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ
तदेवैतद्दुरवगमं समवेतानुकल्पेन
निर्दिश्यतामिति ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः ॥ १३॥

॥ चतुर्दशोऽध्यायः ॥
स होवाच
य एष देहात्ममानिनां सत्त्वादिगुण-
विशेषविकल्पितकुशलाकुशलसमवहार-
विनिर्मितविविधदेहावलिभिर्वियोग-
संयोगादि अनादिसंसारानुभवस्य
द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्
दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य
भगवतो विष्णोर्वशवर्तिन्या मायया
जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः
स्वदेहनिष्पादितकर्मानुभवः श्मशानव-
दशिवतमायां संसाराटव्यां गतो नाद्यापि
विफलबहुप्रतियोगेहस्तत्तापोपशमनीं
हरिगुरुचरणारविन्दमधुकरानुपदवी-
मवरुन्धे ॥ १॥

यस्यामु ह वा एते षडिन्द्रियनामानः
कर्मणा दस्यव एव ते तद्यथा पुरुषस्य
धनं यत्किञ्चिद्धर्मौपयिकं बहु कृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं
धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राण-
सङ्कल्पव्यवसायगृहग्राम्योपभोगेन
कुनाथस्याजितात्मनो यथा सार्थस्य
विलुम्पन्ति ॥ २॥

अथ च यत्र कौटुम्बिका दारापत्यादयो
नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि
कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं
मिषतोऽपि हरन्ति ॥ ३॥

यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं
क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भि-
र्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं
यस्मिन् न हि कर्माण्युत्सीदन्ति यदयं
कामकरण्ड एष आवसथः ॥ ४॥

तत्र गतो दंशमशकसमापसदैर्मनुजैः
शलभशकुन्ततस्करमूषकादिभिरुपरुध्य-
मानबहिःप्राणः क्वचित्परिवर्तमानो-
ऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्त-
मनसानुपपन्नार्थं नरलोकं गन्धर्वनगर-
मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ५॥

तत्र च क्वचिदातपोदकनिभान् विषया-
नुपधावति पानभोजनव्यवायादि
व्यसनलोलुपः ॥ ६॥

क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं
तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्स-
त्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७॥

अथ कदाचिन्निवासपानीयद्रविणा-
द्यनेकात्मोपजीवनाभिनिवेश एतस्यां
संसाराटव्यामितस्ततः परिधावति ॥ ८॥

क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोह-
मारोपितस्तत्कालरजसा रजनीभूत
इवासाधुमर्यादो रजस्वलाक्षोऽपि
दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९॥

क्वचित्सकृदवगतविषयवैतथ्यः स्वयं
पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥ १०॥

क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं
प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेना-
तिव्यथितकर्णमूलहृदयः ॥ ११॥

स यदा दुग्धपूर्वसुकृतस्तदा कारस्कर-
काकतुण्डाद्यपुण्यद्रुमलताविषोदपानव-
दुभयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं
जीवन् म्रियमाण उपधावति ॥ १२॥

एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः
स्खलनवदुभयतोऽपि दुःखदं पाखण्ड-
मभियाति ॥ १३॥

यदा तु परबाधयान्ध आत्मने नोपनमति
तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु
भक्षयति ॥ १४॥

क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुर-
मसुखोदर्कं शोकाग्निना दह्यमानो भृशं
निर्वेदमुपगच्छति ॥ १५॥

क्वचित्कालविषमितराजकुलरक्षसापहृत-
प्रियतमधनासुः प्रमृतक इव विगतजीव-
लक्षण आस्ते ॥ १६॥

कदाचिन्मनोरथोपगतपितृपितामहाद्यस-
त्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७॥

क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरि-
मारुरुक्षमाणो लोकव्यसनकर्षितमनाः
कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८॥

क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना
गृहीतसारः स्वकुटुम्बाय क्रुध्यति ॥ १९॥

स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि
मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन
वेद शव इवापविद्धः ॥ २०॥

कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकै-
रलब्धनिद्राक्षणो व्यथितहृदयेनानु-
क्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१॥

कर्हि स्म चित्काममधुलवान् विचिन्वन्
यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा
स्वामिभिर्वा निहतः पतत्यपारे निरये ॥ २२॥

अथ च तस्मादुभयथापि हि कर्मास्मि-
न्नात्मनः संसारावपनमुदाहरन्ति ॥ २३॥

मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति
तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४॥

क्वचिच्च शीतवाताद्यनेकाधिदैविक-
भौतिकात्मीयानां दशानां प्रतिनिवारणे-
ऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५॥

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मन्येभ्यो वा काकिणिकामात्रमप्यपहरन्
यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् ॥ २६॥

अध्वन्यमुष्मिन्निम उपसर्गास्तथा
सुखदुःखरागद्वेषभयाभिमानप्रमादोन्माद-
शोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासा-धिव्याधिजन्मजरामरणादयः ॥ २७॥

क्वापि देवमायया स्त्रिया भुजलतोपगूढः
प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भा-
कुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्र-
भाषितावलोकविचेष्टितापहृतहृदय आत्मान-
मजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८॥

कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रा-
त्परमाण्वादि द्विपरार्धापवर्गकालोपलक्षणा-
त्परिवर्तितेन वयसा रंहसा हरत आब्रह्म-
तृणस्तम्बादीनां भूतानामनिमिषतो मिषतां
वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं
साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्ड-
देवताः कङ्कगृध्रबकवटप्राया आर्यसमय-
परिहृताः साङ्केत्येनाभिधत्ते ॥ २९॥

यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरुवञ्चितो
ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादि
श्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्या-
राधनमेव तदरोचयन् शूद्रकुलं भजते निगमा-
चारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं
यथा वानरजातेः ॥ ३०॥

तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपण-
बुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधिः ॥ ३१॥

क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा
वानरः सुतदारवत्सलो व्यवायक्षणः ॥ ३२॥

एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि
गिरिकन्दरप्राये ॥ ३३॥

क्वचिच्छीतवाताद्यनेकदैविकभौतिका-
त्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो
दुरन्तविषयविषण्ण आस्ते ॥ ३४॥

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मुपयाति वित्तशाठ्येन ॥ ३५॥

क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोग-
विहीनो यावदप्रतिलब्धमनोरथोपगतादाने-
ऽवसितमतिस्ततस्ततोऽवमानादीनि
जनादभिलभते ॥ ३६॥

एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि
पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७॥

एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्ग-
बाधित आपन्नविपन्नो यत्र यस्तमु ह
वावेतरस्तत्र विसृज्य जातं जातमुपादाय
शोचन्मुह्यन्बिभ्यद्विवदन् क्रन्दन्संहृष्यन्
गायन्नह्यमानः साधुवर्जितो नैवावर्तते-
ऽद्यापि यत आरब्ध एष नरलोकसार्थो
यमध्वनः पारमुपदिशन्ति ॥ ३८॥

यदिदं योगानुशासनं न वा एतदवरुन्धते
यन्न्यस्तदण्डा मुनय उपशमशीला
उपरतात्मानः समवगच्छन्ति ॥ ३९॥

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः
किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः ॥ ४०॥

कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चि-
न्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरिगतोऽपि ॥ ४१॥

तस्येदमुपगायन्ति –
आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ ४२॥

यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ ४३॥

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४॥

यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन् मृगत्वमपि यः समुदाजहार ॥ ४५॥

See also  बजरंग के आते आते कही भोर हो न जाये रे, ये राम सोचते हैं, श्री राम सोचते हैं

य इदं भागवतसभाजितावदातगुणकर्मणो
राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं
धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुश‍ृणो-
त्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष
आत्मन आशास्ते न काञ्चन परत इति ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम
चतुर्दशोऽध्यायः ॥ १४॥

॥ पञ्चदशोऽध्यायः ॥
श्रीशुक उवाच
भरतस्यात्मजः सुमतिर्नामाभिहितो
यमु ह वाव केचित्पाखण्डिन ऋषभ-
पदवीमनुवर्तमानं चानार्या अवेद-
समाम्नातां देवतां स्वमनीषया पापीयस्या
कलौ कल्पयिष्यन्ति ॥ १॥

तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २॥

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां
सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह
उपजातः ॥ ३॥

य आत्मविद्यामाख्याय स्वयं संशुद्धो
महापुरुषमनुसस्मार ॥ ४॥

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय
आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः
स्तुत्यामजभूमानावजनिषाताम् ॥ ५॥

भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो
देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज
आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मा-
न्नक्त आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो गयो
राजर्षिप्रवर उदारश्रवा अजायत । साक्षा-
द्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीत-
सत्त्वस्य कलात्मवत्त्वादि लक्षणेन
महापुरुषतां प्राप्तः ॥ ६॥

स वै स्वधर्मेण प्रजापालनपोषणप्रीणनो-
पलालनानुशासनलक्षणेनेज्यादिना च
भगवति महापुरुषे परावरे ब्रह्मणि
सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मवि-च्चरणानुसेवयापादितभगवद्भक्तियोगेन
चाभीक्ष्णशः परिभावितातिशुद्धमति-
रुपरतानात्म्य आत्मनि स्वयमुपलभ्य-
मानब्रह्मात्मानुभवोऽपि निरभिमान
एवावनिमजूगुपत् ॥ ७॥

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८॥

गयं नृपः कः प्रतियाति कर्मभि-
र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्रीः सदसस्पतिः सतां
सत्सेवकोऽन्यो भगवत्कलामृते ॥ ९॥

यमभ्यषिञ्चन् परया मुदा सतीः
सत्याशिषो दक्षकन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराशिषो
निराशिषो गुणवत्सस्नुतोधाः ॥ १०॥

छन्दांस्यकामस्य च यस्य कामान्
दुदूहुराजह्रुरथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा
यदाशिषां षष्ठमंशं परेत्य ॥ ११॥

यस्याध्वरे भगवानध्वरात्मा
मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धा विशुद्धाचलभक्तियोग-
समर्पितेज्याफलमाजहार ॥ १२॥

यत्प्रीणनाद्बर्हिषि देवतिर्यङ्-
मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्वजीवः
प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ १३॥

गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन
इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां
सम्राडजनिष्ट ॥ १४॥

तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां
बिन्दुमानुदपद्यत तस्मात्सरघायां
मधुर्नामाभवन्मधोः सुमनसि वीरव्रत-
स्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः
सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट
त्वष्टुर्विरोचनायां विरजो विरजस्य शतजि-
त्प्रवरं पुत्रशतं कन्या च विषूच्यां किल
जातम् ॥ १५॥

तत्रायं श्लोकः
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः ।
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ॥ १५॥

॥ षोडशोऽध्यायः ॥
राजोवाच
उक्तस्त्वया भूमण्डलायामविशेषो याव-
दादित्यस्तपति यत्र चासौ ज्योतिषां
गणैश्चन्द्रमा वा सह दृश्यते ॥ १॥

तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः
सप्तसिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीप-
विशेषविकल्पस्त्वया भगवन् खलु सूचित
एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥ २॥

भगवतो गुणमये स्थूलरूप आवेशितं मनो
ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे
ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं
तदु हैतद्गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३॥

ऋषिरुवाच
न वै महाराज भगवतो मायागुणविभूतेः
काष्ठां मनसा वचसा वाधिगन्तुमलं
विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव
भूगोलकविशेषं नामरूपमानलक्षणतो
व्याख्यास्यामः ॥ ४॥

यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तर-
कोशो नियुतयोजनविशालः समवर्तुलो
यथा पुष्करपत्रम् ॥ ५॥

यस्मिन् नव वर्षाणि नवयोजनसहस्रायामा-
न्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ ६॥

एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य
नाभ्यामवस्थितः सर्वतः सौवर्णः कुल-
गिरिराजो मेरुर्द्वीपायामसमुन्नाहः
कर्णिकाभूतः कुवलयकमलस्य मूर्धनि
द्वात्रिंशत्सहस्रयोजनविततो मूले षोडश-
सहस्रं तावतान्तर्भूम्यां प्रविष्टः ॥ ७॥

उत्तरोत्तरेणेलावृतं नीलः श्वेतः श‍ृङ्गवानिति
त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादा-
गिरयः प्रागायता उभयतः क्षारोदावधयो
द्विसहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर
उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ ८॥

एवं दक्षिणेनेलावृतं निषधो हेमकूटो
हिमालय इति प्रागायता यथा नीलादयो-
ऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुष-
भारतानां यथासङ्ख्यम् ॥ ९॥

तथैवेलावृतमपरेण पूर्वेण च माल्यव-
द्गन्धमादनावानीलनिषधायतौ द्विसहस्रं
पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते ॥ १०॥

मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद
इत्ययुतयोजनविस्तारोन्नाहा मेरोः
चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ॥ ११॥

चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधा-
श्चत्वारः पादपप्रवराः पर्वतकेतव
इवाधिसहस्रयोजनोन्नाहास्तावद्विटप-
विततयः शतयोजनपरिणाहाः ॥ १२॥

ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला
यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि
स्वाभाविकानि भरतर्षभ धारयन्ति ॥ १३॥

देवोद्यानानि च भवन्ति चत्वारि नन्दनं
चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥ १४॥

येष्वमरपरिवृढाः सह सुरललनाललाम-
यूथपतय उपदेवगणैरुपगीयमानमहिमानः
किल विहरन्ति ॥ १५॥

मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेव-
चूतशिरसो गिरिशिखरस्थूलानि फला-
न्यमृतकल्पानि पतन्ति ॥ १६॥

तेषां विशीर्यमाणानामतिमधुरसुरभि-
सुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी
मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृत-
मुपप्लावयति ॥ १७॥

यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजन-
वधूनामवयवस्पर्शसुगन्धवातो दशयोजनं
समन्तादनुवासयति ॥ १८॥

एवं जम्बूफलानामत्युच्चनिपातविशीर्णाना-
मनस्थिप्रायाणामिभकायनिभानां रसेन
जम्बू नाम नदी मेरुमन्दरशिखरादयुत-
योजनादवनितले निपतन्ती दक्षिणेनात्मानं
यावदिलावृतमुपस्यन्दयति ॥ १९॥

तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेना-
नुविध्यमाना वाय्वर्कसंयोगविपाकेन
सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं
भवति ॥ २०॥

यदु ह वाव विबुधादयः सह युवतिभि-
र्मुकुटकटककटिसूत्राद्याभरणरूपेण
खलु धारयन्ति ॥ २१॥

यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य
कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः
पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणा-
त्मानमिलावृतमनुमोदयन्ति ॥ २२॥

या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः
समन्ताच्छतयोजनमनुवासयति ॥ २३॥

एवं कुमुदनिरूढो यः शतवल्शो नाम
वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधि-
मधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः
सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्त-स्तमुत्तरेणेलावृतमुपयोजयन्ति ॥ २४॥

यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजराऽऽमय-
मृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा
भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥ २५॥

कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिर-
पतङ्गरुचकनिषधशिनीवासकपिलशङ्ख-
वैदूर्यजारुधिहंसऋषभनागकालञ्जर-
नारदादयो विंशति गिरयो मेरोः
कर्णिकाया इव केसरभूता मूलदेशे
परित उपकॢप्ताः ॥ २६॥

जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजन-
सहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ
भवतः एवमपरेण पवनपारियात्रौ
दक्षिणेन कैलासकरवीरौ प्रागायता-
वेवमुत्तरतस्त्रिश‍ृङ्गमकरावष्टभिरेतैः
परिसृतोऽग्निरिव परितश्चकास्ति
काञ्चनगिरिः ॥ २७॥

मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत
उपकॢप्तां पुरीमयुतयोजनसाहस्रीं
समचतुरस्रां शातकौम्भीं वदन्ति ॥ २८॥

तामनुपरितो लोकपालानामष्टानां यथादिशं
यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ॥ २९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥ १६॥

॥ सप्तदशोऽध्यायः ॥
श्रीशुक उवाच
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णो-
र्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नो-
र्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या
बाह्यजलधारा तच्चरणपङ्कजावनेजना-
रुणकिञ्जल्कोपरञ्जिताखिलजगदघ-
मलापहोपस्पर्शनामला साक्षाद्भगव-
त्पदीत्यनुपलक्षितवचोऽभिधीय-
मानातिमहता कालेन युगसहस्रो-
पलक्षणेन दिवो मूर्धन्यवततार
यत्तद्विष्णुपदमाहुः ॥ १॥

यत्र ह वाव वीरव्रत औत्तानपादिः परम-
भागवतोऽस्मत्कुलदेवताचरणारविन्दो-
दकमिति यामनुसवन मुत्कृष्यमाणभगव-
द्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगल-
कुड्मलविगलितामलबाष्पकलयाभि-
व्यज्यमानरोमपुलककुलकोऽधुनापि
परमादरेण शिरसा बिभर्ति ॥ २॥

ततः सप्तर्षयस्तत्प्रभावाभिज्ञा यां ननु
तपस आत्यन्तिकी सिद्धिरेतावती भगवति
सर्वात्मनि वासुदेवेऽनुपरतभक्तियोग-
लाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्ति-
मिवागतां मुमुक्षव इव सबहुमान-
मद्यापि जटाजूटैरुद्वहन्ति ॥ ३॥

ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेव-
यानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने
निपतति ॥ ४॥

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभि-
श्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवा-
भिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५॥

सीता तु ब्रह्मसदनात्केसराचलादि
गिरिशिखरेभ्योऽधोऽधःप्रस्रवन्ती
गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं
प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६॥

एवं माल्यवच्छिखरान्निष्पतन्ती ततो-
ऽनुपरतवेगा केतुमालमभिचक्षुः प्रतीच्यां
दिशि सरित्पतिं प्रविशति ॥ ७॥

भद्रा चोत्तरतो मेरुशिरसो निपतिता
गिरिशिखराद्गिरिशिखरमतिहाय श‍ृङ्गवतः
श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित
उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८॥

तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि
गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटा-
न्यतिरभसतररंहसा लुठयन्ती भारत-
मभिवर्षं दक्षिणस्यां दिशि जलधिमभि-
प्रविशति यस्यां स्नानार्थं चागच्छतः
पुंसः पदे पदेऽश्वमेधराजसूयादीनां
फलं न दुर्लभमिति ॥ ९॥

अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो
मेर्वादिगिरिदुहितरः शतशः ॥ १०॥

तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट-
वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११॥

एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां
देवकल्पानां नागायुतप्राणानां वज्रसंहनन-
बलवयोमोदप्रमुदितमहासौरतमिथुन-
व्यवायापवर्गवर्षधृतैकगर्भकलत्राणां
तत्र तु त्रेतायुगसमः कालो वर्तते ॥ १२॥

यत्र ह देवपतयः स्वैः स्वैर्गणनायकै-
र्विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफल-
किसलयश्रियानम्यमानविटपलता-
विटपिभिरुपशुम्भमानरुचिरकाननाश्रमा-
यतनवर्षगिरिद्रोणीषु तथा चामल-
जलाशयेषु विकचविविधनववनरुहामोद-
मुदितराजहंसजलकुक्कुटकारण्डवसारस-
चक्रवाकादिभिः मधुकरनिकराकृतिभि-
रुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदैः
सुललितसुरसुन्दरीणां कामकलिलविलास-
हासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं
विहरन्ति ॥ १३॥

नवस्वपि वर्षेषु भगवान् नारायणो
महापुरुषः पुरुषाणां तदनुग्रहायात्मतत्त्व-
व्यूहेनात्मनाद्यापि सन्निधीयते ॥ १४॥

इलावृते तु भगवान् भव एक एव पुमान्
न ह्यन्यस्तत्रापरो निर्विशति भवान्याः
शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभाव-
स्तत्पश्चाद्वक्ष्यामि ॥ १५॥

भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो
भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं
मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्म-
समाधिरूपेण सन्निधाप्यैतदभिगृणन् भव
उपधावति ॥ १६॥

श्रीभगवानुवाच
ॐ नमो भगवते महापुरुषाय सर्वगुण-
सङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १७॥

भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
भवापहं त्वा भवभावमीश्वरम् ॥ १८॥

न यस्य मायागुणचित्तवृत्तिभि-
र्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां
कस्तं न मन्येत जिगीषुरात्मनः ॥ १९॥

असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ २०॥

यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमृषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु ॥ २१॥

यस्याद्य आसीद्गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल ।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे ॥ २१॥

एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहं वैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुग्रहादिदम् ॥ २२॥

यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुणसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७॥

॥ अष्टादशोऽध्यायः ॥
श्रीशुक उवाच
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः
पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य
प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण
समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १॥

भद्रश्रवस ऊचुः
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २॥

अहो विचित्रं भगवद्विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३॥

वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४॥

विश्वोद्भवस्थाननिरोधकर्म ते
ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ ५॥

वेदान् युगान्ते तमसा तिरस्कृतान्
रसातलाद्यो नृतुरङ्गविग्रहः ।
प्रत्याददे वै कवयेऽभियाचते
तस्मै नमस्तेऽवितथेहिताय इति ॥ ६॥

हरिवर्षे चापि भगवान् नरहरिरूपेणास्ते
तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं
रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरितः
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह
तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७॥

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे
आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्
रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा
अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ॥ ८॥

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी ॥ ९॥

मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद्भगवत्प्रियेषु नः ।
यः प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ १०॥

यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्यजोऽन्तःश्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम् ॥ ११॥

यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहिः ॥ १२॥

हरिर्हि साक्षाद्भगवान् शरीरिणामात्मा
झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३॥

तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति ॥ १४॥

केतुमालेऽपि भगवान् कामदेवस्वरूपेण
लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां
पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्र-
परिसङ्ख्यानानां यासां गर्भा महापुरुष-
महास्त्रतेजसोद्वेजितमनसां विध्वस्ता
व्यसवः संवत्सरान्ते विनिपतन्ति ॥ १५॥

अतीव सुललितगतिविलासविलसित-
रुचिरहासलेशावलोकलीलया किञ्चि-
दुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदना-
रविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते ॥ १६॥

तद्भगवतो मायामयं रूपं परमसमाधि-
योगेन रमादेवी संवत्सरस्य रात्रिषु
प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभि-
रुपास्ते इदं चोदाहरति ॥ १७॥

ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां
चित्तीनां चेतसां विशेषाणां चाधिपतये
षोडशकलाय च्छन्दोमयायान्नमयाया-
मृतमयाय सर्वमयाय सहसे ओजसे
बलाय कान्ताय कामाय नमस्ते
उभयत्र भूयात् ॥ १८॥

स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १९॥

स वै पतिः स्यादकुतोभयः स्वयं
समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधि मन्यते परम् ॥ २०॥

या तस्य ते पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद्भग्नयाच्ञा भगवन् प्रतप्यते ॥ २१॥

मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यन्त
उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्पादपरायणान्न मां
विन्दन्त्यहं त्वद्धृदया यतोऽजित ॥ २२॥

स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३॥

रम्यके च भगवतः प्रियतमं मात्स्य-
मवताररूपं तद्वर्षपुरुषस्य मनोः
प्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४॥

ॐ नमो भगवते मुख्यतमाय नमः
सत्त्वाय प्राणायौजसे सहसे बलाय
महामत्स्याय नम इति ॥ २५॥

अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना
यथा दारुमयीं नरः स्त्रियम् ॥ २६॥

यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक्समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते ॥ २७॥

भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरुक्रमतेज ओजसा तस्मै
जगत्प्राणगणात्मने नम इति ॥ २८॥

हिरण्मयेऽपि भगवान् निवसति कूर्मतनुं
बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह
वर्षपुरुषैः पितृगणाधिपतिरुपधावति
मन्त्रमिमं चानुजपति ॥ २९॥

ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३०॥

यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भनात्तस्मै
नमस्तेऽव्यपदेशरूपिणे ॥ ३१॥

जरायुजं स्वेदजमण्डजोद्भिदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२॥

यस्मिन्नसङ्ख्येयविशेषनामरूपाकृतौ
कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्वदृशापनीयते
तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ॥ ३३॥

उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः
कृतवराहरूप आस्ते तं तु देवी हैषा भूः
सह कुरुभिरस्खलितभक्तियोगेनोपधावति
इमां च परमामुपनिषदमावर्तयति ॥ ३४॥

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय
यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय
नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५॥

यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६॥

द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नमः ॥ ३७॥

करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणैः ।
माया यथायो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८॥

प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः ॥ १८॥

॥ एकोनविंशोऽध्यायः ॥
श्रीशुक उवाच
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं
लक्ष्मणाग्रजं सीताभिरामं रामं
तच्चरणसन्निकर्षाभिरतः परमभागवतो
हनुमान् सह किम्पुरुषैरविरत-
भक्तिरुपास्ते ॥ १॥

आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां
परमकल्याणीं भर्तृभगवत्कथां समुप-
श‍ृणोति स्वयं चेदं गायति ॥ २॥

ॐ नमो भगवते उत्तमश्लोकाय नम
आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन
उपासितलोकाय नमः साधुवादनिकषणाय
नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय
नम इति ॥ ३॥

यत्तद्विशुद्धानुभवमात्रमेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक्प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये ॥ ४॥

मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभोः ।
कुतोऽन्यथा स्याद्रमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य ॥ ५॥

न वै स आत्माऽऽत्मवतां सुहृत्तमः
सक्तस्त्रिलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्ष्मणं चापि विहातुमर्हति ॥ ६॥

न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकसश्चकार
सख्ये बत लक्ष्मणाग्रजः ॥ ७॥

सुरोऽसुरो वाप्यथ वानरो नरः
सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान् दिवमिति ॥ ८॥

भारतेऽपि वर्षे भगवान् नरनारायणाख्य
आकल्पान्तमुपचितधर्म ज्ञानवैराग्यैश्वर्यो-
पशमोपरमात्मोपलम्भनमनुग्रहायात्मवता-
मनुकम्पया तपोऽव्यक्तगतिश्चरति ॥ ९॥

तं भगवान् नारदो वर्णाश्रमवतीभिर्भारतीभिः
प्रजाभिर्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां
भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः
परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥ १०॥

ॐ नमो भगवते उपशमशीलायोपरता-
नात्म्याय नमोऽकिञ्चनवित्ताय ऋषि-
ऋषभाय नरनारायणाय परमहंसपरम-
गुरवे आत्मारामाधिपतये नमो नम इति ॥ ११॥

गायति चेदम् ।
कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देहगतोऽपि दैहिकैः ।
द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते
तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ १२॥

इदं हि योगेश्वर योगनैपुणं
हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झितदुष्कलेवरः ॥ १३॥

यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययाद्यस्तस्य
यत्नः श्रम एव केवलम् ॥ १४॥

तन्नः प्रभो त्वं कुकलेवरार्पितां
त्वन्माययाहंममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः स्वभावमिति ॥ १५॥

भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति
बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट-
ऋषभः कूटकः कोल्लकः सह्यो देवगिरि-
रृष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो
वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः
पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः
ककुभो नीलो गोकामुख इन्द्रकीलः
कामगिरिरिति चान्ये च शतसहस्रशः
शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च
सन्त्यसङ्ख्याताः ॥ १६॥

एतासामपो भारत्यः प्रजा नामभिरेव
पुनन्तीनामात्मना चोपस्पृशन्ति ॥ १७॥

चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला
वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता
तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी
निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा
चर्मण्वती सिन्धुरन्धः शोणश्च नदौ महानदी
वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी
मन्दाकिनी यमुना सरस्वती दृषद्वती
गोमती सरयू रोधस्वती सप्तवती सुषोमा
शतद्रूश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी
विश्वेति महानद्यः ॥ १८॥

अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ल-
लोहितकृष्णवर्णेन स्वारब्धेन कर्मणा
दिव्यमानुषनारकगतयो बह्व्य आत्मन
आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते
यथा वर्णविधानमपवर्गश्चापि भवति ॥ १९॥

योऽसौ भगवति सर्वभूतात्मन्यनात्म्ये-
ऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवे-
ऽनन्यनिमित्तभक्तियोगलक्षणो नानागति-
निमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि
महापुरुषपुरुषप्रसङ्गः ॥ २०॥

एतदेव हि देवा गायन्ति –
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ २१॥

किं दुष्करैर्नः क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपादपङ्कजस्मृतिः
प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २२॥

कल्पायुषां स्थानजयात्पुनर्भवात्क्षणायुषां
भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः
सन्न्यस्य संयान्त्यभयं पदं हरेः ॥ २३॥

न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४॥

प्राप्ता नृजातिं त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्नपुनर्भवाय ते
भूयो वनौका इव यान्ति बन्धनम् ॥ २५॥
यैः श्रद्धया बर्हिषि भागशो
हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ् नामभिराहुतो मुदा
गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २६॥

सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम् ॥ २७॥

यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज्जन्म नः
स्याद्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८॥

श्रीशुक उवाच
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक
उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां
महीं परितो निखनद्भिरुपकल्पितान् ॥ २९॥

तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो
रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो
लङ्केति ॥ ३०॥

एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो
यथोपदेशमुपवर्णित इति ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः ॥ १९॥

॥ विंशोऽध्यायः ॥
श्रीशुक उवाच
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो
वर्षविभाग उपवर्ण्यते ॥ १॥

जम्बूद्वीपोऽयं यावत्प्रमाणविस्तार-
स्तावता क्षारोदधिना परिवेष्टितो यथा
मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो
द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो
यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-
प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो
यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः
प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं
सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य
आत्मजेभ्य आकलय्य स्वयमात्म-
योगेनोपरराम ॥ २॥

शिवं यवसं सुभद्रं शान्तं क्षेमममृत-
मभयमिति वर्षाणि तेषु गिरयो नद्यश्च
सप्तैवाभिज्ञाताः ॥ ३॥

मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान्
सुपर्णो हिरण्यष्ठीवो मेघमाल इति
सेतुशैलाः । अरुणा नृम्णाङ्गिरसी सावित्री
सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्यः
यासां जलोपस्पर्शनविधूतरजस्तमसो
हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः
सहस्रायुषो विबुधोपमसन्दर्शन-
प्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं
त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४॥

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५॥

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः
सहो बलं बुद्धिर्विक्रम इति च सर्वेषा-
मौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥ ६॥

प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा
तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः
समानेन सुरोदेनावृतः परिवृङ्क्ते ॥ ७॥

यत्र ह वै शाल्मली प्लक्षायामा यस्यां
वाव किल निलयमाहुर्भगवतश्छन्दः स्तुतः
पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ॥ ८॥

तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः
स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि
व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं
पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९॥

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः
शतश‍ृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः
सहस्रश्रुतिरिति अनुमतिः सिनीवाली
सरस्वती कुहू रजनी नन्दा राकेति ॥ १०॥

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धर-
संज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन
यजन्ते ॥ ११॥

स्वगोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः ।
प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति ॥ १२॥

एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो
घृतोदेन यथा पूर्वः कुशद्वीपो यस्मिन्
कुशस्तम्बो देवकृतस्तद्द्वीपाख्याकरो ज्वलन
इवापरः स्वशष्परोचिषा दिशो विराजयति ॥ १३॥

तद्द्वीपपतिः प्रैयव्रतो राजन् हिरण्यरेता नाम
स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य
स्वयं तप आतिष्ठत वसुवसुदानदृढरुचिना-
भिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः ॥ १४॥
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः
सप्त सप्तैव चक्रश्चतुःश‍ृङ्गः कपिलश्चित्रकूटो
देवानीक ऊर्ध्वरोमा द्रविण इति । रसकुल्या
मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा
घृतच्युता मन्त्रमालेति ॥ १५॥

यासां पयोभिः कुशद्वीपौकसः कुशल-
कोविदाभियुक्तकुलकसंज्ञा भगवन्तं
जातवेदसरूपिणं कर्मकौशलेन यजन्ते ॥ १६॥

परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७॥

तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः
स्वमानेन क्षीरोदेन परित उपकॢप्तो वृतो
यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो
नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥ १८॥

योऽसौ गुहप्रहरणोन्मथितनितम्ब-
कुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता
वरुणेनाभिगुप्तो विभयो बभूव ॥ १९॥

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः
स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु
सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं
भगवान् भगवतः परमकल्याणयशस
आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २०॥

आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो
लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां
वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः
शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो
नन्दनः सर्वतोभद्र इति अभया अमृतौघा
आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१॥

यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुष-
ऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं
देवमपां पूर्णेनाञ्जलिना यजन्ते ॥ २२॥

आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः सुवः ।
ता नः पुनीतामीव घ्नीः स्पृशतामात्मना भुव इति ॥ २३॥

एवं पुरस्तात्क्षीरोदात्परित उपवेशितः
शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः
समानेन च दधिमण्डोदेन परीतो यस्मिन्
शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको
यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४॥

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः
सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु
स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीक-चित्ररेफबहुरूपविश्वधारसंज्ञान् निधाप्याधि-
पतीन् स्वयं भगवत्यनन्त आवेशितमति-
स्तपोवनं प्रविवेश ॥ २५॥

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव
ईशान उरुश‍ृङ्गो बलभद्रः शतकेसरः
सहस्रस्रोतो देवपालो महानस इति
अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता
पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६॥

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रत-
नामानो भगवन्तं वाय्वात्मकं प्राणायाम-
विधूतरजस्तमसः परमसमाधिना यजन्ते ॥ २७॥

अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ।
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८॥

एवमेव दधिमण्डोदात्परतः पुष्करद्वीप-
स्ततो द्विगुणायामः समन्तत उपकल्पितः
समानेन स्वादूदकेन समुद्रेण बहिरावृतो
यस्मिन् बृहत्पुष्करं ज्वलनशिखामल-
कनकपत्रायुतायुतं भगवतः कमलासनस्या-
ध्यासनं परिकल्पितम् ॥ २९॥

तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीन-
पराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनो-
च्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि
पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टा-
त्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं
चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३०॥

तद्द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो
नामैतस्यात्मजौ रमणकधातकिनामानौ
वर्षपती नियुज्य स स्वयं पूर्वजवद्भगव-
त्कर्मशील एवास्ते ॥ ३१॥

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण
कर्मणाराधयन्तीदं चोदाहरन्ति ॥ ३२॥

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३॥

ऋषिरुवाच
ततः परस्ताल्लोकालोकनामाचलो लोका-
लोकयोरन्तराले परित उपक्षिप्तः ॥ ३४॥

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः
काञ्चन्यन्यादर्शतलोपमा यस्यां प्रहितः
पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते
तस्मात्सर्वसत्त्वपरिहृताऽऽसीत् ॥ ३५॥

लोकालोक इति समाख्या यदनेनाचलेन
लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६॥

स लोकत्रयान्ते परित ईश्वरेण विहितो
यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योति-
र्गणानां गभस्तयोऽर्वाचीनांस्त्रीन् लोका-
नावितन्वाना न कदाचित्पराचीना
भवितुमुत्सहन्ते तावदुन्नहनायामः ॥ ३७॥

एतावान् लोकविन्यासो मानलक्षण-
संस्थाभिर्विचिन्तितः कविभिः स तु
पञ्चाशत्कोटिगणितस्य भूगोलस्य
तुरीयभागोऽयं लोकालोकाचलः ॥ ३८॥

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल-
जगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः
पुष्करचूडो वामनोऽपराजित इति
सकललोकस्थितिहेतवः ॥ ३९॥

तेषां स्वविभूतीनां लोकपालानां च
विविधवीर्योपबृंहणाय भगवान् परम-
महापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो
विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहा-
सिद्ध्युपलक्षणं विष्वक्सेनादिभिः
स्वपार्षदप्रवरैः परिवारितो निजवरायुधोप-
शोभितैर्निजभुजदण्डैः सन्धारयमाण-
स्तस्मिन् गिरिवरे समन्तात्सकललोक-
स्वस्तय आस्ते ॥ ४०॥

आकल्पमेवं वेषं गत एष भगवानात्म-
योगमायया विरचितविविधलोकयात्रा-
गोपीयायेत्यर्थः ॥ ४१॥

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च
व्याख्यातं यद्बहिर्लोकालोकाचलात्ततः
परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥ ४२॥

अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ।
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ॥ ४३॥

मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड
इति व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्ड-
समुद्भवः ॥ ४४॥

सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ ४५॥

देवतिर्यङ् मनुष्याणां सरीसृपसवीरुधाम् ।
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णने समुद्रवर्षसंनिवेश-
परिमाणलक्षणो नाम विंशोऽध्यायः ॥ २०॥

॥ एकविंशोऽध्यायः ॥
श्रीशुक उवाच
एतावानेव भूवलयस्य सन्निवेशः प्रमाण-
लक्षणतो व्याख्यातः ॥ १॥

एतेन हि दिवो मण्डलमानं तद्विद
उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां
ते अन्तरेणान्तरिक्षं तदुभयसन्धितम् ॥ २॥

यन्मध्यगतो भगवांस्तपतां पतिस्तपन
आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्म-
भासा स एष उदगयनदक्षिणायनवैषुवत-
संज्ञाभिर्मान्द्यशैघ्र्यमानाभिर्गतिभिरा-
रोहणावरोहणसमानस्थानेषु यथा
सवनमभिपद्यमानो मकरादिषु राशिष्व-
होरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥ ३॥

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि
समानानि भवन्ति यदा वृषभादिषु पञ्चसु
च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति
च मासि मास्येकैका घटिका रात्रिषु ॥ ४॥

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-
रात्राणि विपर्ययाणि भवन्ति ॥ ५॥

यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं
रात्रयः ॥ ६॥

एवं नवकोटय एकपञ्चाशल्लक्षाणि योजनानां
मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं
नाम दक्षिणतो याम्यां संयमनीं नाम
पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः
सौम्यां विभावरीं नाम तासूदय-
मध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि
समयविशेषेण मेरोश्चतुर्दिशम् ॥ ७॥

तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्य-
स्तपति सव्येनाचलं दक्षिणेन करोति ॥ ८॥

यत्रोदेति तस्य ह समानसूत्रनिपाते
निम्लोचति यत्र क्वचन स्यन्देनाभितपति
तस्य हैष समानसूत्रनिपाते प्रस्वापयति
तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥ ९॥

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-
घटिकाभिर्याम्यां सपादकोटिद्वयं
योजनानां सार्धद्वादशलक्षाणि
साधिकानि चोपयाति ॥ १०॥

एवं ततो वारुणीं सौम्यामैन्द्रीं च
पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः
सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा
निम्लोचन्ति ॥ ११॥

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजना-
न्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ
चतसृषु परिवर्तते पुरीषु ॥ १२॥

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि
संवत्सरात्मकं समामनन्ति तस्याक्षो
मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो
यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद्भ्रमन्
मानसोत्तरगिरौ परिभ्रमति ॥ १३॥

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्ष-
स्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद्ध्रुवे
कृतोपरिभागः ॥ १४॥

रथनीडस्तु षट्त्रिंशल्लक्षयोजनायत-
स्तत्तुरीयभागविशालस्तावान् रविरथयुगो
यत्र हयाश्छन्दो नामानः सप्तारुणयोजिता
वहन्ति देवमादित्यम् ॥ १५॥

पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः
सौत्ये कर्मणि किलास्ते ॥ १६॥

तथा वालिखिल्या ऋषयोङ्गुष्ठपर्वमात्राः
षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय
नियुक्ताः संस्तुवन्ति ॥ १७॥

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा
ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः
सप्तचतुर्दश मासि मासि भगवन्तं सूर्य-
मात्मानं नानानामानं पृथङ्नानानामानः
पृथक्कर्मभिर्द्वन्द्वश उपासते ॥ १८॥

लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं
भूवलयस्य क्षणेन सगव्यूत्युत्तरं द्विसहस्र-
योजनानि स भुङ्क्ते ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं
नमैकविंशोऽध्यायः ॥ २१॥

॥ द्वाविंशोऽध्यायः ॥
राजोवाच
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च
प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं
प्रचलितं चाप्रदक्षिणं भगवतोपवर्णित-
ममुष्य वयं कथमनुमिमीमहीति ॥ १॥

स होवाच
यथा कुलालचक्रेण भ्रमता सह
भ्रमतां तदाश्रयाणां पिपीलिकादीनां
गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्य-
मानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन
कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन
परिधावता सह परिधावमानानां
तदाश्रयाणां सूर्यादीनां ग्रहाणां
गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे
चोपलभ्यमानत्वात् ॥ २॥

स एष भगवानादिपुरुष एव साक्षा-
न्नारायणो लोकानां स्वस्तय आत्मानं
त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि
च वेदेन विजिज्ञास्यमानो द्वादशधा
विभज्य षट्सु वसन्तादिष्वृतुषु
यथोपजोषमृतुगुणान् विदधाति ॥ ३॥

तमेतमिह पुरुषास्त्रय्या विद्यया
वर्णाश्रमाचारानुपथा उच्चावचैः
कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया
यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति ॥ ४॥

अथ स एष आत्मा लोकानां द्यावापृथिव्यो-
रन्तरेण नभोवलयस्य कालचक्रगतो
द्वादशमासान् भुङ्क्ते राशिसंज्ञान्
संवत्सरावयवान् मासः पक्षद्वयं दिवा
नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति
यावता षष्ठमंशं भुञ्जीत स वै ऋतुरि-
त्युपदिश्यते संवत्सरावयवः ॥ ५॥

अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं
कालमयनमाचक्षते ॥ ६॥

अथ च यावन्नभोमण्डलं सह द्यावापृथिव्यो-
र्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं
संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं
वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः
समामनन्ति ॥ ७॥

एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्ष-
योजनत उपलभ्यमानो ऽर्कस्य संवत्सर-
भुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां
दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८॥

अथ चापूर्यमाणाभिश्च कलाभिरमराणां
क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीव-
निवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥ ९॥

य एष षोडशकलः पुरुषो भगवान्
मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्य-
भूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायन-
शीलत्वात्सर्वमय इति वर्णयन्ति ॥ १०॥

तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि
मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशतिः ॥ ११॥

तत उपरिष्टादुशना द्विलक्षयोजनत
उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य
शैघ्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति
लोकानां नित्यदानुकूल एव प्रायेण
वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ-
ग्रहोपशमनः ॥ १२॥

उशनसा बुधो व्याख्यातस्तत उपरिष्टा-
द्द्विलक्षयोजनतो बुधः सोमसुत उपलभ्य-
मानःप्रायेण शुभकृद्यदार्काद्व्यतिरिच्येत
तदातिवाताभ्रप्रायानावृष्ट्यादि भयमाशंसते ॥ १३॥

अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय
उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो
राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते
प्रायेणाशुभग्रहोऽघशंसः ॥ १४॥

तत उपरिष्टाद्द्विलक्षयोजनान्तरगतो
भगवान् बृहस्पतिरेकैकस्मिन् राशौ
परिवत्सरं परिवत्सरं चरति यदि न वक्रः
स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५॥

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः
शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान्
विलम्बमानः सर्वानेवानुपर्येति तावद्भि-
रनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ॥ १६॥

तत उत्तरस्मादृषय एकादशलक्ष-
योजनान्तर उपलभ्यन्ते य एव लोकानां
शमनुभावयन्तो भगवतो विष्णोर्यत्परमं
पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२॥

॥ त्रयोविंशोऽध्यायः ॥
श्रीशुक उवाच
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो
यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महा-
भागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना
कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं
दक्षिणतः क्रियमाण इदानीमपि कल्पजीविना-
माजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १॥

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना-
मनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः
शश्वदवभासते ॥ २॥

यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता-
स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि
चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन
कालचक्र आयोजिता ध्रुवमेवावलम्ब्य
वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति
नभसि यथा मेघाः श्येनादयो वायुवशाः
कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः
प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मित-
गतयो भुवि न पतन्ति ॥ ३॥

केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो
वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४॥

यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य
ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां
सप्तर्षयः तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युप-
कल्पयन्ति दक्षिणायनानि तु सव्ये यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य
पार्श्वयोरुभयोरप्यवयवाः समसङ्ख्या भवन्ति
पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५॥

पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे
च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि-
दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं
श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा
मूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट
नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु
युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत
शतभिषा ज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६॥

उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः
शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो
हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना
स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः
सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७॥

एतदु हैव भगवतो विष्णोः सर्वदेवतामयं
रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषाया- भिधीमहीति ॥ ८॥

ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम् ॥ ९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३॥

॥ चतुर्विंशोऽध्यायः ॥
श्रीशुक उवाच
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रव-
च्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत ।
भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो
ह्यतदर्हस्तस्य तात जन्मकर्माणि चोपरिष्टा-
द्वक्ष्यामः ॥ १॥

यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजना-
युतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं
राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः
सूर्याचन्द्रमसावभिधावति ॥ २॥

तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं
सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा
दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्त-
मुद्विजमानश्चकितहृदय आरादेव निवर्तते
तदुपरागमिति वदन्ति लोकाः ॥ ३॥

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि
तावन्मात्र एव ॥ ४॥

ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां
विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा
उपलभ्यन्ते ॥ ५॥

ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी याव-
द्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ॥ ६॥

उपवर्णितं भूमेर्यथा सन्निवेशावस्थानमवनेर-
प्यधस्तात्सप्तभूविवरा एकैकशो योजनायुतान्तरेणा-यामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं
तलातलं महातलं रसातलं पातालमिति ॥ ७॥

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगै-
श्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्याना-
क्रीडाविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदिता-नुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय
ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ८॥

येषु महाराज मयेन मायाविना विनिर्मिताः
पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवन- प्राकारगोपुरसभाचैत्यचत्वरायतनादिभि-
र्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिम-भूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति ॥ ९॥

उद्यानानि चातितरां मन इन्द्रियानन्दिभिः
कुसुमफलस्तबकसुभगकिसलयावनतरुचिर-
विटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममल-
जलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरज- कुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादि
वनेषु कृतनिकेतनानामेकविहाराकुलमधुर-विविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रिय-
मतिशयितानि ॥ १०॥

यत्र ह वाव न भयमहोरात्रादिभिः कालविभागै-
रुपलक्ष्यते ॥ ११॥

यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः
प्रबाधन्ते ॥ १२॥

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्न-
पानस्नानादिभिराधयो व्याधयो वलीपलित-
जरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लम-
ग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥ १३॥

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना
भगवत्तेजसश्चक्रापदेशात् ॥ १४॥

यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि
भयादेव स्रवन्ति पतन्ति च ॥ १५॥

अथातले मयपुत्रोऽसुरो बलो निवसति येन
ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि
मायाविनो धारयन्ति यस्य च जृम्भमाणस्य
मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः
कामिन्यः पुंश्चल्य इति या वै बिलायनं
प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोप-
गूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते
पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबल-
मात्मानमभिमन्यमानः कत्थते मदान्ध इव ॥ १६॥

ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः
स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय
भवो भवान्या सह मिथुनीभूत आस्ते यतः
प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण
यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा
पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेना-
सुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ १७॥

ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको
विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामन-
रूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव
पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया
श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्त माराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥ १८॥

नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगव-
त्यशेषजीवनिकायानां जीवभूतात्मभूते
परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने
परया श्रद्धया परमादरसमाहितमनसा
सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य
यद्बिलनिलयैश्वर्यम् ॥ १९॥

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः
सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा
विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो-
ऽन्यथैवोपलभन्ते ॥ २०॥

तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद
आत्मतयैव ॥ २१॥

न वै भगवान् नूनममुष्यानुजग्राह यदुत
पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्य-
मेवातनुतेति ॥ २२॥

यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेना-पहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥ २३॥

नूनं बतायं भगवानर्थेषु न निष्णातो
योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत
एकान्ततो बृहस्पतिस्तमतिहाय यमुपेन्द्रेणा-
त्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्य-
मतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं
कियल्लोकत्रयमिदम् ॥ २४॥

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु
स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः
परमिति भगवतोपरते खलु स्वपितरि ॥ २५॥

तस्य महानुभावस्यानुपथममृजितकषायः
को वास्मद्विधः परिहीणभगवदनुग्रह
उपजिगमिषतीति ॥ २६॥

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य
भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि
गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो
येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं
दिग्विजय उच्चाटितः ॥ २७॥

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्र-
स्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं
चिकीर्षुणा निर्दग्धस्वपुरत्रयः तत्प्रसादा-
ल्लब्धपदो मायाविनामाचार्यो महादेवेन
परिरक्षितो विगतसुदर्शनभयो महीयते ॥ २८॥

ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां
नैकशिरसां क्रोधवशो नाम गणः कुहक-
तक्षककालियसुषेणादिप्रधाना महाभोगवन्तः
पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विज-
मानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन
क्वचित्प्रमत्ता विहरन्ति ॥ २९॥

ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो
नाम निवातकवचाः कालेया हिरण्यपुर-
वासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो
महासाहसिनो भगवतः सकललोकानु भावस्य
हरेरेव तेजसा प्रतिहतबलावलेपा
बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या
वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ॥ ३०॥

ततोऽधस्तात्पाताले नागलोकपतयो
वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेत-
धनञ्जय धृतराष्ट्रशङ्खचूडकम्बलाश्वतर-
देवदत्तादयो महाभोगिनो महामर्षा निवसन्ति
येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां
फणासु विरचिता महामणयो रोचिष्णवः
पातालविवरतिमिरनिकरं स्वरोचिषा
विधमन्ति ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणं
नाम चतुर्विंशोऽध्यायः ॥ २४॥

॥ पञ्चविंशोऽध्यायः ॥
श्रीशुक उवाच
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते
या वै कला भगवतस्तामसी समाख्यातानन्त
इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणमहमि-
त्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १॥

यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः
सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं
सिद्धार्थ इव लक्ष्यते ॥ २॥

यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्ष-
विरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो
नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूल-
मुत्तम्भयन्नुदतिष्ठत् ॥ ३॥

यस्याङ्घ्रिकमलयुगलारुणविशदनखमणि-
षण्डमण्डलेषु अहिपतयः सह सात्वतर्षभै-रेकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यति-
मनोहराणि प्रमुदितमनसः खलु विलोकयन्ति ॥ ४॥

यस्यैव हि नागराजकुमार्य आशिष आशासाना-
श्चार्वङ्गवलयविलसितविशदविपुलधवलसुभग-
रुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानु-लेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदय-मकरध्वजावेशरुचिरललितस्मितास्तदनुराग-
मदमुदितमदविघूर्णितारुणकरुणावलोक-
नयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ५॥

स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव
उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६॥

ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर-
मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षद-विबुधयूथपतीनपरिम्लानरागनवतुलसिकामोद-
मध्वासवेन माद्यन् मधुकरव्रातमधुरगीतश्रियं
वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो
हलककुदि कृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो
वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७॥

य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि-
कालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु
निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो
नारदः सह तुम्बुरुणा सभायां ब्रह्मणः
संश्लोकयामास ॥ ८॥

उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः
सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्
नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९॥

मूर्तिं नः पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति तत्र ।
यल्लीलां मृगपतिराददेऽनवद्यामादातुं
स्वजनमनांस्युदारवीर्यः ॥ १०॥

यन्नामश्रुतमनुकीर्तयेदकस्मादार्तो
वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ११॥

मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनिमितविक्रमस्य भूम्नः
को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२॥

एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३॥

एता ह्येवेह नृभिरुपगन्तव्या गतयो यथा
कर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान्
कामयमानैः ॥ १४॥

एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य
विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं
व्याचख्ये किमन्यत्कथयाम इति ॥ १५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५॥

॥ षड्विंशोऽध्यायः ॥
राजोवाच
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १॥

ऋषिरुवाच
त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः
सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २॥

अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः
श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या
ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः
सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणा-
नुवर्णयिष्यामः ॥ ३॥

राजोवाच
नरका नाम भगवन् किं देशविशेषा अथवा
बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४॥

ऋषिरुवाच
अन्तराल एव त्रिजगत्यास्तु दिशि
दक्षिणस्यामधस्ताद्भूमेरुपरिष्टाच्च
जलाद्यस्यामग्निष्वात्तादयः पितृगणा
दिशि स्वानां गोत्राणां परमेण समाधिना
सत्या एवाशिष आशासाना निवसन्ति ॥ ५॥

यत्र ह वाव भगवान् पितृराजो वैवस्वतः
स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु
सम्परेतेषु यथा कर्मावद्यं दोषमेवानु-
ल्लङ्घितभगवच्छासनः सगणो दमं धारयति ॥ ६॥

तत्र हैके नरकानेकविंशतिं गणयन्ति अथ
तांस्ते राजन् नामरूपलक्षणतोऽनुक्रमिष्याम-
स्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः
कुम्भीपाकः कालसूत्रमसिपत्रवनं सूकरमुख-
मन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मि-
र्वज्रकण्टकशाल्मली वैतरणी पूयोदः
प्राणरोधो विशसनं लालाभक्षः सारमेयादन-
मवीचिरयःपानमिति किञ्च क्षारकर्दमो
रक्षोगणभोजनः शूलप्रोतो दन्दशूको-
ऽवटनिरोधनः पर्यावर्तनः सूचीमुखमि-
त्यष्टाविंशतिर्नरका विविधयातनाभूमयः ॥ ७॥

तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि
कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे
नरके बलान्निपात्यते अनशनानुदपानदण्ड-
ताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो
जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छा-
मुपयाति तामिस्रप्राये ॥ ८॥

एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं
दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो
यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च
भवति यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मा-
दन्धतामिस्रं तमुपदिशन्ति ॥ ९॥

यस्त्विह वा एतदहमिति ममेदमिति
भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं
प्रपुष्णाति स तदिह विहाय स्वयमेव
तदशुभेन रौरवे निपतति ॥ १०॥

ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र
यमयातनामुपगतं त एव रुरवो भूत्वा तथा
तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११॥

एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा
नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं
देहम्भरः ॥ १२॥

यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत
उपरन्धयति तमपकरुणं पुरुषादैरपि
विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैले
उपरन्धयन्ति ॥ १३॥

यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके
नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः
क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिःशरीर
आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च
यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४॥

यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं
चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति
तत्र हासावितस्ततो धावमान उभयतो धारै-स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतो-
ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे
निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५॥

यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं
प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्
नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलै-
र्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड
आर्तस्वरेण स्वनयन् क्वचिन्मूर्च्छितः
कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः ॥ १६॥

यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना-
मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पित-
वृत्तिर्विविक्तपरव्यथो व्यथामाचरति स
परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ
तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूका-
मत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तैः
सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृति-
रलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ १७॥

यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो-
पनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स
परत्र कृमिभोजने नरकाधमे निपतति तत्र
शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं
कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं
यातयते ॥ १८॥

यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि
ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुष-
स्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः
सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९॥

यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं
योषिदभिगच्छति तावमुत्र कशया ताडयन्त-
स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति
स्त्रियं च पुरुषरूपया सूर्म्या ॥ २०॥

यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१॥

ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा
धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां
निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखा-
भूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा
आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः
स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणित- केशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२॥

ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा-
स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति
तदेवातिबीभत्सितमश्नन्ति ॥ २३॥

ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया-
विहारा अतीर्थे च मृगान् निघ्नन्ति तानपि
सम्परेतान् लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४॥

ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति
तानमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयो
यातयित्वा विशसन्ति ॥ २५॥

यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति
काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां
पातयित्वा रेतः सम्पाययन्ति ॥ २६॥

ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा
विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि
परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि
विंशतिश्च सरभसं खादन्ति ॥ २७॥

यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये
दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधः-
शिरा निरवकाशे योजनशतोच्छ्रायाद्गिरिमूर्ध्नः
सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमव-
भासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो
न म्रियमाणः पुनरारोपितो निपतति ॥ २८॥

यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथ-
स्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति
प्रमादतस्तेषां निरयं नीतानामुरसि पदा-
क्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ २९॥

अथ च यस्त्विह वा आत्मसम्भावनेन स्वय-
मधमो जन्मतपोविद्याचारवर्णाश्रमवतो
वरीयसो न बहुमन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३०॥

ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च
स्त्रियो नृपशून् खादन्ति तांश्च ते पशव इव
निहता यमसदने यातयन्तो रक्षोगणाः सौनिका
इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च
गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ ३१॥

ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकै-
रुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषू-
पप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य
यमयातनासु शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां
चाभिहताः कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डै-
राहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२॥

ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा
यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये
निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा
उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३॥

ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि
निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना
धूमेन निरुन्धन्ति ॥ ३४॥

यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृ-
दुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य
चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्राः
कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति ॥ ३५॥

यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः
सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह
इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण
संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र
ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव
सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६॥

एवंविधा नरका यमालये सन्ति शतशः
सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो
ये केचिदिहोदिता अनुदिताश्चावनिपते
पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र
इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७॥

निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः
एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु
विकल्पित उपगीयते यत्तद्भगवतो
नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणमयमनुवर्णित-
मादृतः पठति श‍ृणोति श्रावयति स
उपगेयं भगवतः परमात्मनोऽग्राह्यमपि
श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८॥

श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः ।
स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति ॥ ३९॥

भूद्वीपवर्षसरिदद्रिनभःसमुद्र-
पातालदिङ्नरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भुतमीश्वरस्य
स्थूलं वपुः सकलजीवनिकायधाम ॥ ४०॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां
पारमहंस्यां संहितायां पञ्चमस्कन्धे नरकानुवर्णनं नाम
षड्विंशोऽध्यायः ॥ २६॥

॥ इति पञ्चमस्कन्धः समाप्तः ॥
॥ हरिः ॐ तत्सत् ॥

श्रीमद्भागवतम् - पञ्चमस्कन्धः
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ पञ्चमस्कन्धः ॥
॥ प्रथमोऽध्यायः - १ ॥
राजोवाच
प्रियव्रतो भागवत आत्मारामः कथं मुने ।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १॥

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २॥

महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः ॥ ३॥

संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४॥

श्रीशुक उवाच
बाढमुक्तं भगवत उत्तमश्लोकस्य
श्रीमच्चरणारविन्दमकरन्दरस आवेशित-
चेतसो भागवत परमहंसदयितकथां
किञ्चिदन्तरायविहतां स्वां शिवतमां
पदवीं न प्रायेण हिन्वन्ति ॥ ५॥

यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः
परमभागवतो नारदस्य चरणोपसेवया-
ञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण
दीक्षिष्यमाणोऽवनितलपरिपालनाया-
म्नातप्रवरगुणगणैकान्तभाजनतया
स्वपित्रोपामन्त्रितो भगवति वासुदेव
एवाव्यवधानसमाधियोगेन समावेशित-
सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि
तदप्रत्याम्नातव्यं तदधिकरण आत्मनो-
ऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ॥ ६॥

अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य
परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय
आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः
स्वभवनादवततार ॥ ७॥

स तत्र तत्र गगनतल उडुपतिरिव विमाना-
वलिभिरनुपथममरपरिवृढैरभिपूज्यमानः
पथि पथि च वरूथशः सिद्धगन्धर्वसाध्य-
चारणमुनिगणैरुपगीयमानो गन्धमादन-
द्रोणीमवभासयन्नुपससर्प ॥ ८॥

तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं
भगवन्तं हिरण्यगर्भमुपलभमानः
सहसैवोत्थायार्हणेन सह पितापुत्राभ्या-
मवहिताञ्जलिरुपतस्थे ॥ ९॥

भगवानपि भारत तदुपनीतार्हणः
सूक्तवाकेनातितरामुदितगुणगणावतार-
सुजयः प्रियव्रतमादिपुरुषस्तं सदयहासा-
वलोक इति होवाच ॥ १०॥

श्रीभगवानुवाच
निबोध तातेदमृतं ब्रवीमि
मासूयितुं देवमर्हस्यप्रमेयम् ।
वयं भवस्ते तत एष महर्षि-
र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११॥

न तस्य कश्चित्तपसा विद्यया वा
न योगवीर्येण मनीषया वा ।
नैवार्थधर्मैः परतः स्वतो वा
कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२॥

भवाय नाशाय च कर्म कर्तुं
शोकाय मोहाय सदा भयाय ।
सुखाय दुःखाय च देहयोग-
मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३॥

यद्वाचि तन्त्यां गुणकर्मदामभिः
सुदुस्तरैर्वत्स वयं सुयोजिताः ।
सर्वे वहामो बलिमीश्वराय
प्रोता नसीव द्विपदे चतुष्पदः ॥ १४॥

ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग
दुःखं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय तत्तद्यदयुङ्क्त नाथ-
श्चक्षुष्मतान्धा इव नीयमानाः ॥ १५॥

मुक्तोऽपि तावद्बिभृयात्स्वदेह-
मारब्धमश्नन्नभिमानशून्यः ।
यथानुभूतं प्रतियातनिद्रः
किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६॥

भयं प्रमत्तस्य वनेष्वपि स्याद्यतः
स आस्ते सह षट्सपत्नः ।
जितेन्द्रियस्यात्मरतेर्बुधस्य
गृहाश्रमः किं नु करोत्यवद्यम् ॥ १७॥

यः षट्सपत्नान् विजिगीषमाणो
गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्गाश्रित ऊर्जितारीन्
क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८॥

त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-
दुर्गाश्रितो निर्जितषट्सपत्नः ।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्
विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९॥

श्रीशुक उवाच
इति समभिहितो महाभागवतो
भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो
लघुतयावनतशिरोधरो बाढमिति
सबहुमानमुवाह ॥ २०॥

भगवानपि मनुना यथावदुपकल्पिता-
पचितिः प्रियव्रतनारदयोरविषम-
मभिसमीक्षमाणयोरात्मसमवस्थान-
मवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१॥

मनुरपि परेणैवं प्रतिसन्धितमनोरथः
सुरर्षिवरानुमतेनात्मजमखिलधरामण्डल-
स्थितिगुप्तय आस्थाप्य स्वयमतिविषम-
विषयविषजलाशयाशाया उपरराम ॥ २२॥

इति ह वाव स जगतीपतिरीश्वरेच्छयाधि-
निवेशितकर्माधिकारोऽखिलजगद्बन्धध्वंसन-
परानुभावस्य भगवत आदिपुरुषस्याङ्घ्रि-
युगलानवरतध्यानानुभावेन परिरन्धित-
कषायाशयोऽवदातोऽपि मानवर्धनो
महतां महीतलमनुशशास ॥ २३॥

अथ च दुहितरं प्रजापतेर्विश्वकर्मण
उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव
आत्मजानात्मसमानशीलगुणकर्मरूप-
वीर्योदारान् दश भावयाम्बभूव कन्यां च
यवीयसीमूर्जस्वतीं नाम ॥ २४॥

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो-घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति
सर्व एवाग्निनामानः ॥ २५॥

एतेषां कविर्महावीरः सवन इति त्रय
आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भ-
भावादारभ्य कृतपरिचयाः पारमहंस्य-
मेवाश्रममभजन् ॥ २६॥

तस्मिन्नु ह वा उपशमशीलाः परमर्षयः
सकलजीवनिकायावासस्य भगवतो
वासुदेवस्य भीतानां शरणभूतस्य
श्रीमच्चरणारविन्दाविरतस्मरणा-
विगलितपरमभक्तियोगानुभावेन
परिभावितान्तर्हृदयाधिगते भगवति
सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवा-
त्मनस्तादात्म्यमविशेषेण समीयुः ॥ २७॥

अन्यस्यामपि जायायां त्रयः पुत्रा
आसन्नुत्तमस्तामसो रैवत इति
मन्वन्तराधिपतयः ॥ २८॥

एवमुपशमायनेषु स्वतनयेष्वथ
जगतीपतिर्जगतीमर्बुदान्येकादश-
परिवत्सराणामव्याहताखिलपुरुषकार-
सारसम्भृतदोर्दण्डयुगलापीडित-
मौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो
बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद-
प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोक-
रुचिरक्ष्वेल्यादिभिः पराभूयमानविवेक
इवानवबुध्यमान इव महामना बुभुजे ॥ २९॥

यावदवभासयति सुरगिरिमनुपरिक्रामन्
भगवानादित्यो वसुधातलमर्धेनैव
प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्त-
दनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन
रजनीमपि दिनं करिष्यामीति सप्तकृत्व-
स्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः ॥ ३०॥

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते
सप्तसिन्धव आसन् यत एव कृताः सप्त
भुवो द्वीपाः ॥ ३१॥

जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कर-
संज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर
उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः
समन्तत उपकॢप्ताः ॥ ३२॥

क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधि-
मण्डोदशुद्धोदाः सप्तजलधयः सप्तद्वीप-
परिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन
यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित
उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मती-
पतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्व-
यज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथि-
वीतिहोत्रसंज्ञान् यथासंख्येनैकैकस्मि-
न्नेकमेवाधिपतिं विदधे ॥ ३३॥

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छ-
द्यस्यामासीद्देवयानी नाम काव्यसुता ॥ ३४॥

नैवंविधः पुरुषकार उरुक्रमस्य
पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।
चित्रं विदूरविगतः सकृदाददीत
यन्नामधेयमधुना स जहाति बन्धम् ॥ ३४॥

स एवमपरिमितबलपराक्रम एकदा तु
देवर्षिचरणानुशयनानुपतितगुणविसर्ग-
संसर्गेणानिर्वृतमिवात्मानं मन्यमान
आत्मनिर्वेद इदमाह ॥ ३५॥

अहो असाध्वनुष्ठितं यदभिनिवेशितो-
ऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे
तदलमलममुष्या वनिताया विनोदमृगं मां
धिग्धिगिति गर्हयांचकार ॥ ३६॥

परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानु-
प्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य
भुक्तभोगां च महिषीं मृतकमिव सह महा-
विभूतिमपहाय स्वयं निहितनिर्वेदो हृदि
गृहीतहरिविहारानुभावो भगवतो नारदस्य
पदवीं पुनरेवानुससार ॥ ३७॥

तस्य ह वा एते श्लोकाः
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्तवारिधीन् ॥ ३८॥

भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ३९॥

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ ४०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥ १॥

॥ द्वितीयोऽध्ययः ॥
श्रीशुक उवाच
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान
आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मा-
वेक्षमाणः पर्यगोपायत् ॥ १॥

स च कदाचित्पितृलोककामः सुरवरवनिता-
क्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां
पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण
तपस्व्याराधयांबभूव ॥ २॥

तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं
पूर्वचित्तिं नामाप्सरसमभियापयामास ॥ ३॥

सा च तदाश्रमोपवनमतिरमणीयं विविध-
निबिडविटपिविटपनिकरसंश्लिष्टपुरटलता-
रूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः
प्रतिबोध्यमानसलिलकुक्कुटकारण्डव-
कलहंसादिभि र्विचित्रमुपकूजितामल-
जलाशयकमलाकरमुपबभ्राम ॥ ४॥

तस्याः सुललितगमनपदविन्यासगति-
विलासायाश्चानुपदं खणखणायमान-
रुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमारः समाधियोगेनामीलित-नयननलिनमुकुलयुगलमीषद्विकचय्य
व्यचष्ट ॥ ५॥

तामेवाविदूरे मधुकरीमिव सुमनस
उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाद-
दुघैर्गतिविहारव्रीडाविनयावलोकसुस्वरा-
क्षरावयवैर्मनसि नृणां कुसुमायुधस्य
विदधतीं विवरं निजमुखविगलिता-
मृतासवसहासभाषणामोदमदान्ध-
मधुकरनिकरोपरोधेन द्रुतपदविन्यासेन
वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं
तदवलोकनेन विवृतावसरस्य भगवतो
मकरध्वजस्य वशमुपनीतो जडवदिति
होवाच ॥ ६॥

का त्वं चिकीर्षसि च किं मुनिवर्य शैले
मायासि कापि भगवत्परदेवतायाः ।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे
किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७॥

बाणाविमौ भगवतः शतपत्रपत्रौ
शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः
क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८॥

शिष्या इमे भगवतः परितः पठन्ति
गायन्ति साम सरहस्यमजस्रमीशम् ।
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः
सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥ ९॥

वाचं परं चरणपञ्जरतित्तिरीणां
ब्रह्मन्नरूपमुखरां श‍ृणवाम तुभ्यम् ।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे
यस्यामलातपरिधिः क्व च वल्कलं ते ॥ १०॥

किं सम्भृतं रुचिरयोर्द्विज श‍ृङ्गयोस्ते
मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ।
पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्
येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११॥

लोकं प्रदर्शय सुहृत्तम तावकं मे
यत्रत्य इत्थमुरसावयवावपूर्वौ ।
अस्मद्विधस्य मन उन्नयनौ बिभर्ति
बह्वद्भुतं सरसराससुधादिवक्त्रे ॥ १२॥

का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति
विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-
रासन्नभृङ्गनिकरं सर उन्मुखं ते ॥ १३॥

योऽसौ त्वया करसरोजहतः पतङ्गो
दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे
मुक्तं न ते स्मरसि वक्रजटावरूथं
कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४॥

रूपं तपोधन तपश्चरतां तपोघ्नं
ह्येतत्तु केन तपसा भवतोपलब्धम् ।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं
किं वा प्रसीदति स वै भवभावनो मे ॥ १५॥

न त्वां त्यजामि दयितं द्विजदेवदत्तं
यस्मिन् मनो दृगपि नो न वियाति लग्नम् ।
मां चारुश‍ृङ्ग्यर्हसि नेतुमनुव्रतं ते
चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६॥

श्रीशुक उवाच
इति ललनानुनयातिविशारदो ग्राम्य-
वैदग्ध्यया परिभाषया तां विबुधवधूं
विबुधमतिरधिसभाजयामास ॥ १७॥

सा च ततस्तस्य वीरयूथपतेर्बुद्धिशील-
रूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन
सहायुतायुतपरिवत्सरोपलक्षणं कालं
जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ॥ १८॥

तस्यामु ह वा आत्मजान् स राजवर
आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृत-
रम्यकहिरण्मयकुरुभद्राश्वकेतुमाल-
संज्ञान् नव पुत्रानजनयत् ॥ १९॥

सा सूत्वाथ सुतान् नवानुवत्सरं गृह
एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २०॥

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव
संहननबलोपेताः पित्रा विभक्ता आत्मतुल्य-
नामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१॥

आग्नीध्रो राजातृप्तः कामानामप्सरस-
मेवानुदिनमधिमन्यमानस्तस्याः सलोकतां
श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते ॥ २२॥

सम्परेते पितरि नव भ्रातरो मेरुदुहितॄ-
र्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां
श्यामां नारीं भद्रां देववीतिमिति संज्ञा
नवोदवहन् ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥

॥ तृतीयोऽध्यायः ॥
श्रीशुक उवाच
नाभिरपत्यकामोऽप्रजया मेरुदेव्या
भगवन्तं यज्ञपुरुषमवहितात्मायजत ॥ १॥

तस्य ह वाव श्रद्धया विशुद्धभावेन
यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकाल-
मन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या
दुरधिगमोऽपि भगवान् भागवत-
वात्सल्यतया सुप्रतीक आत्मान-
मपराजितं निजजनाभिप्रेतार्थ-
विधित्सया गृहीतहृदयो हृदयङ्गमं
मनोनयनानन्दनावयवाभिराम-
माविश्चकार ॥ २॥

अथ ह तमाविष्कृतभुजयुगलद्वयं
हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बर-
धरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणि-
गदादिभिरुपलक्षितं स्फुटकिरण-
प्रवरमुकुटकुण्डलकटककटिसूत्र-
हारकेयूरनूपुराद्यङ्गभूषणविभूषित-
मृत्विक्सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमान-
मर्हणेनावनतशीर्षाण उपतस्थुः ॥ ३॥

ऋत्विज ऊचुः
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां
नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति
पुमान् प्रकृतिगुणव्यतिकरमतिरनीश
ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभि-
र्नामरूपाकृतिभी रूपनिरूपणम् ॥ ४॥

सकलजननिकायवृजिननिरसनशिवतम-
प्रवरगुणगणैकदेशकथनादृते ॥ ५॥

परिजनानुरागविरचितशबलसंशब्द-
सलिलसितकिसलयतुलसिकादूर्वाङ्कुरैरपि
सम्भृतया सपर्यया किल परम परितुष्यसि ॥ ६॥

अथानयापि न भवत इज्ययोरुभारभरया
समुचितमर्थमिहोपलभामहे ॥ ७॥

आत्मन एवानुसवनमञ्जसाव्यतिरेकेण
बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु
नाथाशिष आशासानानामेतदभिसंराधन-
मात्रं भवितुमर्हति ॥ ८॥

तद्यथा बालिशानां स्वयमात्मनः श्रेयः
पर-मविदुषां परम परमपुरुष प्रकर्षकरुणया
स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन्
स्वयं नापचित एवेतरवदिहोपलक्षितः ॥ ९॥

अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि
राजर्षेर्वरदर्षभो भवान् निजपुरुषेक्षणविषय
आसीत् ॥ १०॥

असङ्गनिशितज्ञानानलविधूताशेषमलानां
भवत्स्वभावानामात्मारामाणां मुनीना-
मनवरतपरिगुणितगुणगणपरममङ्गला-
यनगुणगणकथनोऽसि ॥ ११॥

अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भण-
दुरवस्थानादिषु विवशानां नः स्मरणाय
ज्वरमरणदशायामपि सकलकश्मल-
निरसनानि तव गुणकृतनामधेयानि
वचनगोचराणि भवन्तु ॥ १२॥

किञ्चायं राजर्षिरपत्यकामः प्रजां
भवादृशीमाशासान ईश्वरमाशिषां
स्वर्गापवर्गयोरपि भवन्तमुपधावति
प्रजायामर्थप्रत्ययो धनदमिवाधनः
फलीकरणम् ॥ १३॥

को वा इह तेऽपराजितोऽपराजितया
माययानवसितपदव्यानावृतमतिर्विषय-
विषरयानावृतप्रकृतिरनुपासितमहच्चरणः ॥ १४॥

यदु ह वाव तव पुनरदभ्रकर्तरिह
समाहूतस्तत्रार्थधियां मन्दानां
नस्तद्यद्देवहेलनं देवदेवार्हसि साम्येन
सर्वान् प्रतिवोढुमविदुषाम् ॥ १५॥

श्रीशुक उवाच
इति निगदेनाभिष्टूयमानो भगवा-
ननिमिषर्षभो वर्षधराभिवादिताभिवन्दित-
चरणः सदयमिदमाह ॥ १६॥

श्रीभगवानुवाच
अहो बताहमृषयो भवद्भिरवितथगीर्भि-
र्वरमसुलभमभियाचितो यदमुष्यात्मजो
मया सदृशो भूयादिति ममाहमेवाभिरूपः
कैवल्यादथापि ब्रह्मवादो न मृषा भवितु-
मर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १७॥

तत आग्नीध्रीयेंऽशकलयावतरिष्या-
म्यात्मतुल्यमनुपलभमानः ॥ १८॥

श्रीशुक उवाच
इति निशामयन्त्या मेरुदेव्याः
पतिमभिधायान्तर्दधे भगवान् ॥ १९॥

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान्
परमर्षिभिः प्रसादितो नाभेः प्रिय-
चिकीर्षया तदवरोधायने मेरुदेव्यां
धर्मान् दर्शयितुकामो वातरशनानां
श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार ॥ ॥ २०॥
स गो ना सं गो गो
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः ॥ ३॥

॥ चतुर्थोऽध्यायः ॥
श्रीशुक उवाच
अथ ह तमुत्पत्त्यैवाभिव्यज्यमान-
भगवल्लक्षणं साम्योपशमवैराग्यैश्वर्य-
महाविभूतिभिरनुदिनमेधमानानुभावं
प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितल-
समवनायातितरां जगृधुः ॥ १॥

तस्य ह वा इत्थं वर्ष्मणा वरीयसा
बृहच्छ्लोकेन चौजसा बलेन श्रिया
यशसा वीर्यशौर्याभ्यां च पिता ऋषभ
इतीदं नाम चकार ॥ २॥

तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे
न ववर्ष तदवधार्य भगवान् ऋषभदेवो
योगेश्वरः प्रहस्यात्मयोगमायया
स्ववर्षमजनाभं नामाभ्यवर्षत् ॥ ३॥

नाभिस्तु यथाभिलषितं सुप्रजस्त्व-
मवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया
गिरा स्वैरं गृहीतनरलोकसधर्मं भगवन्तं
पुराणपुरुषं मायाविलसितमतिर्वत्स
तातेति सानुरागमुपलालयन् परां
निर्वृतिमुपगतः ॥ ४॥

विदितानुरागमापौरप्रकृतिजनपदो
राजा नाभिरात्मजं समयसेतुरक्षाया-
मभिषिच्य ब्राह्मणेषूपनिधाय सह
मेरुदेव्या विशालायां प्रसन्ननिपुणेन
तपसा समाधियोगेन नरनारायणाख्यं
भगवन्तं वासुदेवमुपासीनः कालेन
तन्महिमानमवाप ॥ ५॥

यस्य ह पाण्डवेय श्लोकावुदाहरन्ति -
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।
अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ६॥

ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः ।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७॥

अथ ह भगवान् ऋषभदेवः स्ववर्षं
कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवासो
लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां
धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्ताया-
मुभयलक्षणं कर्म समाम्नायाम्नातमभियुञ्ज-
न्नात्मजानामात्मसमानानां शतं जनयामास ॥ ८॥

येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण
आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९॥

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः
केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव
नवतिप्रधानाः ॥ १०॥

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११॥

इति भागवतधर्मदर्शना नव महाभागवता-
स्तेषां सुचरितं भगवन् महिमोपबृंहितं
वसुदेवनारदसंवादमुपशमायनमुपरिष्टा-
द्वर्णयिष्यामः ॥ १२॥

यवीयांस एकाशीतिर्जायन्तेयाः
पितुरादेशकरा महाशालीना महाश्रोत्रिया
यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः ॥ १३॥

भगवान् ऋषभसंज्ञ आत्मतन्त्रः स्वयं
नित्यनिवृत्तानर्थपरम्परः केवलानन्दानुभव
ईश्वर एव विपरीतवत्कर्माण्यारभमाणः
कालेनानुगतं धर्ममाचरणेनोपशिक्षय-
न्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन
गृहेषु लोकं नियमयत् ॥ १४॥

यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः ॥ १५॥

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं
ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायै-
र्जनतामनुशशास ॥ १६॥

द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशो-
पचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व
इयाज ॥ १७॥

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे
न कश्चन पुरुषो वाञ्छत्यविद्यमानमिवा-
त्मनोऽन्यस्मात् कथञ्चन किमपि कर्हिचि-
दवेक्षते भर्तर्यनुसवनं विजृम्भितस्नेहातिशय-
मन्तरेण ॥ १८॥

स कदाचिदटमानो भगवान् ऋषभो
ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां
निशामयन्तीनामात्मजानवहितात्मनः
प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति
होवाच ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४॥

॥ पञ्चमोऽध्यायः ॥
ऋषभ उवाच
नायं देहो देहभाजां नृलोके
कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥

महत्सेवां द्वारमाहुर्विमुक्ते-
स्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ॥ २॥

ये वा मयीशे कृतसौहृदार्था
जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायाऽऽत्मजरातिमत्सु
न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३॥

नूनं प्रमत्तः कुरुते विकर्म
यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽय-
मसन्नपि क्लेशद आस देहः ॥ ४॥

पराभवस्तावदबोधजातो
यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै
कर्मात्मकं येन शरीरबन्धः ॥ ५॥

एवं मनः कर्मवशं प्रयुङ्क्ते
अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे
न मुच्यते देहयोगेन तावत् ॥ ६॥

यदा न पश्यत्ययथा गुणेहां
स्वार्थे प्रमत्तः सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापा-
नासाद्य मैथुन्यमगारमज्ञः ॥ ७॥

पुंसः स्त्रिया मिथुनीभावमेतं
तयोर्मिथो हृदयग्रन्थिमाहुः ।
अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य
मोहोऽयमहं ममेति ॥ ८॥

यदा मनो हृदयग्रन्थिरस्य
कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्ततेऽस्मान्मुक्तः
परं यात्यतिहाय हेतुम् ॥ ९॥

हंसे गुरौ मयि भक्त्यानुवृत्या
वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या
जिज्ञासया तपसेहा निवृत्त्या ॥ १०॥

मत्कर्मभिर्मत्कथया च नित्यं
मद्देवसङ्गाद्गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा
जिहासया देहगेहात्मबुद्धेः ॥ ११॥

अध्यात्मयोगेन विविक्तसेवया
प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्व-
दसम्प्रमादेन यमेन वाचाम् ॥ १२॥

सर्वत्र मद्भावविचक्षणेन
ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो
लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३॥

कर्माशयं हृदयग्रन्थिबन्ध-
मविद्ययासादितमप्रमत्तः ।
अनेन योगेन यथोपदेशं
सम्यग्व्यपोह्योपरमेत योगात् ॥ १४॥
पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा
मल्लोककामो मदनुग्रहार्थः ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्
न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन् मनुजोऽर्थं लभेत
निपातयन् नष्टदृशं हि गर्ते ॥ १५॥

लोकः स्वयं श्रेयसि नष्टदृष्टि-
र्योऽर्थान् समीहेत निकामकामः ।
अन्योन्यवैरः सुखलेशहेतो-
रनन्तदुःखं च न वेद मूढः ॥ १६॥

कस्तं स्वयं तदभिज्ञो विपश्चि-
दविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं
प्रयोजयेदुत्पथगं यथान्धम् ॥ १७॥

गुरुर्न स स्यात्स्वजनो न स स्यात्पिता
न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्यान्न
मोचयेद्यः समुपेतमृत्युम् ॥ १८॥

इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यदधर्म आरादतो
हि मामृषभं प्राहुरार्याः ॥ १९॥

तस्माद्भवन्तो हृदयेन जाताः
सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं
शुश्रूषणं तद्भरणं प्रजानाम् ॥ २०॥

भूतेषु वीरुद्भ्य उदुत्तमा ये
सरीसृपास्तेषु सबोधनिष्ठाः ।
ततो मनुष्याः प्रमथास्ततोऽपि
गन्धर्वसिद्धा विबुधानुगा ये ॥ २१॥

देवासुरेभ्यो मघवत्प्रधाना
दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भवः परः सोऽथ विरिञ्चवीर्यः
स मत्परोऽहं द्विजदेवदेवः ॥ २२॥

न ब्राह्मणैस्तुलये भूतमन्य-
त्पश्यामि विप्राः किमतः परं तु ।
यस्मिन् नृभिः प्रहुतं श्रद्धयाह-
मश्नामि कामं न तथाग्निहोत्रे ॥ २३॥

धृता तनूरुशती मे पुराणी
येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यमनुग्रहश्च
तपस्तितिक्षानुभवश्च यत्र ॥ २४॥

मत्तोऽप्यनन्तात्परतः परस्मा-
त्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषा-
मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५॥

सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि
भूतानि सुताध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो
विविक्तदृग्भिस्तदु हार्हणं मे ॥ २६॥

मनो वचो दृक्करणेहितस्य
साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान् येन महाविमोहा-
त्कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७॥

श्रीशुक उवाच
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि
लोकानुशासनार्थं महानुभावःपरमसुहृ-
द्भगवान् ऋषभापदेश उपशमशीलाना-
मुपरतकर्मणां महामुनीनां भक्तिज्ञान-
वैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः
स्वतनयशतज्येष्ठं परमभागवतं
भगवज्जनपरायणं भरतं धरणिपालनाया-
भिषिच्य स्वयं भवन एवोर्वरितशरीरमात्र-
परिग्रह उन्मत्त इव गगनपरिधानः
प्रकीर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥ २८॥

जडान्धमूकबधिरपिशाचोन्मादकव-
दवधूतवेषोऽभिभाष्यमाणोऽपि जनानां
गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९॥

तत्र तत्र पुरग्रामाकरखेटवाटखर्वट-
शिबिरव्रजघोषसार्थगिरिवनाश्रमादि-
ष्वनुपथमवनिचरापसदैः परिभूयमानो
मक्षिकाभिरिव वनगजस्तर्जनताडना-
वमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेपपूतिवात-
दुरुक्तैस्तदविगणयन्नेवासत्संस्थान
एतस्मिन् देहोपलक्षणे सदपदेश
उभयानुभवस्वरूपेण स्वमहिमा-
वस्थानेनासमारोपिताहंममा-
भिमानत्वादविखण्डितमनाः
पृथिवीमेकचरः परिबभ्राम ॥ ३०॥

अतिसुकुमारकरचरणोरःस्थलविपुल-
बाह्वंसगलवदनाद्यवयवविन्यासः प्रकृति-
सुन्दरस्वभावहाससुमुखो नवनलिनदलाय-
मानशिशिरतारारुणायतनयनरुचिरः
सदृशसुभगकपोलकर्णकण्ठनासो
विगूढस्मितवदनमहोत्सवेन पुरवनितानां
मनसि कुसुमशरासनमुपदधानः
परागवलम्बमानकुटिलजटिलकपिश-
केशभूरिभारोऽवधूतमलिननिजशरीरेण
ग्रहगृहीत इवादृश्यत ॥ ३१॥

यर्हि वाव स भगवान् लोकमिमं
योगस्याद्धा प्रतीपमिवाचक्षाण-
स्तत्प्रतिक्रियाकर्म बीभत्सितमिति
व्रतमाजगरमास्थितः शयान एवाश्नाति
पिबति खादत्यवमेहति हदति स्म
चेष्टमान उच्चरित आदिग्धोद्देशः ॥ ३२॥

तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं
दशयोजनं समन्तात्सुरभिं चकार ॥ ३३॥

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः
काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४॥

इति नानायोगचर्याचरणो भगवान् कैवल्य-
पतिरृषभोऽविरतपरममहानन्दानुभव
आत्मनि सर्वेषां भूतानामात्मभूते भगवति
वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन
सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायस-
मनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि
यदृच्छयोपगतानि नाञ्जसा नृपहृदयेनाभ्यनन्दत् ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः ॥ ५॥

॥ षष्ठोऽध्यायः ॥
राजोवाच
न नूनं भगव आत्मारामाणां योगसमीरित-
ज्ञानावभर्जितकर्मबीजानां ऐश्वर्याणि पुनः
क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥ १॥

ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा
विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २॥

तथा चोक्तम्
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३॥

नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४॥

कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५॥

अथैवमखिललोकपालललामोऽपि
विलक्षणैर्जडवदवधूतवेषभाषाचरितै-
रविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहित-
मनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥ ६॥

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत
ऋषभस्य योगमायावासनया देह इमां
जगतीमभिमानाभासेन सङ्क्रममाणः
कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान्
देशान् यदृच्छयोपगतः कुटकाचलोपवन
आस्यकृताश्मकवल उन्माद इव
मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७॥

अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-
दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८॥

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्क-
कुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म
उत्कृष्यमाणे भवितव्येन विमोहितः
स्वधर्मपथमकुतोभयमपहाय कुपथ-
पाखण्डमसमञ्जसं निजमनीषया मन्दः
सम्प्रवर्तयिष्यते ॥ ९॥

येन ह वाव कलौ मनुजापसदा देवमाया-
मोहिताः स्वविधिनियोगशौचचारित्रविहीना
देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना
अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि
कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मण-
यज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ १०॥

ते च ह्यर्वाक्तनया निजलोकयात्रयान्ध-
परम्परयाश्वस्तास्तमस्यन्धे स्वयमेव
प्रपतिष्यन्ति ॥ ११॥

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२॥

तस्यानुगुणान् श्लोकान् गायन्ति -
अहो भुवः सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः
कर्माणि भद्राण्यवतारवन्ति ॥ १३॥

अहो नु वंशो यशसावदातः
प्रैयव्रतो यत्र पुमान् पुराणः ।
कृतावतारः पुरुषः स आद्यश्चचार
धर्मं यदकर्महेतुम् ॥ १४॥

को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवस्य योगी ।
यो योगमायाः स्पृहयत्युदस्ता
ह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां
परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धा-
चरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं
परममहामङ्गलायनमिदमनुश्रद्धयोपचितया-
नुश‍ृणोत्याश्रावयति वावहितो भगवति
तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि
समनुवर्तते ॥ १६॥

यस्यामेव कवय आत्मानमविरतं विविध-
वृजिनसंसारपरितापोपतप्यमानमनुसवनं
स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्ग-
मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं
नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्थाः ॥ १७॥

राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८॥

नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।
लोकस्य यः करुणयाभयमात्मलोक-
माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥ ६॥

॥ सप्तमोऽध्यायः ॥
श्रीशुक उवाच
भरतस्तु महाभागवतो यदा भगवता-
वनितलपरिपालनाय सञ्चिन्तितस्तदनु-
शासनपरः पञ्चजनीं विश्वरूपदुहितर-
मुपयेमे ॥ १॥

तस्यामु ह वा आत्मजान् कार्त्स्न्येना-
नुरूपानात्मनः पञ्च जनयामास भूतादिरिव
भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शन-
मावरणं धूम्रकेतुमिति ॥ २॥

अजनाभं नामैतद्वर्षं भारतमिति यत
आरभ्य व्यपदिशन्ति ॥ ३॥

स बहुविन्महीपतिः पितृपितामहवदुरु-
वत्सलतया स्वे स्वे कर्मणि वर्तमानाः
प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत् ॥ ४॥

ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभि-
रुच्चावचैः श्रद्धयाऽऽहृताग्निहोत्रदर्श-
पूर्णमासचातुर्मास्यपशुसोमानां प्रकृति-
विकृतिभिरनुसवनं चातुर्होत्रविधिना ॥ ५॥

सम्प्रचरत्सु नानायागेषु विरचिताङ्ग-
क्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे
ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां
मन्त्राणामर्थनियामकतया साक्षात्कर्तरि
परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो
हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो
यज्ञभाजो देवांस्तान् पुरुषावयवेष्व-
भ्यध्यायत् ॥ ६॥

एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्या-
न्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति
वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्स-
कौस्तुभवनमालादरगदादिभिरुपलक्षिते
निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण
विरोचमान उच्चैस्तरां भक्तिमनुदिन-
मेधमानरजयाजायत ॥ ७॥

एवं वर्षायुतसहस्रपर्यन्तावसितकर्म-
निर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो
रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं
सकलसम्पन्निकेतात्पुलहाश्रमं प्रवव्राज ॥ ८॥

यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां
निजजनानां वात्सल्येन सन्निधाप्यत
इच्छारूपेण ॥ ९॥

यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रै-
श्चक्रनदी नाम सरित्प्रवरा सर्वतः
पवित्रीकरोति ॥ १०॥

तस्मिन् वाव किल स एकलः पुलहाश्रमो-
पवने विविधकुसुमकिसलयतुलसिकाम्बुभिः
कन्दमूलफलोपहारैश्च समीहमानो भगवत
आराधनं विविक्त उपरतविषयाभिलाष
उपभृतोपशमः परां निर्वृतिमवाप ॥ ११॥

तयेत्थमविरतपुरुषपरिचर्यया भगवति
प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः
प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलकौ-
त्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन
एवं निजरमणारुणचरणारविन्दानुध्यान-
परिचितभक्तियोगेन परिप्लुतपरमाह्लाद-
गम्भीरहृदयह्रदावगाढधिषणस्तामपि
क्रियमाणां भगवत्सपर्यां न सस्मार ॥ १२॥

इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससा-
नुसवनाभिषेकार्द्रकपिशकुटिलजटा-
कलापेन च विरोचमानः सूर्यर्चा
भगवन्तं हिरण्मयं पुरुषमुज्जिहाने
सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच ॥ १३॥

परो रजः सवितुर्जातवेदो
देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनराविश्य चष्टे
हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥ १४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः ॥ ७॥

॥ अष्टमोऽध्यायः ॥
श्रीशुक उवाच
एकदा तु महानद्यां कृताभिषेकनैयमिका-
वश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रय-
मुदकान्त उपविवेश ॥ १॥

तत्र तदा राजन् हरिणी पिपासया
जलाशयाभ्याशमेकैवोपजगाम ॥ २॥

तया पेपीयमान उदके तावदेवाविदूरेण
नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥ ३॥

तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा
चकितनिरीक्षणा सुतरामपि हरिभया-
भिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा
भयात्सहसैवोच्चक्राम ॥ ४॥

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयाव-
गलितो योनिनिर्गतो गर्भः स्रोतसि निपपात ॥ ५॥

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन
वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती
निपपाताथ च ममार ॥ ६॥

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभि-
वीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षि-
र्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ॥ ७॥

तस्य ह वा एणकुणक उच्चैरेतस्मिन्
कृतनिजाभिमानस्याहरहस्तत्पोषणपालन-
लालनप्रीणनानुध्यानेनात्मनियमाः सह
यमाः पुरुषपरिचर्यादय एकैकशः
कतिपयेनाहर्गणेन वियुज्यमानाः किल
सर्व एवोदवसन् ॥ ८॥

अहो बतायं हरिणकुणकः कृपण
ईश्वररथचरणपरिभ्रमणरयेण स्वगण-
सुहृद्बन्धुभ्यः परिवर्जितः शरणं च
मोपसादितो मामेव मातापितरौ
भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं
कञ्चन वेद मय्यतिविस्रब्धश्चात एव मया
मत्परायणस्य पोषणपालनप्रीणनलालन-
मनसूयुनानुष्ठेयं शरण्योपेक्षा दोषविदुषा ॥ ९॥

नूनं ह्यार्याः साधव उपशमशीलाः कृपण-
सुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १०॥

ति कृतानुषङ्ग आसनशयनाटनस्नाना-
शनादिषु सह मृगजहुना स्नेहानुबद्धहृदय
आसीत् ॥ ११॥

कुशकुसुमसमित्पलाशफलमूलोदका-
न्याहरिष्यमाणो वृकसालावृकादिभ्यो
भयमाशंसमानो यदा सह हरिणकुणकेन
वनं समाविशति ॥ १२॥

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमति-
प्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति
एवमुत्सङ्ग उरसि चाधायोपलालयन् मुदं
परमामवाप ॥ १३॥

क्रियायां निर्वर्त्यमानायामन्तराले-
ऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि
वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा
आशिष आशास्ते स्वस्ति स्ताद्वत्स
ते सर्वत इति ॥ १४॥

अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव
कृपणः सकरुणमतितर्षेण हरिणकुणक-
विरहविह्वलहृदयसन्तापस्तमेवानुशोचन्
किल कश्मलं महदभिरम्भित इति होवाच ॥ १५॥

अपि बत स वै कृपण एणबालको
मृतहरिणीसुतोऽहो ममानार्यस्य
शठकिरातमतेरकृतसुकृतस्य कृतविस्रम्भ
आत्मप्रत्ययेन तदविगणयन् सुजन
इवागमिष्यति ॥ १६॥

अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि
चरन्तं देवगुप्तं द्रक्ष्यामि ॥ १७॥

अपि च न वृकः सालावृकोऽन्यतमो वा
नैकचर एकचरो वा भक्षयति ॥ १८॥

निम्लोचति ह भगवान् सकलजगत्क्षेमोदय-
स्त्रय्यात्माद्यापि मम न मृगवधून्यास
आगच्छति ॥ १९॥

अपि स्विदकृतसुकृतमागत्य मां
सुखयिष्यति हरिणराजकुमारो विविध-
रुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं
स्वानामपनुदन् ॥ २०॥

क्ष्वेलिकायां मां मृषा समाधिनाऽऽमीलित-
दृशं प्रेमसंरम्भेण चकित चकित आगत्य
पृषदपरुषविषाणाग्रेण लुठति ॥ २१॥

आसादितहविषि बर्हिषि दूषिते मयोपा-
लब्धो भीतभीतः सपद्युपरतरास ऋषि-
कुमारवदवहितकरणकलाप आस्ते ॥ २२॥

किं वा अरे आचरितं तपस्तपस्विन्यानया
यदियमवनिः सविनयकृष्णसारतनय-
तनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभि-
र्द्रविणविधुरातुरस्य कृपणस्य मम द्रविण-
पदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं
द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ २३॥

अपि स्विदसौ भगवानुडुपतिरेनं मृगपति-
भयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्ट-
मनुकम्पया कृपणजनवत्सलः परिपाति ॥ २४॥

किं वाऽऽत्मजविश्लेषज्वरदवदहन-
शिखाभिरुपतप्यमानहृदयस्थलनलिनीकं
मामुपसृतमृगीतनयं शिशिरशान्तानुराग-
गुणितनिजवदनसलिलामृतमयगभस्तिभिः
स्वधयतीति च ॥ २५॥

एवमघटमानमनोरथाकुलहृदयो
मृगदारकाभासेन स्वारब्धकर्मणा
योगारम्भणतो विभ्रंशितः स योगतापसो
भगवदाराधनलक्षणाच्च कथमितरथा
जात्यन्तर एणकुणक आसङ्गः साक्षान्निः-
श्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यज-
हृदयाभिजातस्य तस्यैवमन्तरायविहत-
योगारम्भणस्य राजर्षेर्भरतस्य
तावन्मृगार्भकपोषणपालनप्रीणनलालना-
नुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं
दुरतिक्रमः कालः करालरभस आपद्यत ॥ २६॥

तदानीमपि पार्श्ववर्तिनमात्मजमिवानु-
शोचन्तमभिवीक्षमाणो मृग एवाभि-
निवेशितमना विसृज्य लोकमिमं सह मृगेण
कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितर-
वन्मृगशरीरमवाप ॥ २७॥

तत्रापि ह वा आत्मनो मृगत्वकारणं भगव-
दाराधनसमीहानुभावेनानुस्मृत्य भृशमनु-
तप्यमान आह ॥ २८॥

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथा-
द्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्य-
शरणस्यात्मवत आत्मनि सर्वेषामात्मनां
भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तना-
राधनानुस्मरणाभियोगेनाशून्यसकलयामेन
कालेन समावेशितं समाहितं कार्त्स्न्येन
मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु
परिसुस्राव ॥ २९॥

इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं
पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं
शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरा-
त्प्रत्याजगाम ॥ ३०॥

तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च
भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृण-
वीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव
गणयन् मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतचरिते अष्टमोऽध्यायः ॥ ८॥

॥ नवमोऽध्यायः ॥
श्रीशुक उवाच
अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य
शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोष-
तितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्द-
युक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्य-
गुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं च
यवीयस्यां भार्यायाम् ॥ १॥

यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं
भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं
गतमाहुः ॥ २॥

तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो
भगवतः कर्मबन्धविध्वंसनश्रवणस्मरण-
गुणविवरण चरणारविन्दयुगलं मनसा
विदधदात्मनः प्रतिघातमाशङ्कमानो
भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलि-
रात्मानमुन्मत्तजडान्धबधिरस्वरूपेण
दर्शयामास लोकस्य ॥ ३॥

तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहा-
नुबद्धमना आ समावर्तनात्संस्कारान्
यथोपदेशं विदधान उपनीतस्य च पुनः
शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि
समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ ४॥

स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव
स्म करोति छन्दांस्यध्यापयिष्यन् सह
व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं
ग्रैष्मवासन्तिकान् मासानधीयानमप्य-
समवेतरूपं ग्राहयामास ॥ ५॥

एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः
शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौप-
कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं
तावदनधिगतमनोरथः कालेनाप्रमत्तेन
स्वयं गृह एव प्रमत्त उपसंहृतः ॥ ६॥

अथ यवीयसी द्विजसती स्वगर्भजातं
मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया
पतिलोकमगात् ॥ ७॥

पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां
विद्यायामेव पर्यवसितमतयो न परविद्यायां
जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८॥

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूके-
त्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते
कर्माणि च स कार्यमाणः परेच्छया करोति
विष्टितो वेतनतो वा याच्ञया यदृच्छया
वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति
परं नेन्द्रियप्रीतिनिमित्तं । नित्यनिवृत्तनिमित्त -
स्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः
सुखदुःखयोर्द्वन्द्वनिमित्तयोरसंभावितदेहाभिमानः ॥ ९॥

शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः
संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जन-
रजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजाति-
रिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो
विचचार ॥ १०॥

यदा तु परत आहारं कर्मवेतनत ईहमानः
स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि
करोति किन्तु न समं विषमं न्यूनमधिकमिति
वेद कणपिण्याकफलीकरणकुल्माषस्थाली-
पुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११॥

अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुष-
पशुमालभतापत्यकामः ॥ १२॥

तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः
परिधावन्तो निशि निशीथसमये तमसा-
वृतायामनधिगतपशव आकस्मिकेन विधिना
केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् ॥ १३॥

अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म-
निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-
गृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४॥

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन
वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभि-
रुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाज-
किसलयाङ्कुरफलोपहारोपेतया वैशस-
संस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण
च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५॥

अथ वृषलराजपणिः पुरुषपशोरसृगासवेन
देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसि-
मतिकरालनिशितमुपाददे ॥ १६॥

इति तेषां वृषलानां रजस्तमःप्रकृतीनां
धनमदरज उत्सिक्तमनसां भगवत्कला-
वीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां
हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य
साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य
ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा
सहसोच्चचाट सैव देवी भद्रकाली ॥ ॥ १७॥

स गो ना सं गो गो
भृशममर्षरोषावेशरभसविलसितभ्रुकुटि-
विटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानक-
वदना हन्तुकामेवेदं महाट्टहासमति-
संरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां
दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां
गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः
सह जगौ ननर्त च विजहार च शिरः
कन्दुकलीलया ॥ १८॥

एवमेव खलु महदभिचारातिक्रमः
कार्त्स्न्येनात्मने फलति ॥ १९॥

न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः
स्वशिरश्च्छेदन आपतितेऽपि विमुक्तदेहा-
द्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्व-
सुहृदात्मनां निर्वैराणां साक्षाद्भगवता-
निमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः
परिरक्ष्यमाणानां तत्पादमूलमकुतश्चि-
द्भयमुपसृतानां भागवतपरमहंसानाम् ॥ २०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥ ९॥

॥ दशमोऽध्यायः ॥
श्रीशुक उवाच
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिबिका-
वाहपुरुषान्वेषणसमये दैवेनोपसादितः
स द्विजवर उपलब्ध एष पीवा युवा
संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह
उवाह शिबिकां स महानुभावः ॥ १॥

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न
समाहिता पुरुषगतिस्तदा विषमगतां
स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत
आह हे वोढारः साध्वतिक्रमत किमिति
विषममुह्यते यानमिति ॥ २॥

अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्यो-
पायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥

न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः
साध्वेव वहामः अयमधुनैव नियुक्तोऽपि
न द्रुतं व्रजति नानेन सह वोढुमु ह वयं
पारयाम इति ॥ ४॥

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां
सांसर्गिकाणां भवितुमर्हतीति निश्चित्य
निशम्य कृपणवचो राजा रहूगण उपासित-
वृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थित-
मन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव
रजसाऽऽवृतमतिराह ॥ ५॥

अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घ-
मध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा
न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे
नो एवापर एते सङ्घट्टिन इति बहु विप्रलब्धो-
ऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व-
चरमकलेवरेऽवस्तुनि संस्थानविशेषे-
ऽहंममेत्यनध्यारोपितमिथ्याप्रत्ययो
ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६॥

अथ पुनः स्वशिबिकायां विषमगतायां
प्रकुपित उवाच रहूगणः किमिदमरे त्वं
जीवन्मृतो मां कदर्थीकृत्य भर्तृशासन-
मतिचरसि प्रमत्तस्य च ते करोमि
चिकित्सां दण्डपाणिरिव जनताया
यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७॥

एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं
रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-
भगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्
ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा
योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान
इव विगतस्मय इदमाह ॥ ८॥

ब्राह्मण उवाच
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः ॥ ९॥

स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड्भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहं मदः शुचो
देहेन जातस्य हि मे न सन्ति ॥ १०॥

जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥

विशेषबुद्धेर्विवरं मनाक्च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते ॥ १२॥

उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥

श्रीशुक उवाच
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर
उपशमशील उपरतानात्म्यनिमित्त उपभोगेन
कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४॥

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-
जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार-
स्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहु
योगग्रन्थसम्मतं त्वरयावरुह्य शिरसा
पादमूलमुपसृतः क्षमापयन् विगत-
नृपदेवस्मय उवाच ॥ १५॥

कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय
नश्चेदसि नोत शुक्लः ॥ १६॥

नाहं विशङ्के सुरराजवज्रान्न
त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के
भृशं ब्रह्मकुलावमानात् ॥ १७॥

तद्ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो
न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥
अहं च योगेश्वरमात्मतत्त्वविदां
मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं तत्साक्षाद्धरिं
ज्ञानकलावतीर्णम् ॥ १९॥

स वै भवाँल्लोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपि स्वित् ।
योगेश्वराणां गतिमन्धबुद्धिः
कथं विचक्षीत गृहानुबन्धः ॥ २०॥

दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात्समूल
इष्टो व्यवहारमार्गः ॥ २१॥

स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसन्निकर्षा-
त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥

शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम् ॥ २३॥

तन्मे भवान् नरदेवाभिमानमदेन
तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्री दृशमार्तबन्धो
यथा तरे सदवध्यानमंहः ॥ २४॥

न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृ-
ङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे दशमोऽध्यायः ॥ १०॥

॥ एकादशोऽध्यायः ॥
ब्राह्मण उवाच
अकोविदः कोविदवादवादान्
वदस्यथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारमेनं
तत्त्वावमर्शेन सहामनन्ति ॥ १॥

तथैव राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धो नु चकास्ति साधुः ॥ २॥

न तस्य तत्त्वग्रहणाय साक्षा-
द्वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं
न यस्य हेयानुमितं स्वयं स्यात् ॥ ३॥

यावन्मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं कुशलं चेतरं वा ॥ ४॥

स वासनात्मा विषयोपरक्तो
गुणप्रवाहो विकृतः षोडशात्मा ।
बिभ्रत्पृथङ्नामभि रूपभेद-
मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५॥

दुःखं सुखं व्यतिरिक्तं च तीव्रं
कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा
स्वदेहिनं संसृतिचक्रकूटः ॥ ६॥

तावानयं व्यवहारः सदाविः
क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।
तस्मान्मनो लिङ्गमदो वदन्ति
गुणागुणत्वस्य परावरस्य ॥ ७॥

गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यमथो मनः स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखाः सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८॥

एकादशासन्मनसो हि वृत्तय
आकूतयः पञ्च धियोऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमीः ॥ ९॥

गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहुः ॥ १०॥

द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११॥

क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य
मायारचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२॥

क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयंज्योतिरजः परेशः ।
नारायणो भगवान्वासुदेवः
स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३॥

यथानिलः स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४॥

न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५॥

न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६॥

भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ॥ ११॥

॥ द्वादशोऽध्यायः ॥
रहूगण उवाच
नमो नमः कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूतद्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥ १॥

ज्वरामयार्तस्य यथागदं
सन्निदाघदग्धस्य यथा हिमाम्भः ।
कुदेहमानाहिविदष्टदृष्टे-
र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २॥

तस्माद्भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥ ३॥

यदाह योगेश्वर दृश्यमानं
क्रियाफलं सद्व्यवहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे ॥ ४॥

ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः ॥ ५॥

अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्धः ॥ ६॥

शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन् निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्टः ॥ ७॥

यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद्व्यवहारमूलं
निरूप्यतां सत्क्रिययानुमेयम् ॥ ८॥

एवं निरुक्तं क्षितिशब्दवृत्त
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेषः ॥ ९॥

एवं कृशं स्थूलमणुर्बृहद्यदसच्च
सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥ १०॥

ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ ११॥

रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद्गृहाद्वा ।
न छन्दसा नैव जलाग्निसूर्यैर्विना
महत्पादरजोऽभिषेकम् ॥ १२॥

यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं
सतीं यच्छति वासुदेवे ॥ १३॥

अहं पुरा भरतो नाम राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४॥

सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥ १५॥

तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोहः ।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः ॥ १२॥

॥ त्रयोदशोऽध्यायः ॥
ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तमःसत्त्वविभक्तकर्मदृक् ।
स एष सार्थोऽर्थपरः परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥ १॥

यस्यामिमे षण्नरदेव दस्यवः
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृकाः ॥ २॥

प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुतः ।
क्वचित्तु गन्धर्वपुरं प्रपश्यति
क्वचित्क्वचिच्चाशु रयोल्मुकग्रहम् ॥ ३॥

निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम् ।
क्वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्षः ॥ ४॥

अदृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्वचित् ॥ ५॥

क्वचिद्वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिदग्नितप्तो
निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६॥

शूरैर्हृतस्वः क्व च निर्विण्णचेताः
शोचन्विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुरं प्रविष्टः
प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७॥

चलन् क्वचित्कण्टकशर्कराङ्घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८॥

क्वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९॥

कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमानः ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १०॥

क्वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन् यच्च किञ्चि-
द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीनः ।
याचन् परादप्रतिलब्धकामः
पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२॥

अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन् मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्नः ॥ १३॥

तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वनः पारमुपैति योगम् ॥ १४॥

मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन् न तु तद्व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५॥

प्रसज्जति क्वापि लता भुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रैः ॥ १६॥

तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रियः
परस्परोद्वीक्षणविस्मृतावधिः ॥ १७॥

द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवशः स्वबन्धने ।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८॥

अतः कथञ्चित्स विमुक्त आपदः
पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९॥

रहूगण त्वमपि ह्यध्वनोऽस्य
सन्न्यस्तदण्डः कृतभूतमैत्रः ।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥ २०॥

राजोवाच
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥ २१॥

न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२॥

नमो महद्भ्योऽस्तु नमः शिशुभ्यो
नमो युवभ्यो नम आवटुभ्यः ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३॥

श्रीशुक उवाच
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः
सिन्धुपतय आत्मसतत्त्वं विगणयतः
परानुभावः परमकारुणिकतयोपदिश्य
रहूगणेन सकरुणमभिवन्दितचरण
आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥ २४॥

सौवीरपतिरपि सुजनसमवगतपरमात्म-
सतत्त्व आत्मन्यविद्याध्यारोपितां च
देहात्ममतिं विससर्ज एवं हि नृप भगव-
दाश्रिताश्रितानुभावः ॥ २५॥

राजोवाच
यो ह वा इह बहुविदा महाभागवत
त्वयाभिहितः परोक्षेण वचसा जीवलोक-
भवाध्वा स ह्यार्य मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ
तदेवैतद्दुरवगमं समवेतानुकल्पेन
निर्दिश्यतामिति ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः ॥ १३॥

॥ चतुर्दशोऽध्यायः ॥
स होवाच
य एष देहात्ममानिनां सत्त्वादिगुण-
विशेषविकल्पितकुशलाकुशलसमवहार-
विनिर्मितविविधदेहावलिभिर्वियोग-
संयोगादि अनादिसंसारानुभवस्य
द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्
दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य
भगवतो विष्णोर्वशवर्तिन्या मायया
जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः
स्वदेहनिष्पादितकर्मानुभवः श्मशानव-
दशिवतमायां संसाराटव्यां गतो नाद्यापि
विफलबहुप्रतियोगेहस्तत्तापोपशमनीं
हरिगुरुचरणारविन्दमधुकरानुपदवी-
मवरुन्धे ॥ १॥

यस्यामु ह वा एते षडिन्द्रियनामानः
कर्मणा दस्यव एव ते तद्यथा पुरुषस्य
धनं यत्किञ्चिद्धर्मौपयिकं बहु कृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं
धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राण-
सङ्कल्पव्यवसायगृहग्राम्योपभोगेन
कुनाथस्याजितात्मनो यथा सार्थस्य
विलुम्पन्ति ॥ २॥

अथ च यत्र कौटुम्बिका दारापत्यादयो
नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि
कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं
मिषतोऽपि हरन्ति ॥ ३॥

यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं
क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भि-
र्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं
यस्मिन् न हि कर्माण्युत्सीदन्ति यदयं
कामकरण्ड एष आवसथः ॥ ४॥

तत्र गतो दंशमशकसमापसदैर्मनुजैः
शलभशकुन्ततस्करमूषकादिभिरुपरुध्य-
मानबहिःप्राणः क्वचित्परिवर्तमानो-
ऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्त-
मनसानुपपन्नार्थं नरलोकं गन्धर्वनगर-
मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ५॥

तत्र च क्वचिदातपोदकनिभान् विषया-
नुपधावति पानभोजनव्यवायादि
व्यसनलोलुपः ॥ ६॥

क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं
तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्स-
त्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७॥

अथ कदाचिन्निवासपानीयद्रविणा-
द्यनेकात्मोपजीवनाभिनिवेश एतस्यां
संसाराटव्यामितस्ततः परिधावति ॥ ८॥

क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोह-
मारोपितस्तत्कालरजसा रजनीभूत
इवासाधुमर्यादो रजस्वलाक्षोऽपि
दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९॥

क्वचित्सकृदवगतविषयवैतथ्यः स्वयं
पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥ १०॥

क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं
प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेना-
तिव्यथितकर्णमूलहृदयः ॥ ११॥

स यदा दुग्धपूर्वसुकृतस्तदा कारस्कर-
काकतुण्डाद्यपुण्यद्रुमलताविषोदपानव-
दुभयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं
जीवन् म्रियमाण उपधावति ॥ १२॥

एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः
स्खलनवदुभयतोऽपि दुःखदं पाखण्ड-
मभियाति ॥ १३॥

यदा तु परबाधयान्ध आत्मने नोपनमति
तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु
भक्षयति ॥ १४॥

क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुर-
मसुखोदर्कं शोकाग्निना दह्यमानो भृशं
निर्वेदमुपगच्छति ॥ १५॥

क्वचित्कालविषमितराजकुलरक्षसापहृत-
प्रियतमधनासुः प्रमृतक इव विगतजीव-
लक्षण आस्ते ॥ १६॥

कदाचिन्मनोरथोपगतपितृपितामहाद्यस-
त्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७॥

क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरि-
मारुरुक्षमाणो लोकव्यसनकर्षितमनाः
कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८॥

क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना
गृहीतसारः स्वकुटुम्बाय क्रुध्यति ॥ १९॥

स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि
मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन
वेद शव इवापविद्धः ॥ २०॥

कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकै-
रलब्धनिद्राक्षणो व्यथितहृदयेनानु-
क्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१॥

कर्हि स्म चित्काममधुलवान् विचिन्वन्
यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा
स्वामिभिर्वा निहतः पतत्यपारे निरये ॥ २२॥

अथ च तस्मादुभयथापि हि कर्मास्मि-
न्नात्मनः संसारावपनमुदाहरन्ति ॥ २३॥

मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति
तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४॥

क्वचिच्च शीतवाताद्यनेकाधिदैविक-
भौतिकात्मीयानां दशानां प्रतिनिवारणे-
ऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५॥

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मन्येभ्यो वा काकिणिकामात्रमप्यपहरन्
यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् ॥ २६॥

अध्वन्यमुष्मिन्निम उपसर्गास्तथा
सुखदुःखरागद्वेषभयाभिमानप्रमादोन्माद-
शोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासा-धिव्याधिजन्मजरामरणादयः ॥ २७॥

क्वापि देवमायया स्त्रिया भुजलतोपगूढः
प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भा-
कुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्र-
भाषितावलोकविचेष्टितापहृतहृदय आत्मान-
मजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८॥

कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रा-
त्परमाण्वादि द्विपरार्धापवर्गकालोपलक्षणा-
त्परिवर्तितेन वयसा रंहसा हरत आब्रह्म-
तृणस्तम्बादीनां भूतानामनिमिषतो मिषतां
वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं
साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्ड-
देवताः कङ्कगृध्रबकवटप्राया आर्यसमय-
परिहृताः साङ्केत्येनाभिधत्ते ॥ २९॥

यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरुवञ्चितो
ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादि
श्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्या-
राधनमेव तदरोचयन् शूद्रकुलं भजते निगमा-
चारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं
यथा वानरजातेः ॥ ३०॥

तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपण-
बुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधिः ॥ ३१॥

क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा
वानरः सुतदारवत्सलो व्यवायक्षणः ॥ ३२॥

एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि
गिरिकन्दरप्राये ॥ ३३॥

क्वचिच्छीतवाताद्यनेकदैविकभौतिका-
त्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो
दुरन्तविषयविषण्ण आस्ते ॥ ३४॥

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मुपयाति वित्तशाठ्येन ॥ ३५॥

क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोग-
विहीनो यावदप्रतिलब्धमनोरथोपगतादाने-
ऽवसितमतिस्ततस्ततोऽवमानादीनि
जनादभिलभते ॥ ३६॥

एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि
पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७॥

एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्ग-
बाधित आपन्नविपन्नो यत्र यस्तमु ह
वावेतरस्तत्र विसृज्य जातं जातमुपादाय
शोचन्मुह्यन्बिभ्यद्विवदन् क्रन्दन्संहृष्यन्
गायन्नह्यमानः साधुवर्जितो नैवावर्तते-
ऽद्यापि यत आरब्ध एष नरलोकसार्थो
यमध्वनः पारमुपदिशन्ति ॥ ३८॥

यदिदं योगानुशासनं न वा एतदवरुन्धते
यन्न्यस्तदण्डा मुनय उपशमशीला
उपरतात्मानः समवगच्छन्ति ॥ ३९॥

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः
किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः ॥ ४०॥

कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चि-
न्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरिगतोऽपि ॥ ४१॥

तस्येदमुपगायन्ति -
आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ ४२॥

यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ ४३॥

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४॥

यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन् मृगत्वमपि यः समुदाजहार ॥ ४५॥

य इदं भागवतसभाजितावदातगुणकर्मणो
राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं
धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुश‍ृणो-
त्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष
आत्मन आशास्ते न काञ्चन परत इति ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम
चतुर्दशोऽध्यायः ॥ १४॥

॥ पञ्चदशोऽध्यायः ॥
श्रीशुक उवाच
भरतस्यात्मजः सुमतिर्नामाभिहितो
यमु ह वाव केचित्पाखण्डिन ऋषभ-
पदवीमनुवर्तमानं चानार्या अवेद-
समाम्नातां देवतां स्वमनीषया पापीयस्या
कलौ कल्पयिष्यन्ति ॥ १॥

तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २॥

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां
सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह
उपजातः ॥ ३॥

य आत्मविद्यामाख्याय स्वयं संशुद्धो
महापुरुषमनुसस्मार ॥ ४॥

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय
आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः
स्तुत्यामजभूमानावजनिषाताम् ॥ ५॥

भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो
देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज
आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मा-
न्नक्त आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो गयो
राजर्षिप्रवर उदारश्रवा अजायत । साक्षा-
द्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीत-
सत्त्वस्य कलात्मवत्त्वादि लक्षणेन
महापुरुषतां प्राप्तः ॥ ६॥

स वै स्वधर्मेण प्रजापालनपोषणप्रीणनो-
पलालनानुशासनलक्षणेनेज्यादिना च
भगवति महापुरुषे परावरे ब्रह्मणि
सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मवि-च्चरणानुसेवयापादितभगवद्भक्तियोगेन
चाभीक्ष्णशः परिभावितातिशुद्धमति-
रुपरतानात्म्य आत्मनि स्वयमुपलभ्य-
मानब्रह्मात्मानुभवोऽपि निरभिमान
एवावनिमजूगुपत् ॥ ७॥

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८॥

गयं नृपः कः प्रतियाति कर्मभि-
र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्रीः सदसस्पतिः सतां
सत्सेवकोऽन्यो भगवत्कलामृते ॥ ९॥

यमभ्यषिञ्चन् परया मुदा सतीः
सत्याशिषो दक्षकन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराशिषो
निराशिषो गुणवत्सस्नुतोधाः ॥ १०॥

छन्दांस्यकामस्य च यस्य कामान्
दुदूहुराजह्रुरथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा
यदाशिषां षष्ठमंशं परेत्य ॥ ११॥

यस्याध्वरे भगवानध्वरात्मा
मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धा विशुद्धाचलभक्तियोग-
समर्पितेज्याफलमाजहार ॥ १२॥

यत्प्रीणनाद्बर्हिषि देवतिर्यङ्-
मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्वजीवः
प्रीतः स्वयं प्रीतिमगाद्गयस्य ॥ १३॥

गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन
इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां
सम्राडजनिष्ट ॥ १४॥

तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां
बिन्दुमानुदपद्यत तस्मात्सरघायां
मधुर्नामाभवन्मधोः सुमनसि वीरव्रत-
स्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः
सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट
त्वष्टुर्विरोचनायां विरजो विरजस्य शतजि-
त्प्रवरं पुत्रशतं कन्या च विषूच्यां किल
जातम् ॥ १५॥

तत्रायं श्लोकः
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः ।
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ॥ १५॥

॥ षोडशोऽध्यायः ॥
राजोवाच
उक्तस्त्वया भूमण्डलायामविशेषो याव-
दादित्यस्तपति यत्र चासौ ज्योतिषां
गणैश्चन्द्रमा वा सह दृश्यते ॥ १॥

तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः
सप्तसिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीप-
विशेषविकल्पस्त्वया भगवन् खलु सूचित
एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥ २॥

भगवतो गुणमये स्थूलरूप आवेशितं मनो
ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे
ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं
तदु हैतद्गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३॥

ऋषिरुवाच
न वै महाराज भगवतो मायागुणविभूतेः
काष्ठां मनसा वचसा वाधिगन्तुमलं
विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव
भूगोलकविशेषं नामरूपमानलक्षणतो
व्याख्यास्यामः ॥ ४॥

यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तर-
कोशो नियुतयोजनविशालः समवर्तुलो
यथा पुष्करपत्रम् ॥ ५॥

यस्मिन् नव वर्षाणि नवयोजनसहस्रायामा-
न्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ ६॥

एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य
नाभ्यामवस्थितः सर्वतः सौवर्णः कुल-
गिरिराजो मेरुर्द्वीपायामसमुन्नाहः
कर्णिकाभूतः कुवलयकमलस्य मूर्धनि
द्वात्रिंशत्सहस्रयोजनविततो मूले षोडश-
सहस्रं तावतान्तर्भूम्यां प्रविष्टः ॥ ७॥

उत्तरोत्तरेणेलावृतं नीलः श्वेतः श‍ृङ्गवानिति
त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादा-
गिरयः प्रागायता उभयतः क्षारोदावधयो
द्विसहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर
उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ ८॥

एवं दक्षिणेनेलावृतं निषधो हेमकूटो
हिमालय इति प्रागायता यथा नीलादयो-
ऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुष-
भारतानां यथासङ्ख्यम् ॥ ९॥

तथैवेलावृतमपरेण पूर्वेण च माल्यव-
द्गन्धमादनावानीलनिषधायतौ द्विसहस्रं
पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते ॥ १०॥

मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद
इत्ययुतयोजनविस्तारोन्नाहा मेरोः
चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ॥ ११॥

चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधा-
श्चत्वारः पादपप्रवराः पर्वतकेतव
इवाधिसहस्रयोजनोन्नाहास्तावद्विटप-
विततयः शतयोजनपरिणाहाः ॥ १२॥

ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला
यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि
स्वाभाविकानि भरतर्षभ धारयन्ति ॥ १३॥

देवोद्यानानि च भवन्ति चत्वारि नन्दनं
चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥ १४॥

येष्वमरपरिवृढाः सह सुरललनाललाम-
यूथपतय उपदेवगणैरुपगीयमानमहिमानः
किल विहरन्ति ॥ १५॥

मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेव-
चूतशिरसो गिरिशिखरस्थूलानि फला-
न्यमृतकल्पानि पतन्ति ॥ १६॥

तेषां विशीर्यमाणानामतिमधुरसुरभि-
सुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी
मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृत-
मुपप्लावयति ॥ १७॥

यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजन-
वधूनामवयवस्पर्शसुगन्धवातो दशयोजनं
समन्तादनुवासयति ॥ १८॥

एवं जम्बूफलानामत्युच्चनिपातविशीर्णाना-
मनस्थिप्रायाणामिभकायनिभानां रसेन
जम्बू नाम नदी मेरुमन्दरशिखरादयुत-
योजनादवनितले निपतन्ती दक्षिणेनात्मानं
यावदिलावृतमुपस्यन्दयति ॥ १९॥

तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेना-
नुविध्यमाना वाय्वर्कसंयोगविपाकेन
सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं
भवति ॥ २०॥

यदु ह वाव विबुधादयः सह युवतिभि-
र्मुकुटकटककटिसूत्राद्याभरणरूपेण
खलु धारयन्ति ॥ २१॥

यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य
कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः
पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणा-
त्मानमिलावृतमनुमोदयन्ति ॥ २२॥

या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः
समन्ताच्छतयोजनमनुवासयति ॥ २३॥

एवं कुमुदनिरूढो यः शतवल्शो नाम
वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधि-
मधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः
सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्त-स्तमुत्तरेणेलावृतमुपयोजयन्ति ॥ २४॥

यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजराऽऽमय-
मृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा
भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥ २५॥

कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिर-
पतङ्गरुचकनिषधशिनीवासकपिलशङ्ख-
वैदूर्यजारुधिहंसऋषभनागकालञ्जर-
नारदादयो विंशति गिरयो मेरोः
कर्णिकाया इव केसरभूता मूलदेशे
परित उपकॢप्ताः ॥ २६॥

जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजन-
सहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ
भवतः एवमपरेण पवनपारियात्रौ
दक्षिणेन कैलासकरवीरौ प्रागायता-
वेवमुत्तरतस्त्रिश‍ृङ्गमकरावष्टभिरेतैः
परिसृतोऽग्निरिव परितश्चकास्ति
काञ्चनगिरिः ॥ २७॥

मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत
उपकॢप्तां पुरीमयुतयोजनसाहस्रीं
समचतुरस्रां शातकौम्भीं वदन्ति ॥ २८॥

तामनुपरितो लोकपालानामष्टानां यथादिशं
यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ॥ २९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥ १६॥

॥ सप्तदशोऽध्यायः ॥
श्रीशुक उवाच
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णो-
र्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नो-
र्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या
बाह्यजलधारा तच्चरणपङ्कजावनेजना-
रुणकिञ्जल्कोपरञ्जिताखिलजगदघ-
मलापहोपस्पर्शनामला साक्षाद्भगव-
त्पदीत्यनुपलक्षितवचोऽभिधीय-
मानातिमहता कालेन युगसहस्रो-
पलक्षणेन दिवो मूर्धन्यवततार
यत्तद्विष्णुपदमाहुः ॥ १॥

यत्र ह वाव वीरव्रत औत्तानपादिः परम-
भागवतोऽस्मत्कुलदेवताचरणारविन्दो-
दकमिति यामनुसवन मुत्कृष्यमाणभगव-
द्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगल-
कुड्मलविगलितामलबाष्पकलयाभि-
व्यज्यमानरोमपुलककुलकोऽधुनापि
परमादरेण शिरसा बिभर्ति ॥ २॥

ततः सप्तर्षयस्तत्प्रभावाभिज्ञा यां ननु
तपस आत्यन्तिकी सिद्धिरेतावती भगवति
सर्वात्मनि वासुदेवेऽनुपरतभक्तियोग-
लाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्ति-
मिवागतां मुमुक्षव इव सबहुमान-
मद्यापि जटाजूटैरुद्वहन्ति ॥ ३॥

ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेव-
यानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने
निपतति ॥ ४॥

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभि-
श्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवा-
भिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५॥

सीता तु ब्रह्मसदनात्केसराचलादि
गिरिशिखरेभ्योऽधोऽधःप्रस्रवन्ती
गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं
प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६॥

एवं माल्यवच्छिखरान्निष्पतन्ती ततो-
ऽनुपरतवेगा केतुमालमभिचक्षुः प्रतीच्यां
दिशि सरित्पतिं प्रविशति ॥ ७॥

भद्रा चोत्तरतो मेरुशिरसो निपतिता
गिरिशिखराद्गिरिशिखरमतिहाय श‍ृङ्गवतः
श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित
उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८॥

तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि
गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटा-
न्यतिरभसतररंहसा लुठयन्ती भारत-
मभिवर्षं दक्षिणस्यां दिशि जलधिमभि-
प्रविशति यस्यां स्नानार्थं चागच्छतः
पुंसः पदे पदेऽश्वमेधराजसूयादीनां
फलं न दुर्लभमिति ॥ ९॥

अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो
मेर्वादिगिरिदुहितरः शतशः ॥ १०॥

तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट-
वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११॥

एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां
देवकल्पानां नागायुतप्राणानां वज्रसंहनन-
बलवयोमोदप्रमुदितमहासौरतमिथुन-
व्यवायापवर्गवर्षधृतैकगर्भकलत्राणां
तत्र तु त्रेतायुगसमः कालो वर्तते ॥ १२॥

यत्र ह देवपतयः स्वैः स्वैर्गणनायकै-
र्विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफल-
किसलयश्रियानम्यमानविटपलता-
विटपिभिरुपशुम्भमानरुचिरकाननाश्रमा-
यतनवर्षगिरिद्रोणीषु तथा चामल-
जलाशयेषु विकचविविधनववनरुहामोद-
मुदितराजहंसजलकुक्कुटकारण्डवसारस-
चक्रवाकादिभिः मधुकरनिकराकृतिभि-
रुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदैः
सुललितसुरसुन्दरीणां कामकलिलविलास-
हासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं
विहरन्ति ॥ १३॥

नवस्वपि वर्षेषु भगवान् नारायणो
महापुरुषः पुरुषाणां तदनुग्रहायात्मतत्त्व-
व्यूहेनात्मनाद्यापि सन्निधीयते ॥ १४॥

इलावृते तु भगवान् भव एक एव पुमान्
न ह्यन्यस्तत्रापरो निर्विशति भवान्याः
शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभाव-
स्तत्पश्चाद्वक्ष्यामि ॥ १५॥

भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो
भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं
मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्म-
समाधिरूपेण सन्निधाप्यैतदभिगृणन् भव
उपधावति ॥ १६॥

श्रीभगवानुवाच
ॐ नमो भगवते महापुरुषाय सर्वगुण-
सङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १७॥

भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
भवापहं त्वा भवभावमीश्वरम् ॥ १८॥

न यस्य मायागुणचित्तवृत्तिभि-
र्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां
कस्तं न मन्येत जिगीषुरात्मनः ॥ १९॥

असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ २०॥

यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमृषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु ॥ २१॥

यस्याद्य आसीद्गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल ।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे ॥ २१॥

एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहं वैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुग्रहादिदम् ॥ २२॥

यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुणसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७॥

॥ अष्टादशोऽध्यायः ॥
श्रीशुक उवाच
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः
पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य
प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण
समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १॥

भद्रश्रवस ऊचुः
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २॥

अहो विचित्रं भगवद्विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३॥

वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४॥

विश्वोद्भवस्थाननिरोधकर्म ते
ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ ५॥

वेदान् युगान्ते तमसा तिरस्कृतान्
रसातलाद्यो नृतुरङ्गविग्रहः ।
प्रत्याददे वै कवयेऽभियाचते
तस्मै नमस्तेऽवितथेहिताय इति ॥ ६॥

हरिवर्षे चापि भगवान् नरहरिरूपेणास्ते
तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं
रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरितः
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह
तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७॥

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे
आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्
रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा
अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ॥ ८॥

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी ॥ ९॥

मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद्भगवत्प्रियेषु नः ।
यः प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः ॥ १०॥

यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्यजोऽन्तःश्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम् ॥ ११॥

यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहिः ॥ १२॥

हरिर्हि साक्षाद्भगवान् शरीरिणामात्मा
झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३॥

तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति ॥ १४॥

केतुमालेऽपि भगवान् कामदेवस्वरूपेण
लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां
पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्र-
परिसङ्ख्यानानां यासां गर्भा महापुरुष-
महास्त्रतेजसोद्वेजितमनसां विध्वस्ता
व्यसवः संवत्सरान्ते विनिपतन्ति ॥ १५॥

अतीव सुललितगतिविलासविलसित-
रुचिरहासलेशावलोकलीलया किञ्चि-
दुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदना-
रविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते ॥ १६॥

तद्भगवतो मायामयं रूपं परमसमाधि-
योगेन रमादेवी संवत्सरस्य रात्रिषु
प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभि-
रुपास्ते इदं चोदाहरति ॥ १७॥

ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां
चित्तीनां चेतसां विशेषाणां चाधिपतये
षोडशकलाय च्छन्दोमयायान्नमयाया-
मृतमयाय सर्वमयाय सहसे ओजसे
बलाय कान्ताय कामाय नमस्ते
उभयत्र भूयात् ॥ १८॥

स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १९॥

स वै पतिः स्यादकुतोभयः स्वयं
समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधि मन्यते परम् ॥ २०॥

या तस्य ते पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद्भग्नयाच्ञा भगवन् प्रतप्यते ॥ २१॥

मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यन्त
उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्पादपरायणान्न मां
विन्दन्त्यहं त्वद्धृदया यतोऽजित ॥ २२॥

स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३॥

रम्यके च भगवतः प्रियतमं मात्स्य-
मवताररूपं तद्वर्षपुरुषस्य मनोः
प्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४॥

ॐ नमो भगवते मुख्यतमाय नमः
सत्त्वाय प्राणायौजसे सहसे बलाय
महामत्स्याय नम इति ॥ २५॥

अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना
यथा दारुमयीं नरः स्त्रियम् ॥ २६॥

यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक्समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते ॥ २७॥

भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरुक्रमतेज ओजसा तस्मै
जगत्प्राणगणात्मने नम इति ॥ २८॥

हिरण्मयेऽपि भगवान् निवसति कूर्मतनुं
बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह
वर्षपुरुषैः पितृगणाधिपतिरुपधावति
मन्त्रमिमं चानुजपति ॥ २९॥

ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३०॥

यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भनात्तस्मै
नमस्तेऽव्यपदेशरूपिणे ॥ ३१॥

जरायुजं स्वेदजमण्डजोद्भिदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२॥

यस्मिन्नसङ्ख्येयविशेषनामरूपाकृतौ
कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्वदृशापनीयते
तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ॥ ३३॥

उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः
कृतवराहरूप आस्ते तं तु देवी हैषा भूः
सह कुरुभिरस्खलितभक्तियोगेनोपधावति
इमां च परमामुपनिषदमावर्तयति ॥ ३४॥

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय
यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय
नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५॥

यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६॥

द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नमः ॥ ३७॥

करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणैः ।
माया यथायो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८॥

प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः ॥ १८॥

॥ एकोनविंशोऽध्यायः ॥
श्रीशुक उवाच
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं
लक्ष्मणाग्रजं सीताभिरामं रामं
तच्चरणसन्निकर्षाभिरतः परमभागवतो
हनुमान् सह किम्पुरुषैरविरत-
भक्तिरुपास्ते ॥ १॥

आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां
परमकल्याणीं भर्तृभगवत्कथां समुप-
श‍ृणोति स्वयं चेदं गायति ॥ २॥

ॐ नमो भगवते उत्तमश्लोकाय नम
आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन
उपासितलोकाय नमः साधुवादनिकषणाय
नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय
नम इति ॥ ३॥

यत्तद्विशुद्धानुभवमात्रमेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक्प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये ॥ ४॥

मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभोः ।
कुतोऽन्यथा स्याद्रमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य ॥ ५॥

न वै स आत्माऽऽत्मवतां सुहृत्तमः
सक्तस्त्रिलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्ष्मणं चापि विहातुमर्हति ॥ ६॥

न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकसश्चकार
सख्ये बत लक्ष्मणाग्रजः ॥ ७॥

सुरोऽसुरो वाप्यथ वानरो नरः
सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान् दिवमिति ॥ ८॥

भारतेऽपि वर्षे भगवान् नरनारायणाख्य
आकल्पान्तमुपचितधर्म ज्ञानवैराग्यैश्वर्यो-
पशमोपरमात्मोपलम्भनमनुग्रहायात्मवता-
मनुकम्पया तपोऽव्यक्तगतिश्चरति ॥ ९॥

तं भगवान् नारदो वर्णाश्रमवतीभिर्भारतीभिः
प्रजाभिर्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां
भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः
परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥ १०॥

ॐ नमो भगवते उपशमशीलायोपरता-
नात्म्याय नमोऽकिञ्चनवित्ताय ऋषि-
ऋषभाय नरनारायणाय परमहंसपरम-
गुरवे आत्मारामाधिपतये नमो नम इति ॥ ११॥

गायति चेदम् ।
कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देहगतोऽपि दैहिकैः ।
द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते
तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ १२॥

इदं हि योगेश्वर योगनैपुणं
हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झितदुष्कलेवरः ॥ १३॥

यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययाद्यस्तस्य
यत्नः श्रम एव केवलम् ॥ १४॥

तन्नः प्रभो त्वं कुकलेवरार्पितां
त्वन्माययाहंममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः स्वभावमिति ॥ १५॥

भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति
बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट-
ऋषभः कूटकः कोल्लकः सह्यो देवगिरि-
रृष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो
वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः
पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः
ककुभो नीलो गोकामुख इन्द्रकीलः
कामगिरिरिति चान्ये च शतसहस्रशः
शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च
सन्त्यसङ्ख्याताः ॥ १६॥

एतासामपो भारत्यः प्रजा नामभिरेव
पुनन्तीनामात्मना चोपस्पृशन्ति ॥ १७॥

चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला
वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता
तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी
निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा
चर्मण्वती सिन्धुरन्धः शोणश्च नदौ महानदी
वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी
मन्दाकिनी यमुना सरस्वती दृषद्वती
गोमती सरयू रोधस्वती सप्तवती सुषोमा
शतद्रूश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी
विश्वेति महानद्यः ॥ १८॥

अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ल-
लोहितकृष्णवर्णेन स्वारब्धेन कर्मणा
दिव्यमानुषनारकगतयो बह्व्य आत्मन
आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते
यथा वर्णविधानमपवर्गश्चापि भवति ॥ १९॥

योऽसौ भगवति सर्वभूतात्मन्यनात्म्ये-
ऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवे-
ऽनन्यनिमित्तभक्तियोगलक्षणो नानागति-
निमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि
महापुरुषपुरुषप्रसङ्गः ॥ २०॥

एतदेव हि देवा गायन्ति -
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ २१॥

किं दुष्करैर्नः क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपादपङ्कजस्मृतिः
प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २२॥

कल्पायुषां स्थानजयात्पुनर्भवात्क्षणायुषां
भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः
सन्न्यस्य संयान्त्यभयं पदं हरेः ॥ २३॥

न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४॥

प्राप्ता नृजातिं त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्नपुनर्भवाय ते
भूयो वनौका इव यान्ति बन्धनम् ॥ २५॥
यैः श्रद्धया बर्हिषि भागशो
हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ् नामभिराहुतो मुदा
गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥ २६॥

सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम् ॥ २७॥

यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज्जन्म नः
स्याद्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८॥

श्रीशुक उवाच
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक
उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां
महीं परितो निखनद्भिरुपकल्पितान् ॥ २९॥

तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो
रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो
लङ्केति ॥ ३०॥

एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो
यथोपदेशमुपवर्णित इति ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः ॥ १९॥

॥ विंशोऽध्यायः ॥
श्रीशुक उवाच
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो
वर्षविभाग उपवर्ण्यते ॥ १॥

जम्बूद्वीपोऽयं यावत्प्रमाणविस्तार-
स्तावता क्षारोदधिना परिवेष्टितो यथा
मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो
द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो
यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-
प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो
यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः
प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं
सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य
आत्मजेभ्य आकलय्य स्वयमात्म-
योगेनोपरराम ॥ २॥

शिवं यवसं सुभद्रं शान्तं क्षेमममृत-
मभयमिति वर्षाणि तेषु गिरयो नद्यश्च
सप्तैवाभिज्ञाताः ॥ ३॥

मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान्
सुपर्णो हिरण्यष्ठीवो मेघमाल इति
सेतुशैलाः । अरुणा नृम्णाङ्गिरसी सावित्री
सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्यः
यासां जलोपस्पर्शनविधूतरजस्तमसो
हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः
सहस्रायुषो विबुधोपमसन्दर्शन-
प्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं
त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४॥

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५॥

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः
सहो बलं बुद्धिर्विक्रम इति च सर्वेषा-
मौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥ ६॥

प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा
तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः
समानेन सुरोदेनावृतः परिवृङ्क्ते ॥ ७॥

यत्र ह वै शाल्मली प्लक्षायामा यस्यां
वाव किल निलयमाहुर्भगवतश्छन्दः स्तुतः
पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ॥ ८॥

तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः
स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि
व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं
पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९॥

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः
शतश‍ृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः
सहस्रश्रुतिरिति अनुमतिः सिनीवाली
सरस्वती कुहू रजनी नन्दा राकेति ॥ १०॥

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धर-
संज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन
यजन्ते ॥ ११॥

स्वगोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः ।
प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति ॥ १२॥

एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो
घृतोदेन यथा पूर्वः कुशद्वीपो यस्मिन्
कुशस्तम्बो देवकृतस्तद्द्वीपाख्याकरो ज्वलन
इवापरः स्वशष्परोचिषा दिशो विराजयति ॥ १३॥

तद्द्वीपपतिः प्रैयव्रतो राजन् हिरण्यरेता नाम
स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य
स्वयं तप आतिष्ठत वसुवसुदानदृढरुचिना-
भिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः ॥ १४॥
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः
सप्त सप्तैव चक्रश्चतुःश‍ृङ्गः कपिलश्चित्रकूटो
देवानीक ऊर्ध्वरोमा द्रविण इति । रसकुल्या
मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा
घृतच्युता मन्त्रमालेति ॥ १५॥

यासां पयोभिः कुशद्वीपौकसः कुशल-
कोविदाभियुक्तकुलकसंज्ञा भगवन्तं
जातवेदसरूपिणं कर्मकौशलेन यजन्ते ॥ १६॥

परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७॥

तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः
स्वमानेन क्षीरोदेन परित उपकॢप्तो वृतो
यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो
नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥ १८॥

योऽसौ गुहप्रहरणोन्मथितनितम्ब-
कुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता
वरुणेनाभिगुप्तो विभयो बभूव ॥ १९॥

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः
स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु
सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं
भगवान् भगवतः परमकल्याणयशस
आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २०॥

आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो
लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां
वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः
शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो
नन्दनः सर्वतोभद्र इति अभया अमृतौघा
आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१॥

यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुष-
ऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं
देवमपां पूर्णेनाञ्जलिना यजन्ते ॥ २२॥

आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः सुवः ।
ता नः पुनीतामीव घ्नीः स्पृशतामात्मना भुव इति ॥ २३॥

एवं पुरस्तात्क्षीरोदात्परित उपवेशितः
शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः
समानेन च दधिमण्डोदेन परीतो यस्मिन्
शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको
यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४॥

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः
सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु
स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीक-चित्ररेफबहुरूपविश्वधारसंज्ञान् निधाप्याधि-
पतीन् स्वयं भगवत्यनन्त आवेशितमति-
स्तपोवनं प्रविवेश ॥ २५॥

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव
ईशान उरुश‍ृङ्गो बलभद्रः शतकेसरः
सहस्रस्रोतो देवपालो महानस इति
अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता
पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६॥

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रत-
नामानो भगवन्तं वाय्वात्मकं प्राणायाम-
विधूतरजस्तमसः परमसमाधिना यजन्ते ॥ २७॥

अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः ।
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८॥

एवमेव दधिमण्डोदात्परतः पुष्करद्वीप-
स्ततो द्विगुणायामः समन्तत उपकल्पितः
समानेन स्वादूदकेन समुद्रेण बहिरावृतो
यस्मिन् बृहत्पुष्करं ज्वलनशिखामल-
कनकपत्रायुतायुतं भगवतः कमलासनस्या-
ध्यासनं परिकल्पितम् ॥ २९॥

तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीन-
पराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनो-
च्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि
पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टा-
त्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं
चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३०॥

तद्द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो
नामैतस्यात्मजौ रमणकधातकिनामानौ
वर्षपती नियुज्य स स्वयं पूर्वजवद्भगव-
त्कर्मशील एवास्ते ॥ ३१॥

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण
कर्मणाराधयन्तीदं चोदाहरन्ति ॥ ३२॥

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३॥

ऋषिरुवाच
ततः परस्ताल्लोकालोकनामाचलो लोका-
लोकयोरन्तराले परित उपक्षिप्तः ॥ ३४॥

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः
काञ्चन्यन्यादर्शतलोपमा यस्यां प्रहितः
पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते
तस्मात्सर्वसत्त्वपरिहृताऽऽसीत् ॥ ३५॥

लोकालोक इति समाख्या यदनेनाचलेन
लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६॥

स लोकत्रयान्ते परित ईश्वरेण विहितो
यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योति-
र्गणानां गभस्तयोऽर्वाचीनांस्त्रीन् लोका-
नावितन्वाना न कदाचित्पराचीना
भवितुमुत्सहन्ते तावदुन्नहनायामः ॥ ३७॥

एतावान् लोकविन्यासो मानलक्षण-
संस्थाभिर्विचिन्तितः कविभिः स तु
पञ्चाशत्कोटिगणितस्य भूगोलस्य
तुरीयभागोऽयं लोकालोकाचलः ॥ ३८॥

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल-
जगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः
पुष्करचूडो वामनोऽपराजित इति
सकललोकस्थितिहेतवः ॥ ३९॥

तेषां स्वविभूतीनां लोकपालानां च
विविधवीर्योपबृंहणाय भगवान् परम-
महापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो
विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहा-
सिद्ध्युपलक्षणं विष्वक्सेनादिभिः
स्वपार्षदप्रवरैः परिवारितो निजवरायुधोप-
शोभितैर्निजभुजदण्डैः सन्धारयमाण-
स्तस्मिन् गिरिवरे समन्तात्सकललोक-
स्वस्तय आस्ते ॥ ४०॥

आकल्पमेवं वेषं गत एष भगवानात्म-
योगमायया विरचितविविधलोकयात्रा-
गोपीयायेत्यर्थः ॥ ४१॥

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च
व्याख्यातं यद्बहिर्लोकालोकाचलात्ततः
परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥ ४२॥

अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ।
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ॥ ४३॥

मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड
इति व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्ड-
समुद्भवः ॥ ४४॥

सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ ४५॥

देवतिर्यङ् मनुष्याणां सरीसृपसवीरुधाम् ।
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णने समुद्रवर्षसंनिवेश-
परिमाणलक्षणो नाम विंशोऽध्यायः ॥ २०॥

॥ एकविंशोऽध्यायः ॥
श्रीशुक उवाच
एतावानेव भूवलयस्य सन्निवेशः प्रमाण-
लक्षणतो व्याख्यातः ॥ १॥

एतेन हि दिवो मण्डलमानं तद्विद
उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां
ते अन्तरेणान्तरिक्षं तदुभयसन्धितम् ॥ २॥

यन्मध्यगतो भगवांस्तपतां पतिस्तपन
आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्म-
भासा स एष उदगयनदक्षिणायनवैषुवत-
संज्ञाभिर्मान्द्यशैघ्र्यमानाभिर्गतिभिरा-
रोहणावरोहणसमानस्थानेषु यथा
सवनमभिपद्यमानो मकरादिषु राशिष्व-
होरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥ ३॥

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि
समानानि भवन्ति यदा वृषभादिषु पञ्चसु
च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति
च मासि मास्येकैका घटिका रात्रिषु ॥ ४॥

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-
रात्राणि विपर्ययाणि भवन्ति ॥ ५॥

यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं
रात्रयः ॥ ६॥

एवं नवकोटय एकपञ्चाशल्लक्षाणि योजनानां
मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं
नाम दक्षिणतो याम्यां संयमनीं नाम
पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः
सौम्यां विभावरीं नाम तासूदय-
मध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि
समयविशेषेण मेरोश्चतुर्दिशम् ॥ ७॥

तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्य-
स्तपति सव्येनाचलं दक्षिणेन करोति ॥ ८॥

यत्रोदेति तस्य ह समानसूत्रनिपाते
निम्लोचति यत्र क्वचन स्यन्देनाभितपति
तस्य हैष समानसूत्रनिपाते प्रस्वापयति
तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥ ९॥

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-
घटिकाभिर्याम्यां सपादकोटिद्वयं
योजनानां सार्धद्वादशलक्षाणि
साधिकानि चोपयाति ॥ १०॥

एवं ततो वारुणीं सौम्यामैन्द्रीं च
पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः
सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा
निम्लोचन्ति ॥ ११॥

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजना-
न्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ
चतसृषु परिवर्तते पुरीषु ॥ १२॥

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि
संवत्सरात्मकं समामनन्ति तस्याक्षो
मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो
यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद्भ्रमन्
मानसोत्तरगिरौ परिभ्रमति ॥ १३॥

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्ष-
स्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद्ध्रुवे
कृतोपरिभागः ॥ १४॥

रथनीडस्तु षट्त्रिंशल्लक्षयोजनायत-
स्तत्तुरीयभागविशालस्तावान् रविरथयुगो
यत्र हयाश्छन्दो नामानः सप्तारुणयोजिता
वहन्ति देवमादित्यम् ॥ १५॥

पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः
सौत्ये कर्मणि किलास्ते ॥ १६॥

तथा वालिखिल्या ऋषयोङ्गुष्ठपर्वमात्राः
षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय
नियुक्ताः संस्तुवन्ति ॥ १७॥

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा
ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः
सप्तचतुर्दश मासि मासि भगवन्तं सूर्य-
मात्मानं नानानामानं पृथङ्नानानामानः
पृथक्कर्मभिर्द्वन्द्वश उपासते ॥ १८॥

लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं
भूवलयस्य क्षणेन सगव्यूत्युत्तरं द्विसहस्र-
योजनानि स भुङ्क्ते ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं
नमैकविंशोऽध्यायः ॥ २१॥

॥ द्वाविंशोऽध्यायः ॥
राजोवाच
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च
प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं
प्रचलितं चाप्रदक्षिणं भगवतोपवर्णित-
ममुष्य वयं कथमनुमिमीमहीति ॥ १॥

स होवाच
यथा कुलालचक्रेण भ्रमता सह
भ्रमतां तदाश्रयाणां पिपीलिकादीनां
गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्य-
मानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन
कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन
परिधावता सह परिधावमानानां
तदाश्रयाणां सूर्यादीनां ग्रहाणां
गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे
चोपलभ्यमानत्वात् ॥ २॥

स एष भगवानादिपुरुष एव साक्षा-
न्नारायणो लोकानां स्वस्तय आत्मानं
त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि
च वेदेन विजिज्ञास्यमानो द्वादशधा
विभज्य षट्सु वसन्तादिष्वृतुषु
यथोपजोषमृतुगुणान् विदधाति ॥ ३॥

तमेतमिह पुरुषास्त्रय्या विद्यया
वर्णाश्रमाचारानुपथा उच्चावचैः
कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया
यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति ॥ ४॥

अथ स एष आत्मा लोकानां द्यावापृथिव्यो-
रन्तरेण नभोवलयस्य कालचक्रगतो
द्वादशमासान् भुङ्क्ते राशिसंज्ञान्
संवत्सरावयवान् मासः पक्षद्वयं दिवा
नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति
यावता षष्ठमंशं भुञ्जीत स वै ऋतुरि-
त्युपदिश्यते संवत्सरावयवः ॥ ५॥

अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं
कालमयनमाचक्षते ॥ ६॥

अथ च यावन्नभोमण्डलं सह द्यावापृथिव्यो-
र्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं
संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं
वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः
समामनन्ति ॥ ७॥

एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्ष-
योजनत उपलभ्यमानो ऽर्कस्य संवत्सर-
भुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां
दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८॥

अथ चापूर्यमाणाभिश्च कलाभिरमराणां
क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीव-
निवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥ ९॥

य एष षोडशकलः पुरुषो भगवान्
मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्य-
भूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायन-
शीलत्वात्सर्वमय इति वर्णयन्ति ॥ १०॥

तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि
मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशतिः ॥ ११॥

तत उपरिष्टादुशना द्विलक्षयोजनत
उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य
शैघ्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति
लोकानां नित्यदानुकूल एव प्रायेण
वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ-
ग्रहोपशमनः ॥ १२॥

उशनसा बुधो व्याख्यातस्तत उपरिष्टा-
द्द्विलक्षयोजनतो बुधः सोमसुत उपलभ्य-
मानःप्रायेण शुभकृद्यदार्काद्व्यतिरिच्येत
तदातिवाताभ्रप्रायानावृष्ट्यादि भयमाशंसते ॥ १३॥

अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय
उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो
राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते
प्रायेणाशुभग्रहोऽघशंसः ॥ १४॥

तत उपरिष्टाद्द्विलक्षयोजनान्तरगतो
भगवान् बृहस्पतिरेकैकस्मिन् राशौ
परिवत्सरं परिवत्सरं चरति यदि न वक्रः
स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५॥

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः
शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान्
विलम्बमानः सर्वानेवानुपर्येति तावद्भि-
रनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ॥ १६॥

तत उत्तरस्मादृषय एकादशलक्ष-
योजनान्तर उपलभ्यन्ते य एव लोकानां
शमनुभावयन्तो भगवतो विष्णोर्यत्परमं
पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२॥

॥ त्रयोविंशोऽध्यायः ॥
श्रीशुक उवाच
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो
यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महा-
भागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना
कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं
दक्षिणतः क्रियमाण इदानीमपि कल्पजीविना-
माजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १॥

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना-
मनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः
शश्वदवभासते ॥ २॥

यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता-
स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि
चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन
कालचक्र आयोजिता ध्रुवमेवावलम्ब्य
वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति
नभसि यथा मेघाः श्येनादयो वायुवशाः
कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः
प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मित-
गतयो भुवि न पतन्ति ॥ ३॥

केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो
वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४॥

यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य
ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां
सप्तर्षयः तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युप-
कल्पयन्ति दक्षिणायनानि तु सव्ये यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य
पार्श्वयोरुभयोरप्यवयवाः समसङ्ख्या भवन्ति
पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५॥

पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे
च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि-
दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं
श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा
मूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट
नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु
युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत
शतभिषा ज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६॥

उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः
शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो
हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना
स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः
सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७॥

एतदु हैव भगवतो विष्णोः सर्वदेवतामयं
रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषाया- भिधीमहीति ॥ ८॥

ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम् ॥ ९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३॥

॥ चतुर्विंशोऽध्यायः ॥
श्रीशुक उवाच
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रव-
च्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत ।
भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो
ह्यतदर्हस्तस्य तात जन्मकर्माणि चोपरिष्टा-
द्वक्ष्यामः ॥ १॥

यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजना-
युतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं
राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः
सूर्याचन्द्रमसावभिधावति ॥ २॥

तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं
सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा
दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्त-
मुद्विजमानश्चकितहृदय आरादेव निवर्तते
तदुपरागमिति वदन्ति लोकाः ॥ ३॥

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि
तावन्मात्र एव ॥ ४॥

ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां
विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा
उपलभ्यन्ते ॥ ५॥

ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी याव-
द्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ॥ ६॥

उपवर्णितं भूमेर्यथा सन्निवेशावस्थानमवनेर-
प्यधस्तात्सप्तभूविवरा एकैकशो योजनायुतान्तरेणा-यामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं
तलातलं महातलं रसातलं पातालमिति ॥ ७॥

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगै-
श्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्याना-
क्रीडाविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदिता-नुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय
ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ८॥

येषु महाराज मयेन मायाविना विनिर्मिताः
पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवन- प्राकारगोपुरसभाचैत्यचत्वरायतनादिभि-
र्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिम-भूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति ॥ ९॥

उद्यानानि चातितरां मन इन्द्रियानन्दिभिः
कुसुमफलस्तबकसुभगकिसलयावनतरुचिर-
विटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममल-
जलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरज- कुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादि
वनेषु कृतनिकेतनानामेकविहाराकुलमधुर-विविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रिय-
मतिशयितानि ॥ १०॥

यत्र ह वाव न भयमहोरात्रादिभिः कालविभागै-
रुपलक्ष्यते ॥ ११॥

यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः
प्रबाधन्ते ॥ १२॥

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्न-
पानस्नानादिभिराधयो व्याधयो वलीपलित-
जरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लम-
ग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥ १३॥

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना
भगवत्तेजसश्चक्रापदेशात् ॥ १४॥

यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि
भयादेव स्रवन्ति पतन्ति च ॥ १५॥

अथातले मयपुत्रोऽसुरो बलो निवसति येन
ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि
मायाविनो धारयन्ति यस्य च जृम्भमाणस्य
मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः
कामिन्यः पुंश्चल्य इति या वै बिलायनं
प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोप-
गूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते
पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबल-
मात्मानमभिमन्यमानः कत्थते मदान्ध इव ॥ १६॥

ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः
स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय
भवो भवान्या सह मिथुनीभूत आस्ते यतः
प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण
यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा
पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेना-
सुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ १७॥

ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको
विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामन-
रूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव
पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया
श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्त माराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥ १८॥

नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगव-
त्यशेषजीवनिकायानां जीवभूतात्मभूते
परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने
परया श्रद्धया परमादरसमाहितमनसा
सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य
यद्बिलनिलयैश्वर्यम् ॥ १९॥

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः
सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा
विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो-
ऽन्यथैवोपलभन्ते ॥ २०॥

तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद
आत्मतयैव ॥ २१॥

न वै भगवान् नूनममुष्यानुजग्राह यदुत
पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्य-
मेवातनुतेति ॥ २२॥

यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेना-पहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥ २३॥

नूनं बतायं भगवानर्थेषु न निष्णातो
योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत
एकान्ततो बृहस्पतिस्तमतिहाय यमुपेन्द्रेणा-
त्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्य-
मतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं
कियल्लोकत्रयमिदम् ॥ २४॥

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु
स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः
परमिति भगवतोपरते खलु स्वपितरि ॥ २५॥

तस्य महानुभावस्यानुपथममृजितकषायः
को वास्मद्विधः परिहीणभगवदनुग्रह
उपजिगमिषतीति ॥ २६॥

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य
भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि
गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो
येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं
दिग्विजय उच्चाटितः ॥ २७॥

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्र-
स्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं
चिकीर्षुणा निर्दग्धस्वपुरत्रयः तत्प्रसादा-
ल्लब्धपदो मायाविनामाचार्यो महादेवेन
परिरक्षितो विगतसुदर्शनभयो महीयते ॥ २८॥

ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां
नैकशिरसां क्रोधवशो नाम गणः कुहक-
तक्षककालियसुषेणादिप्रधाना महाभोगवन्तः
पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विज-
मानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन
क्वचित्प्रमत्ता विहरन्ति ॥ २९॥

ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो
नाम निवातकवचाः कालेया हिरण्यपुर-
वासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो
महासाहसिनो भगवतः सकललोकानु भावस्य
हरेरेव तेजसा प्रतिहतबलावलेपा
बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या
वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ॥ ३०॥

ततोऽधस्तात्पाताले नागलोकपतयो
वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेत-
धनञ्जय धृतराष्ट्रशङ्खचूडकम्बलाश्वतर-
देवदत्तादयो महाभोगिनो महामर्षा निवसन्ति
येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां
फणासु विरचिता महामणयो रोचिष्णवः
पातालविवरतिमिरनिकरं स्वरोचिषा
विधमन्ति ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणं
नाम चतुर्विंशोऽध्यायः ॥ २४॥

॥ पञ्चविंशोऽध्यायः ॥
श्रीशुक उवाच
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते
या वै कला भगवतस्तामसी समाख्यातानन्त
इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणमहमि-
त्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १॥

यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः
सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं
सिद्धार्थ इव लक्ष्यते ॥ २॥

यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्ष-
विरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो
नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूल-
मुत्तम्भयन्नुदतिष्ठत् ॥ ३॥

यस्याङ्घ्रिकमलयुगलारुणविशदनखमणि-
षण्डमण्डलेषु अहिपतयः सह सात्वतर्षभै-रेकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यति-
मनोहराणि प्रमुदितमनसः खलु विलोकयन्ति ॥ ४॥

यस्यैव हि नागराजकुमार्य आशिष आशासाना-
श्चार्वङ्गवलयविलसितविशदविपुलधवलसुभग-
रुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानु-लेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदय-मकरध्वजावेशरुचिरललितस्मितास्तदनुराग-
मदमुदितमदविघूर्णितारुणकरुणावलोक-
नयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ५॥

स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव
उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६॥

ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर-
मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षद-विबुधयूथपतीनपरिम्लानरागनवतुलसिकामोद-
मध्वासवेन माद्यन् मधुकरव्रातमधुरगीतश्रियं
वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो
हलककुदि कृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो
वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७॥

य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि-
कालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु
निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो
नारदः सह तुम्बुरुणा सभायां ब्रह्मणः
संश्लोकयामास ॥ ८॥

उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः
सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्
नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९॥

मूर्तिं नः पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति तत्र ।
यल्लीलां मृगपतिराददेऽनवद्यामादातुं
स्वजनमनांस्युदारवीर्यः ॥ १०॥

यन्नामश्रुतमनुकीर्तयेदकस्मादार्तो
वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ११॥

मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनिमितविक्रमस्य भूम्नः
को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२॥

एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३॥

एता ह्येवेह नृभिरुपगन्तव्या गतयो यथा
कर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान्
कामयमानैः ॥ १४॥

एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य
विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं
व्याचख्ये किमन्यत्कथयाम इति ॥ १५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५॥

॥ षड्विंशोऽध्यायः ॥
राजोवाच
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १॥

ऋषिरुवाच
त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः
सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २॥

अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः
श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या
ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः
सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणा-
नुवर्णयिष्यामः ॥ ३॥

राजोवाच
नरका नाम भगवन् किं देशविशेषा अथवा
बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४॥

ऋषिरुवाच
अन्तराल एव त्रिजगत्यास्तु दिशि
दक्षिणस्यामधस्ताद्भूमेरुपरिष्टाच्च
जलाद्यस्यामग्निष्वात्तादयः पितृगणा
दिशि स्वानां गोत्राणां परमेण समाधिना
सत्या एवाशिष आशासाना निवसन्ति ॥ ५॥

यत्र ह वाव भगवान् पितृराजो वैवस्वतः
स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु
सम्परेतेषु यथा कर्मावद्यं दोषमेवानु-
ल्लङ्घितभगवच्छासनः सगणो दमं धारयति ॥ ६॥

तत्र हैके नरकानेकविंशतिं गणयन्ति अथ
तांस्ते राजन् नामरूपलक्षणतोऽनुक्रमिष्याम-
स्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः
कुम्भीपाकः कालसूत्रमसिपत्रवनं सूकरमुख-
मन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मि-
र्वज्रकण्टकशाल्मली वैतरणी पूयोदः
प्राणरोधो विशसनं लालाभक्षः सारमेयादन-
मवीचिरयःपानमिति किञ्च क्षारकर्दमो
रक्षोगणभोजनः शूलप्रोतो दन्दशूको-
ऽवटनिरोधनः पर्यावर्तनः सूचीमुखमि-
त्यष्टाविंशतिर्नरका विविधयातनाभूमयः ॥ ७॥

तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि
कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे
नरके बलान्निपात्यते अनशनानुदपानदण्ड-
ताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो
जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छा-
मुपयाति तामिस्रप्राये ॥ ८॥

एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं
दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो
यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च
भवति यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मा-
दन्धतामिस्रं तमुपदिशन्ति ॥ ९॥

यस्त्विह वा एतदहमिति ममेदमिति
भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं
प्रपुष्णाति स तदिह विहाय स्वयमेव
तदशुभेन रौरवे निपतति ॥ १०॥

ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र
यमयातनामुपगतं त एव रुरवो भूत्वा तथा
तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११॥

एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा
नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं
देहम्भरः ॥ १२॥

यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत
उपरन्धयति तमपकरुणं पुरुषादैरपि
विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैले
उपरन्धयन्ति ॥ १३॥

यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके
नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः
क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिःशरीर
आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च
यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४॥

यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं
चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति
तत्र हासावितस्ततो धावमान उभयतो धारै-स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतो-
ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे
निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५॥

यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं
प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्
नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलै-
र्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड
आर्तस्वरेण स्वनयन् क्वचिन्मूर्च्छितः
कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः ॥ १६॥

यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना-
मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पित-
वृत्तिर्विविक्तपरव्यथो व्यथामाचरति स
परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ
तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूका-
मत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तैः
सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृति-
रलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ १७॥

यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो-
पनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स
परत्र कृमिभोजने नरकाधमे निपतति तत्र
शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं
कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं
यातयते ॥ १८॥

यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि
ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुष-
स्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः
सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९॥

यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं
योषिदभिगच्छति तावमुत्र कशया ताडयन्त-
स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति
स्त्रियं च पुरुषरूपया सूर्म्या ॥ २०॥

यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१॥

ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा
धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां
निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखा-
भूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा
आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः
स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणित- केशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२॥

ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा-
स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति
तदेवातिबीभत्सितमश्नन्ति ॥ २३॥

ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया-
विहारा अतीर्थे च मृगान् निघ्नन्ति तानपि
सम्परेतान् लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४॥

ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति
तानमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयो
यातयित्वा विशसन्ति ॥ २५॥

यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति
काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां
पातयित्वा रेतः सम्पाययन्ति ॥ २६॥

ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा
विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि
परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि
विंशतिश्च सरभसं खादन्ति ॥ २७॥

यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये
दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधः-
शिरा निरवकाशे योजनशतोच्छ्रायाद्गिरिमूर्ध्नः
सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमव-
भासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो
न म्रियमाणः पुनरारोपितो निपतति ॥ २८॥

यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथ-
स्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति
प्रमादतस्तेषां निरयं नीतानामुरसि पदा-
क्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ २९॥

अथ च यस्त्विह वा आत्मसम्भावनेन स्वय-
मधमो जन्मतपोविद्याचारवर्णाश्रमवतो
वरीयसो न बहुमन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३०॥

ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च
स्त्रियो नृपशून् खादन्ति तांश्च ते पशव इव
निहता यमसदने यातयन्तो रक्षोगणाः सौनिका
इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च
गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ ३१॥

ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकै-
रुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषू-
पप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य
यमयातनासु शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां
चाभिहताः कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डै-
राहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२॥

ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा
यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये
निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा
उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३॥

ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि
निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना
धूमेन निरुन्धन्ति ॥ ३४॥

यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृ-
दुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य
चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्राः
कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति ॥ ३५॥

यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः
सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह
इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण
संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र
ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव
सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६॥

एवंविधा नरका यमालये सन्ति शतशः
सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो
ये केचिदिहोदिता अनुदिताश्चावनिपते
पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र
इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७॥

निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः
एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु
विकल्पित उपगीयते यत्तद्भगवतो
नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणमयमनुवर्णित-
मादृतः पठति श‍ृणोति श्रावयति स
उपगेयं भगवतः परमात्मनोऽग्राह्यमपि
श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८॥

श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः ।
स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति ॥ ३९॥

भूद्वीपवर्षसरिदद्रिनभःसमुद्र-
पातालदिङ्नरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भुतमीश्वरस्य
स्थूलं वपुः सकलजीवनिकायधाम ॥ ४०॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां
पारमहंस्यां संहितायां पञ्चमस्कन्धे नरकानुवर्णनं नाम
षड्विंशोऽध्यायः ॥ २६॥

॥ इति पञ्चमस्कन्धः समाप्तः ॥
॥ हरिः ॐ तत्सत् ॥

Browse Temples in India