वन्दे सन्तं हनुमन्तं
राम भक्तं बलवन्तं

वन्दे सन्तं हनुमन्तं।
राम भक्तं बलवन्तं॥

ज्ञान पण्डित, अन्जनतन्यं।
पावना पुत्र, भकरतेजं॥

वायुदेवं वानरवीरं।
सचिदनदं प्रानदेवं॥

रामभक्तं बलवन्तं।
वन्दे सन्तं हनुमन्तं॥

वायुदेवं वानरवीरं।
त्रिनिदादें प्रानदेवं,
सचिदनदं प्रानदेवं॥

Download PDF (वन्दे सन्तं हनुमन्तं राम भक्तं बलवन्तं भजन लिरिक्स)

वन्दे सन्तं हनुमन्तं राम भक्तं बलवन्तं भजन लिरिक्स

Download PDF: वन्दे सन्तं हनुमन्तं राम भक्तं बलवन्तं भजन लिरिक्स

वन्दे सन्तं हनुमन्तं राम भक्तं बलवन्तं Lyrics Transliteration (English)

Vande santam hanumantam
rama bhaktam balavanta

Vande santam hanumantam
rama bhaktam balavanta

gyaan pandit, anjanatanyan
paavana putr, bhakaratejan

vaayudevan vaanaraveeran
sachidanadan praanadevan

Ramabhaktam balavantam
Vande santam hanumantam

vaayudevan vaanaraveeran
trinidaaden praanadevan,
sachidanadan praanadevan

Browse Temples in India