acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim Lyrics

Achyuta Ashtakam

acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim Lyrics in Hindi

acyutaḿ keśavaḿ rāma nārāyaṇaḿ
kṛṣṇa dāmodaraḿ vāsudevaḿ harim
śrīdharaḿ mādhavaḿ gopīkā-vallabhaḿ
jānakī-nāyakaḿ rāmacandraḿ bhaje

acyutaḿ keśavāḿ satyabhāmādhavaḿ
mādhavaḿ śrīdharaḿ rādhikā-rādhitam
indirā-mandiraḿ cetasā sundaraḿ
devakī-nandanaḿ nandanaḿ sandadhe

viṣṇave jiṣṇave śańkhine cakriṇe
rukmiṇī-rāgiṇe jānakī-jānaye
vallavī-vallabhāyārcitāyātmane
kaḿsa-vidhvaḿsine vaḿśine te namaḥ

kṛṣṇa govinda he rāma nārāyaṇa
śrīpate vāsudevārjita śrīnidhe
acyutānanta he mādhavādhokṣaja
dvārakānāyaka draupadī-rakṣaka

rākṣasa-kṣobhitaḥ sītayā śobhito
daṇḍakāraṇyabhu-puṇyatā-kāraṇaḥ
lakṣmaṇe-nānvito vānaraiḥ sevito-
‘gastya-sampujito rāghavaḥ pātu mām

dhenukāriṣṭako’niṣṭa-kṛddveṣiṇāḿ
keśihā kaḿsa-hṛd-vaḿśikā-vādakaḥ
pūtanā-kopakaḥ surajā khelano
bāla gopālakaḥ pātu māḿ sarvadā

vidyudadyotavnpra-sphurad-vāsasaḿ
prāvṛḍambhodavat prollasad-vigrahaḿ
vanyayā mālayā śobhitorasthalaḿ
lohitāńghridvayaḿ vārijākṣaḿ bhaje

kuñcitaiḥ kuntalair bhrojamānānanaḿ
ratnamauliḿ lasatkuṇḍalaḿ gaṇḍayoḥ
hārakeyurakaḿ kańkaṇa-projjvalaḿ
kińkiṇīmañjulaḿ śyāmalaḿ taḿ bhaje

Download PDF (acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim Bhajans Bhakti Songs)

acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim Bhajans Bhakti Songs

Download PDF: acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim Lyrics Bhajans Bhakti Songs

acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim Lyrics Transliteration (English)

acyutaḿ keśavaḿ rāma nārāyaṇaḿ
kṛṣṇa dāmodaraḿ vāsudevaḿ harim
śrīdharaḿ mādhavaḿ gopīkā-vallabhaḿ
jānakī-nāyakaḿ rāmacandraḿ bhaje

acyutaḿ keśavāḿ satyabhāmādhavaḿ
mādhavaḿ śrīdharaḿ rādhikā-rādhitam
indirā-mandiraḿ cetasā sundaraḿ
devakī-nandanaḿ nandanaḿ sandadhe

viṣṇave jiṣṇave śańkhine cakriṇe
rukmiṇī-rāgiṇe jānakī-jānaye
vallavī-vallabhāyārcitāyātmane
kaḿsa-vidhvaḿsine vaḿśine te namaḥ

See also  मैं जीवा बाबाजी तेरे नाम दे सहारे Lyrics | Bhajans | Bhakti Songs

kṛṣṇa govinda he rāma nārāyaṇa
śrīpate vāsudevārjita śrīnidhe
acyutānanta he mādhavādhokṣaja
dvārakānāyaka draupadī-rakṣaka

rākṣasa-kṣobhitaḥ sītayā śobhito
daṇḍakāraṇyabhu-puṇyatā-kāraṇaḥ
lakṣmaṇe-nānvito vānaraiḥ sevito-
‘gastya-sampujito rāghavaḥ pātu mām

dhenukāriṣṭako’niṣṭa-kṛddveṣiṇāḿ
keśihā kaḿsa-hṛd-vaḿśikā-vādakaḥ
pūtanā-kopakaḥ surajā khelano
bāla gopālakaḥ pātu māḿ sarvadā

vidyudadyotavnpra-sphurad-vāsasaḿ
prāvṛḍambhodavat prollasad-vigrahaḿ
vanyayā mālayā śobhitorasthalaḿ
lohitāńghridvayaḿ vārijākṣaḿ bhaje

kuñcitaiḥ kuntalair bhrojamānānanaḿ
ratnamauliḿ lasatkuṇḍalaḿ gaṇḍayoḥ
hārakeyurakaḿ kańkaṇa-projjvalaḿ
kińkiṇīmañjulaḿ śyāmalaḿ taḿ bhaje

acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim video

acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim video

Browse Temples in India

Recent Posts

था आया सूं सुधरे काज पधारो कीर्तन में गणराज Lyrics, Video, Bhajan, Bhakti Songs

गणपति बप्पा के भक्तों के लिए प्रस्तुत है एक सुंदर राजस्थानी शैली में रचा गया भजन – “था आया सूं सुधरे काज पधारो कीर्तन में गणराज”। इस भजन में भक्त गणराज श्री गणेश जी से निवेदन करता है कि…

शरण में आ पड़ा तेरी प्रभु मुझको भुलाना ना Lyrics, Video, Bhajan, Bhakti Songs

“शरण में आ पड़ा तेरी प्रभु मुझको भुलाना ना” एक अत्यंत भावुक और आत्मा को छू जाने वाला भजन है, जिसे मधुर स्वर में सुधांशु जी महाराज ने प्रस्तुत किया है। यह भक्ति गीत प्रभु श्रीहरि की शरणागति, करुणा…

ओ अवसर हे राम भजन रो सुता कोई मत रिज्यो रे Lyrics, Video, Bhajan, Bhakti Songs

“ओ अवसर है राम भजन रो सुता कोई मत रिज्यो रे” एक अत्यंत प्रेरणादायक राम भजन है जिसे सुखदेव जी महाराज ने अपनी भावपूर्ण वाणी से प्रस्तुत किया है। यह भक्ति गीत जीवन की नश्वरता और राम नाम की…

ये बाबा तो मेरा रखवाला है लिरिक्स | Shyam Baba Bhajan Lyrics | Rajni Ji Bhakti Song

Ye Baba To Mera Rakhwala Hai एक भावुक और आत्मिक भजन है जो श्याम बाबा की कृपा और संरक्षण की भावना को दर्शाता है। जब जीवन में अंधेरा छा जाए, जब राह न दिखे—तब यही बाबा हमारे साथ होते…

बाबा तेरा प्यार मिला मिल गया जग सारा लिरिक्स | Baba Bhajan Lyrics Hindi | Sunanda Choubisa Bhakti Song

Baba Tera Pyar Mila Mil Gaya Jag Saara एक भावपूर्ण भक्ति गीत है जो भक्ति, आस्था और दिव्य प्रेम से ओतप्रोत है। इस सुंदर भजन को सुनंदा चौबीसा ने मधुर स्वर में गाया है और कपिल शर्मा द्वारा रचित…

गुरु सम दाता नाही जगत के माही लिरिक्स | Guru Bhajan in Hindi | Manohar Parsoya Bhakti Song

Guru Sam Data Nahi Jagat Ke Mahi एक अत्यंत प्रेरणादायक गुरु भजन है जिसे मनोहर परसोया ने स्वरबद्ध किया है। यह भजन गुरु की महिमा, उसकी कृपा, और संसार में गुरु की तुलना न होने वाले दाता के रूप…

म्हारा सतगुरु देवे उपदेश चालो सतसंग में लिरिक्स | Bhajan Lyrics in Hindi | Manohar Parsoya

Mhara Satguru Deve Updesh Chalo Satsang Mein – एक आध्यात्मिक भजन जो जीवन को सत्य और साधना की ओर प्रेरित करता है। यह भजन मनोहर परसोया द्वारा गाया गया है और सत्संग की महिमा, गुरु की कृपा और मानव…