अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् Lyrics

madhurashtakam

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् Lyrics in Hindi

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ॥

वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ ॥

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं

Download PDF (अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् Bhajans Bhakti Song)

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् Bhajans Bhakti Song

Download PDF: अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् Lyrics Bhajans Bhakti Song

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् Lyrics Transliteration (English)

Adharaṁ madhuraṁ vadanaṁ madhuraṁ
nayanaṁ madhuraṁ hasitaṁ madhuram.
Hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram. .

See also  काहे घबराता है दिल और काहे उदास है Lyrics | Bhajans | Bhakti Songs

Vacanaṁ madhuraṁ caritaṁ madhuraṁ
vasanaṁ madhuraṁ valitaṁ madhuram.
Calitaṁ madhuraṁ bhramitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram. .

Vēṇurmadhurō rēṇurmadhuraḥ
pāṇirmadhuraḥ pādau madhurau.
Nr̥tyaṁ madhuraṁ sakhyaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram. .

Gītaṁ madhuraṁ pītaṁ madhuraṁ
bhuktaṁ madhuraṁ suptaṁ madhuram.
Rūpaṁ madhuraṁ tilakaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram. .

Karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ
haraṇaṁ madhuraṁ ramaṇaṁ madhuram.
Vamitaṁ madhuraṁ śamitaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram. .

Guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā.
Salilaṁ madhuraṁ kamalaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram. .

Gōpī madhurā līlā madhurā
yuktaṁ madhuraṁ muktaṁ madhuram.
Dr̥ṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ
madhurādhipatērakhilaṁ madhuram. .

Gōpā madhurā gāvō madhurā
yaṣṭirmadhurā sr̥ṣṭirmadhurā.
Dalitaṁ madhuraṁ phalitaṁ madhuraṁ

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् video

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् video

Browse all bhajans by Amee Joshi

Browse Temples in India

Recent Posts

श्रीमद्भगवद्गीता अध्याय-3 : कर्म योग (Bhagavad Gita Chapter 3 in Hindi)

कर्म योग भगवद गीता का तीसरा अध्याय है। इसमें भगवान श्रीकृष्ण अर्जुन को समझाते हैं कि केवल ज्ञान से नहीं, बल्कि निष्काम कर्म से मुक्ति प्राप्त होती है। मनुष्य को अपने कर्तव्य का पालन अवश्य करना चाहिए।जो लोग कर्म…

श्रीमद्भगवद्गीता अध्याय-2 : सांख्य योग (Bhagavad Gita Chapter 2 in Hindi)

सांख्य योग भगवद गीता का दूसरा अध्याय है। इसे गीता का हृदय भी कहा जाता है क्योंकि इसमें आत्मा का स्वरूप, नश्वर और अमर तत्वों का भेद, कर्तव्य पालन का महत्व और निष्काम कर्मयोग की शिक्षा दी गई है।…

Shri Atmavireshwar Mahadev Temple – Varanasi

Shri Atmavireshwar Mahadev Temple is one of the prominent and sacred Shiva temples in Kashi (Varanasi), Uttar Pradesh. Dedicated to Lord Shiva in the form of Atmavireshwar, this temple is part of the famous Kashi Khand temples mentioned in…

था आया सूं सुधरे काज पधारो कीर्तन में गणराज Lyrics, Video, Bhajan, Bhakti Songs

गणपति बप्पा के भक्तों के लिए प्रस्तुत है एक सुंदर राजस्थानी शैली में रचा गया भजन – “था आया सूं सुधरे काज पधारो कीर्तन में गणराज”। इस भजन में भक्त गणराज श्री गणेश जी से निवेदन करता है कि…

शरण में आ पड़ा तेरी प्रभु मुझको भुलाना ना Lyrics, Video, Bhajan, Bhakti Songs

“शरण में आ पड़ा तेरी प्रभु मुझको भुलाना ना” एक अत्यंत भावुक और आत्मा को छू जाने वाला भजन है, जिसे मधुर स्वर में सुधांशु जी महाराज ने प्रस्तुत किया है। यह भक्ति गीत प्रभु श्रीहरि की शरणागति, करुणा…

ओ अवसर हे राम भजन रो सुता कोई मत रिज्यो रे Lyrics, Video, Bhajan, Bhakti Songs

“ओ अवसर है राम भजन रो सुता कोई मत रिज्यो रे” एक अत्यंत प्रेरणादायक राम भजन है जिसे सुखदेव जी महाराज ने अपनी भावपूर्ण वाणी से प्रस्तुत किया है। यह भक्ति गीत जीवन की नश्वरता और राम नाम की…

ये बाबा तो मेरा रखवाला है लिरिक्स | Shyam Baba Bhajan Lyrics | Rajni Ji Bhakti Song

Ye Baba To Mera Rakhwala Hai एक भावुक और आत्मिक भजन है जो श्याम बाबा की कृपा और संरक्षण की भावना को दर्शाता है। जब जीवन में अंधेरा छा जाए, जब राह न दिखे—तब यही बाबा हमारे साथ होते…