Tato yuddhaparishraantam samare chintayaa-sthitam |
raavanam chaagrato drshtvaa yuddhaaya samupasthitam ||

daivataishcha samaagamya drashtumabhyaagatoranam |
upaagamyaabraveedraamam aastyo bhagavaan rshihi ||

raama raama mahaa baaho shrnu guhyam sanaatanam |
ena sarvaanareen vatsa samare vijayishyasi ||

aadityahrdayam punyam sarvashatruvinaashanam|
jayaavaham japennityam akshayyam paramam shivam ||

sarvamangala maangalyam sarvapaapapranaashanam |
chintaashoka-prashamanam aayurvardhanam uttamam ||

rashmimantam samudyantam devaasura-namaskrtam |
poojayasva vivasvantam bhaaskaram bhuvaneshwaram ||

sarvadevaatmako hyeshaha tejasvee rashmi-bhaavanaha |
esha devaasuraganaan lokaan paati gabhastibhihi ||

esha brahmaa cha vishnushcha shivaha skandaha prajaapatihi |
mahendro dhanadaha kaalo yamaha somo hyapaam patihi ||

pitaro vasavaha saadhyaa hyashvinou maruto manuha |
vayurvahnih prajaapraanaha rutukartaa prabhaakaraha ||

aadityaha savitaa sooryaha khagaha pooshaa gabhastimaan |
suvarnasadrrsho bhanuhu hiranyaretaa divaakaraha ||

haridashvaha sahasraarchihi saptasaptihi-mareechimaan |

timironmathanaha shambhustvashta maartaanda amshumaan ||

hiranyagarbhaha shishirastapano bhaskarho ravihi |
agnigarbho(a)diteh putraha shankhaha shishiranaashanaha ||

vyomanaathastamobedi rigyajussaamapaaragaha |
ghanavrshtirapaam mitro vindhyaveethee plavangamaha ||

aatapee mandalee mrtyuhu pingalaha sarvataapanaha |
kavirvishvo mahaatejaa raktaha sarvabhavodbhavaha ||

nakstragrahataaranaamadhipo vishvabhaavanaha |
tejasaamaapi tejasvee dvaadashaatman-namo(a)stu te ||

namaha poorvaaya giraye pashchimaayaadraye namaha |
jyootirganaanaam pataye dinaadhipataye namaha ||

jayaaya jayabhadraaya haryashvaaya namo namaha |
namonamaha sahasraamsho aadityaaya namo namaha ||

namaha ugraaya veeraaya saarangaaya namo namaha |
namaha padmaprabodhaaya maartandaaya namo namaha ||

brahmeshaanaachyuteshaaya sooryaayaadityavarchase |
bhaasvate sarvabhakshaaya rowdraaya vapushe namaha ||

tamoghnaaya himaghnaaya shatrughnaayaamitaatmane|
krtaghnaghnaaya devaaya jyotishaam pataye namaha ||

taptachaameekaraabhaaya vahnaye vishvakarmane |
namastamo(a)bhinighnaaya ruchaye lokasaakshine ||

naashayatyesha vai bhootam tadev srjati prabhuhu |
paayatyesha tapatyesha varshatyesha gabhastibhihi ||

esha supteshu jaagarti bhooteshu parinishthitaha |
esha evaaghnihotram cha phalam chaivaagnihotrinaam ||

vadaashcha kratvashchaiva kratoonaam phalameva cha |
yaani krtyaani lokeshu sarva esha ravihi prabhuhu ||

enamaaptsu krchreshu kaantaareshu bhayeshu cha |
keertayanpurushaha kashchinnaavaseedati raaghava ||

poojayasvainamekaagro devadevam jagatpatim |
etat trigunitam japtvaa-yuddheshu vijayishyasi ||

See also  Kamakshi stotram -II

asiminkshane mahaabaaho raavanam tvam vadhishyasi |
evamuktvaa tadaagastyo jagaama cha yathaagatam ||

etachchurtvaa mahaatejaa nashtashoko(a)bhavattadha |
dhaarayaamaasa supreeto raaghavha prayataatmavaan ||

aadityam prekshya japtvaa tu param harshamavaaptvaan |
triraachamya shuchirbhotvaa dhanuraadaaya veeryavaan ||

raavanam prekshya hrshtaatmaa yuddhaya samupaagamat |
sarvayatnena mahataa vadhe tasya dhrto(a)bhavat ||

atha raviravadannireekshya raamam muditamanaaha
paramam prahrshyamaanaha |
nishicharapati samkshayam viditvaa suragana-
madhyagato vachastvareti ||

Browse Temples in India

Recent Posts

आओ पधारो बाबोसा मन मन्दिर में बाबोसा Lyrics, Video, Bhajan, Bhakti Songs

आओ पधारो बाबोसा मन मन्दिर में बाबोसा लिरिक्स Aao Padharo Babosa Man Mandir Me Babosa आओ पधारो बाबोसा मन मन्दिर में बाबोसा लिरिक्स (हिन्दी) है दुखभंजन, बाबोसा भगवन, तुम्ही प्राण प्यारे, तुम हो जीवन, मन मे यही है कामना,…

NavaGraha Stotram

“Nava” means nine, and “Graha” refers to the planets. The NavaGraha Stotram is a revered hymn composed of nine verses, each dedicated to one of the nine celestial deities that comprise the Navagrahas. These are: Each verse of the…

Leave a comment

Your email address will not be published. Required fields are marked *