अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्‌ ।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्‌ ।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || 10|

aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitam
paryāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam

भावार्थ:

भीष्म पितामह द्वारा रक्षित हमारी वह सेना सब प्रकार से अजेय है और भीम द्वारा रक्षित इन लोगों की यह सेना जीतने में सुगम है॥10॥

Translation

The strength of our army is unlimited and we are safely marshalled by Grandsire Bheeshma, while the strength of the Pandava army, carefully marshalled by Bheem, is limited.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.10 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India