अयनेषु च सर्वेषु यथाभागमवस्थिताः ।भीष्ममे{C: भावार्थ} वाभिरक्षन्तु भवन्तः सर्व एव हि ॥
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।भीष्ममे{C: भावार्थ} वाभिरक्षन्तु भवन्तः सर्व एव हि ॥

अयनेषु च सर्वेषु यथाभागमवस्थिता: |

भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ||

ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ
bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi

भावार्थ:

इसलिए सब मोर्चों पर अपनी-अपनी जगह स्थित रहते हुए आप लोग सभी निःसंदेह भीष्म पितामह की ही सब ओर से रक्षा करें॥11॥

Translation

Therefore, I call upon all the generals of the Kaurava army now to give full support to Grandsire Bheeshma, even as you defend your respective strategic points.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.11 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India