तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।सिंहनादं विनद्योच्चैः शंख दध्मो प्रतापवान्‌ ॥
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।सिंहनादं विनद्योच्चैः शंख दध्मो प्रतापवान्‌ ॥

तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |

सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12||

tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ
siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān

भावार्थ:

कौरवों में वृद्ध बड़े प्रतापी पितामह भीष्म ने उस दुर्योधन के हृदय में हर्ष उत्पन्न करते हुए उच्च स्वर से सिंह की दहाड़ के समान गरजकर शंख बजाया॥12॥

Translation

Then, the grand old man of the Kuru dynasty, the glorious patriarch Bheeshma, roared like a lion, and blew his conch shell very loudly, giving joy to Duryodhan.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.12 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India