ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्‌ ॥
ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्‌ ॥

तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13||

tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta sa śhabdastumulo ’bhavat

भावार्थ:

इसके पश्चात शंख और नगाड़े तथा ढोल, मृदंग और नरसिंघे आदि बाजे एक साथ ही बज उठे। उनका वह शब्द बड़ा भयंकर हुआ॥13॥

Translation

Thereafter, conches, kettledrums, bugles, trumpets, and horns suddenly blared forth, and their combined sound was overwhelming.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.13 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India