ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥

तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |

माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14||

tataḥ śhvetairhayairyukte mahati syandane sthitau
mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ

भावार्थ:

इसके अनन्तर सफेद घोड़ों से युक्त उत्तम रथ में बैठे हुए श्रीकृष्ण महाराज और अर्जुन ने भी अलौकिक शंख बजाए॥14॥

Translation

Then, from amidst the Pandava army, seated in a glorious chariot drawn by white horses, Madhav and Arjun blew their Divine conch shells.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.14 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India