पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।पौण्ड्रं दध्मौ महाशंख भीमकर्मा वृकोदरः ॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।पौण्ड्रं दध्मौ महाशंख भीमकर्मा वृकोदरः ॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: |

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15||

pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ
pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ

भावार्थ:

भावार्थ :  श्रीकृष्ण महाराज ने पाञ्चजन्य नामक, अर्जुन ने देवदत्त नामक और भयानक कर्मवाले भीमसेन ने पौण्ड्र नामक महाशंख बजाया॥15॥

Translation

Hrishikesh blew his conch shell, called Panchajanya, and Arjun blew the Devadutta. Bheem, the voracious eater and performer of herculean tasks, blew his mighty conch, called Paundra.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.15 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India