आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥

आचार्या: पितर: पुत्रास्तथैव च पितामहा: |

मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा || 34||

āchāryāḥ pitaraḥ putrās tathaiva cha pitāmahāḥ
mātulāḥ śhvaśhurāḥ pautrāḥ śhyālāḥ sambandhinas tathā

भावार्थ:

गुरुजन, ताऊ-चाचे, लड़के और उसी प्रकार दादे, मामे, ससुर, पौत्र, साले तथा और भी संबंधी लोग हैं ॥34॥

Translation

Teachers, fathers, sons, grandfathers, maternal uncles, grandsons, fathers-in-law, grand-nephews, brothers-in-law, and other kinsmen are present here, staking their lives and riches.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.34 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India