येषामर्थे काङक्षितं नो राज्यं भोगाः सुखानि च ।त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥
येषामर्थे काङक्षितं नो राज्यं भोगाः सुखानि च ।त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥

येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च |

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || 33||

yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha
ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni cha

भावार्थ:

हमें जिनके लिए राज्य, भोग और सुखादि अभीष्ट हैं, वे ही ये सब धन और जीवन की आशा को त्यागकर युद्ध में खड़े हैं॥33॥

Translation

when the very persons for whom we covet them, are standing before us for battle?

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.33 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India