दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥

दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: |

उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: || 43||

doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ
utsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ

भावार्थ:

इन वर्णसंकरकारक दोषों से कुलघातियों के सनातन कुल-धर्म और जाति-धर्म नष्ट हो जाते हैं॥43॥

Translation

Through the evil deeds of those who destroy the family tradition and thus give rise to unwanted progeny, a variety of social and family welfare activities are ruined.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.43 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India