संजय उवाच- एवमुक्त्वार्जुनः सङ्‍ख्ये रथोपस्थ उपाविशत्‌ ।विसृज्य सशरं चापं शोकसंविग्नमानसः ॥
संजय उवाच- एवमुक्त्वार्जुनः सङ्‍ख्ये रथोपस्थ उपाविशत्‌ ।विसृज्य सशरं चापं शोकसंविग्नमानसः ॥

सञ्जय उवाच |

एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् |

विसृज्य सशरं चापं शोकसंविग्नमानस: || 47|

sañjaya uvācha
evam uktvārjunaḥ saṅkhye rathopastha upāviśhat
visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ

भावार्थ:

संजय बोले- रणभूमि में शोक से उद्विग्न मन वाले अर्जुन इस प्रकार कहकर, बाणसहित धनुष को त्यागकर रथ के पिछले भाग में बैठ गए॥47॥

Translation

Sanjay said: Speaking thus, Arjun cast aside his bow and arrows, and sank into the seat of his chariot, his mind in distress and overwhelmed with grief.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.47 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

Browse Temples in India