कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्‌ ।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्‌ ।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया || 17||

kathaṁ vidyām ahaṁ yogins tvāṁ sadā parichintayan
keṣhu keṣhu cha bhāveṣhu chintyo ’si bhagavan mayā

Audio

भावार्थ:

हे योगेश्वर! मैं किस प्रकार निरंतर चिंतन करता हुआ आपको जानूँ और हे भगवन्‌! आप किन-किन भावों में मेरे द्वारा चिंतन करने योग्य हैं?॥17॥

Translation

O Supreme Master of Yog, how may I know you and think of you. And while meditating, in what forms can I think of you, O Supreme Divine Personality?

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India