आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ ।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ ।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |
प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: || 28||

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk
prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ

Audio

भावार्थ:

मैं शस्त्रों में वज्र और गौओं में कामधेनु हूँ। शास्त्रोक्त रीति से सन्तान की उत्पत्ति का हेतु कामदेव हूँ और सर्पों में सर्पराज वासुकि हूँ॥28॥

Translation

I am the Vajra (thunderbolt) amongst weapons and Kamadhenu amongst the cows. I am Kaamdev, the god of love, amongst all causes for procreation; amongst serpents I am Vasuki.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India