भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।त्वतः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्‌ ॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।त्वतः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्‌ ॥

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |
त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || 2||

bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā
tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam

Audio

भावार्थ:

भावार्थ : क्योंकि हे कमलनेत्र! मैंने आपसे भूतों की उत्पत्ति और प्रलय विस्तारपूर्वक सुने हैं तथा आपकी अविनाशी महिमा भी सुनी है॥2॥

Translation

I have heard from you in detail about the appearance and disappearance of all living beings, O lotus-eyed one, and also about your eternal majesty.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India