त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्‌ ।वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप । ।
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्‌ ।वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप । ।

त्वमादिदेव: पुरुष: पुराण-
स्त्वमस्य विश्वस्य परं निधानम् |
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप || 38||

tvam ādi-devaḥ puruṣhaḥ purāṇas
tvam asya viśhvasya paraṁ nidhānam
vettāsi vedyaṁ cha paraṁ cha dhāma
tvayā tataṁ viśhvam ananta-rūpa

Audio

भावार्थ:

आप आदिदेव और सनातन पुरुष हैं, आप इन जगत के परम आश्रय और जानने वाले तथा जानने योग्य और परम धाम हैं। हे अनन्तरूप! आपसे यह सब जगत व्याप्त अर्थात परिपूर्ण हैं॥38॥

Translation

You are the primeval God and the original Divine Personality; you are the sole resting place of this universe. You are both the knower and the object of knowledge; you are the Supreme Abode. O possessor of infinite forms, you alone pervade the entire universe.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

Browse Temples in India